________________
१२. जिनागमश्रवणफलाधिकारे रौहिणेयकास्यानकम्
१२६ एवं विचिंतयंतस्स तस्स सिरिवीरनाहवजरियं । संभरियं अमरसरुववन्नणं तो विचिंतेइ ॥३०॥ जइ मिलिही जिणभणियं तओ कहिम्सामि इय विभावे । जाव पलोयइ निउणं ता नियइ न कि पि सुररुवं ॥६॥ नयणनिमेमुम्मेसे कुणंति फरिसंति तह महीवलयं । पगलंतसेयवारणकज्जे परिकलियवीयणया ॥६२॥ ता मज्झ जाणणकए होयत्वं अभयमंतिवुद्धीए । इय चिंतंतो पुणरवि य पुच्छिओ तेण सो कहइ ॥६३।। अहमासि सालिगामे 'कोडंबी दुम्गचंडयऽभिहाणो । पर्यईए महुरवाणी दयावरो दाणधम्मरओ॥६४॥ पररमणिविरत्तमणो सम्वेसि सुराण विहियबहुमाणो । विणयरओ सव्वेसि विसेसओ वयपवन्नाणं !॥६५॥ पाएण तुच्छविहवो सच्छासयसंगओ अपेसुन्नी । तेणुप्पन्नो अमरो पयंपए तयणु दंडधरो ॥६६॥ ता आयन्नियमेयं सुन्दरमिम्हि असुन्दरं कहसु । सो भणइ न किं पि कयं असोहणं करिसणं मोत्त ॥६७॥ तो तेहि तहा भणियं अभयकुमारम्स सबमक्खायं । तेणावि निवो भणिओ न सव्वहा एस चोरो त्ति ॥६॥ तो मुक्को कड्डे ऊण राइणा रोहिणो समोसरणे । वच्चइ परिभावंतो न सोहणं जणयसिक्खवणं ॥६९।। जइ न सुणंतो कंटयमवणितो भुवणसामिणो वयणं । तो हुँतो नरवइणा विणासिओ हं कुमरणेण ॥७॥ एक्कण वि पुण मुक्को जिणवयणेणं सुएण एमेव । ता सुदरं जिणेसरपयंपियं न उण जणयस्स ||७१।। एवं परिभावंतो जिणिंदचरणारविंदमल्लीणो । जिणचरणकमलमेलियभालयलो पणमिथुणइ ॥७२॥ जय करुणारसनिझरगिरिंद ! मुणिवंदवंदिय ! जिणिंद ! । दुव्वारमारवारणनिद्दारणदारुणमइंद ! ॥७३।। एमेव य तुह वयणं निसामियं सामिसाल ! सत्ताण । महईणं पि हु मझ व विवईण विणासणं कुणइ ।।७४॥ इय थोउं वीरजिणं सोउं सद्देसणं जिणाभिहियं । रोहिणणे पणमेउं कयंजली सविणयं भणइ ॥७५|| भयचं ! भवनिम्महणिं पव्वज्जमहं करेमि तुह पासे । परमस्थि किं पि सेणियनिवेण सह मज्झ वत्तव्वं ।।६।। अह सेणिओ पयंपइ पभणसु जं किं पि तुज्झ पडिहाइ । तो तेणुत्तं अहमेस तक्करो रोहिणो नाम ||७७॥ जेण अणाहं व पुरं मुसियं सव्वं पि तुज्झ नरनाह !। ता संपेससु अभयं जेण समप्पेमि धणजाय ||७|| तो कोउहलपरिवुडसपउररोहिणयसंजुओ अभओ। पत्तो वेभारगिरिं तत्थ धणं दंसियं तस्स ||७९ अवरं च सरिय-कंदर-मसाण-भूमीहराइठाणेसु । आभरण-रयणपभिइ समप्पिउं पुच्छिउं जणणिं ॥८॥ सुपसत्थतिहि-मुहुत्तम्मि सिबियमारुहिय विहियसिंगारो । अणुगम्मतो सेणियनिवेण तित्थं पभावंतो ।।८।। गंतूण समवसरणम्मि जिणवरं नमिय गहियपव्वज्जो । अहिगयसयलसुयत्थो तिव्वतवं काउमारद्धो ||८२।। कणगावलि-रयणावलि-छट्ट-ऽट्टम-दसम-मासखवणेहिं । नाणाविहेहिं दुच्चरतवेहिं परिसोसियसरीरो ॥८३।। सुक्को किडिकिडिभूओ जाओ पाओवगमणमरणेण । विष्फुरियगतदित्ती अमरो अमरालए रुइरो ।। ८४ ॥ तत्तो य चवेऊणं स पाविही सिवपुरि पहयकम्मो । ता सोयव्वं आगमवयणं जम्हा गुणो गरुओ।।५।।
॥ समाप्तं रौहिणेयकाख्यानकम् ॥३८॥ मोहं धियो हरति कापथमुच्छिनत्ति संवेगमुन्नमयति प्रशमं तनोति ।
सूतेऽनुरागमधिकं मुदमादधाति जैनं वचः श्रवणतः किमु यन्न धत्ते ? ॥१॥ ॥ इति श्रीमदाम्रदेवसूरि विरचित वृत्तावाख्यानकमणिकोशे जिनागमश्रवणगुणवर्णनो
द्वादशोऽधिकारः समाप्तः ॥१२॥
१. कोडुंबियदुम्ग०-२०।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org