________________
१३४
आख्यानकर्माणकोशे
श्रीकान्तस्तत्र यो गीतः करो न्यायबहिष्कृतः । स्त्रीलोलं भीमरूपं तं बुध्यध्वं रावणं बुधाः ॥१२३॥ वृषध्वजस्य यो जीवो नमस्कारप्रदानतः । रामदेवप्रियो जज्ञे सुग्रीवोऽसौ सुनिश्चितम् ॥१२४॥ गुणवत्यपि या कन्या वैरभावस्य कारणम् । सा सीतेति सदा प्रायो मृत्युहेतुस्तयोरभूत् ॥१२५॥ ग्रन्थाग्रम्-५०००॥
॥ इति गोकथानकं समाप्तम् ॥३९॥ ख्यानकमाख्यायते । तञ्चेदम्
रमणीयसन्निवेसे कम्मऽवि कुलपुत्तओ वसइ एगो । उवरयभजो लहुएगपुत्तओ पयइधम्मपिओ ॥१॥ वढुंतो जाव सुओ संजाओ अट्टवरिसदेसीओ। तो सो थविरसमीवे धम्मं सोऊण पव्वइओ ॥२॥ वेरग्गभावियमणो सो सम्म कुणइ साहुपवजं । नवरं सिसुत्तदोसा पमायवसओ सुओ न तहा ॥३॥ भणइ य नियडिपहाणो खंत ! न सक्के मि कढिणभूमीए । हिंडि उमणुवाहणओ जणओ विहु मोहपडिबद्धो ॥४॥ आणइ पाणहियाओ न समत्थो हं वियारभूमीए । उहाभिहओ तत्तो कप्पं से धरइ सीसम्मि ||५|| गोयरचरियं काउं खंत ! न सक्केमि तो तहिं पि पिया । भोयणजायं आणइ वसहिठियम्स वि सिणेहेण ॥६॥ जा जोव्वणमणुपत्तो तह वि कुओ वि हु किलिट्टकम्मवसा । देइ न चित्तं मुणिचक्कवालकिरियाकलावम्मि ॥७॥ चोयंति साहुणो तं जणयं पि भणंति एस सत्तो वि । किं न पयइ सम्मं संपइमवि साहुकिरियाए ? ||८|| परमत्थओ तए च्चिय विणासिओ एस मोहमू टेण । हेवाइओ सुहेणं नेहेण न किंचि सिक्खविओ ॥९॥ भणसि न भणियं भवओ तह कहवि हु भणसु भद्द ! नियपुत्तं । जह साहुसमायारिं सव्वं सम्मं समायरइ ॥१०॥ अन्नह गुरुकुलवासो तुज्झवि होही न एयदोसेणं । तंबोलपत्तनाया मा सेसे वी विणासिहसि ॥११॥ अह अन्नया पयंपइ इंदियवसगा रहम्मि नियजणगं । खंत ! न सकेमि अहं अविरइयाए विणा इहि ॥१२॥ तो जणएणं चिंतियमिमस्स संपाडियं मए सव्वं । एयं तु समोयरिउं न पह संपइ महापावं ॥१३॥ न वि किं पि अणुन्नायं पडिसिद्धं वा वि जिणवरिंदेहिं । मोत्तु मेहुणभावं न तं विणा राग-दोसेहिं ॥१४॥ तो परिभावियमिमिणा न एस पावो वयस्स जोगो त्ति । ता किं इमिणा मझं ? जाओ जहिं वलइ न गओ वि ॥१५॥ अवहीरिओ य तेणं चइऊण वयं गओ गिहावासं । एसो छालीए मुहे अहवा किं माइ कुंभंडं ? ॥१६॥ तत्तो कुणइ कुकम्मं न मुणइ तत्तं न सो सुणइ धम्मं । वहइ भरं सहइ छुहं महइ धणं लहइ न हु किं पि ॥१७॥ पुन्नविहीणत्तणओ पयडपयत्तो वि पत्थियं वत्थु । कारणवियलं कज्जं कुओऽहवा हवइ ? पयडमिमं ॥१८॥ एवं किलिट्ठमणसो कुकम्मनिरयस्स तस्स वरयस्स । उयरभरणं पि दुलहं दूरे संभोगसुहवत्ता ॥१९॥ पायं जणपरिभओ अप्पुन्नमणोरहो वसणवसओ। अप्पत्तवसणभवणो छहा-पिवासापराभिहओ ॥२०॥ पाणीण पुन्नवंताण पेक्खि धणविलाससामगि । झुरंतो अप्पाणं तिणतुल्लं पुन्नपरिहीणं ॥२१॥ पच्छायावपरद्धो सुमरंतो सुहयसमणपरियायं । पालंबयचुक्को मक्कडो व्व वेलक्खमावन्नो ॥२२॥ दीणो दुत्थियदेहो दुरंतदारिद्ददुक्खसंतत्तो । विसयसुहं पत्थितो अट्टज्झाणोवगयचित्तो ॥२३॥ मरिऊण समुप्पन्नो महिसीगभम्मि पड्डयत्तेण । जाओ कालकमेणं पयडावयवो दढसरीरो ॥२४॥ तत्तो य तप्पिया पाविऊणमिणमेव कारणं धम्मे । थिरचित्तो मरिऊणं देवो वेमाणिओ जाओ ॥२५|| ओहिन्नाणेण वियाणिऊण तं पड्डयं नियं पुत्तं । भामडरूवं वेउव्विऊण नेहेण संपत्तो ॥२६॥ तत्तो महिसीपहुणो पासाओ तेण पड्डुओ कीओ । पिट्टारोवियभारो पीडिज्जंतो परायत्तो ॥२७॥ निल्लालियग्गजीहो ताडिज्जंतो कसप्पहारेहिं । एयावत्थं पत्तो अहो ! पमाओ महासत्तू ॥२८॥ पंचनमोक्कारपयं पढिउं दाउं कसप्पहारं च । खंत ! न सक्केमि अहं ति सावए वयणमेसो उ ॥२९॥
कत्थ मए सुयपुव्वं वयणमिणं ? तस्स चिंतयंतस्स । जायं जाईसरणं संभरिओ समएपज्जाओ ॥३०॥ १. कस्मिन्नपि । २ भव्व-२० । ३. कुष्माण्डम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org