________________
१२८
आख्यानकमणिकोशे
पासायाओ पासायमक्कमेउं तहेव पायारं । निउणं पेच्छंताण वि कत्थइ वच्चइ न याणामो ॥२५॥ ता कम्सइ आरक्खियपयं पयच्छंतु सामिणो एयं । तं नियुणिउं नरिंदो पलोयए अभयमंतिमुहं ॥२६॥ तेणुत्तं तग्गहण पउणीकाउं चउव्विहं पि बलं । जह तकरो न याणइ पुरे पइटे तओ तम्मि ॥२७॥ वेढेऊणं नयरं मझे हक्विजए तओ चोरो । निम्गच्छंतो बज्झइ एस मई ताव तम्गहणे ॥२८॥ तहविहिए आरक्खियभडेहिं पायारमकमंतो सो । बधु मऊरबंधेहिं घत्तिओ रायपयपुरऔ॥२९॥ तो कोवरत्तनेत्तेण भालतिवलीतरंगभीमेण । जा बज्झो आणत्तो सेणियराएण रोहिणओ ॥३०॥ तो विन्नत्तं अभएण नत्थि लोत्तं इमस्स पासम्मि । चोरो अलद्धलोत्तो जायइ राओ ब्व नरनाह ! ॥३१॥ ता देव ! परिविखज्जइ इय जंपिउमभयमंतिणा पुट्ठो। को सि तुमं कत्थऽच्छसि इय भणिए आह रोहिणिओ ॥३२॥ सालिग्गामे वत्थव्वगो अहं दुग्गचंडकोडंबी । निययपओयणकज्जे अज्जेव समागओ एत्थ ॥३३॥ पेच्छणयं पेच्छंतस्स मज्झ महई निसा गया देव ! । तो गच्छंतो गेहम्मि हक्किओ रायपुरिसेहिं ॥३४॥ तो तेहिं भेसिओ हं विजुक्खित्तेण जाव करणेण । पायारं अकंतो पत्तो ता तुज्झ पुरिसेहिं ॥३५॥ तव्वयणं सोऊणं पुच्छावियमभयमंतिणा गामे । जह दुग्गचंडनामो कोइ कुटुंवी वसइ इह ? ॥३६॥ अप्पायत्ता विहिया गामीणा रोहिणेण पुवं पि । जंपंनि अत्थि परमज्ज सो गओ कहिं वि कजेण ॥३७॥ तं सोउमभयमंती चिन्तह चोगे इमोऽहवा साह । नजइ नजइ कि पि हु कीरउ ता कोइ वि पबंधो ॥३८॥ इय चिंतिय कारविओ कणयमओऽभयकुमारसचिवेण । अमरविमाणसमाणो मणोहरो गरुयपासाओ ॥३९॥ चीणंसुय-पट्टेसुय-जद्दर-देवंग-देवदूसेहिं । कयउल्लोले वेल्लहळधयवडाडोयडंबरिओ॥४०॥ उल्लोयतलपलंबियमुत्ताहलहारदित्तिदिप्पंतो । तवणीयदप्पणावलिचामरनियरेहिं रेहंतो ॥४१॥ रणझणिरकणयकिंकिणिकलावमुहलिज्जमाणदिसिचक्को । कयपंचवन्नपुप्फोवहाररुणुझुणिरभमरउलो ॥४२॥ विदुम-मुत्ताहल-पउमराय-वजिदरायपमुहाहिं । विप्फुरियकिरणमालाहि रयणरासीहिं सोहंतो ॥४३॥ विलसंतसालिहंजियमणिघडियसुमत्तवारणाइन्नो । सव्वत्तो विणिवारियदिणयरकिरणावलीपसरो ॥४४॥ उब्बूढपढमजोव्वणपीवर-सुसिणिद्ध-सुघणसिहिणाहिं । वारविलयाहिं कलिओ तह नवजोव्वणजुवाणाहिं ॥४५|| मिउवेणु-वीण-मद्दलरवमीसियमंजुगेयसवणसुहो । किं बहुणा ? भुवणत्तयसंभविमुंदेरसोहन्तो ॥४६॥ तो रोहिणओ चंदप्पमं मुरं पाइऊण मयमत्तो । पडएण छाइउं तत्थ सोविओ रुइरपल्लंके ॥४७॥ तो मयनिद्दाविरमे अवणेउं पडयमुट्टए जाव । अभयाणुसासिओ तयणु उट्टिओ जुवइ-जुववम्गो ॥४८॥ जंपतो जय नंदा जय जय भद्दा पहू तमम्हाण । जाओ देवो अम्हे वि तुज्झ पुण किंकरा सव्वे ॥४९॥ एआओ अच्छराओ एए देवा इमं नियविमाणं । एयाओ रयणरासीओ सामि ! विलससु जहिच्छाए ॥५०॥ तो तेहिं तस्स पुरओ पारद्धं जाव परमपेच्छणयं । ता कंचणदंडकरेण जंपियं एवममरेण ॥५१॥ रे रे ! किं पारद्धं ? ते वि पयंपंति निययपहुपुरओ। विन्नाणदंसणं तयणु दंडहत्थेण पडिभणियं ॥५२॥ दंसिज्जउ विन्नाणं कारिजउ परमिमो सुरायारं । जंपति ते वि केरिसमायारं ? आह दंडकरो ॥५३।। रे ! विस्सरियं तुम्हं सुरलोए सुरवरो समुप्पन्नो । जं पुवभवोचजियमुक्कय-दुकयाई साहेइ ॥५४॥ तो उवभंज नियन्नपगरिसुन्भूयसम्गवाससुहं । सोऊण तयं ते बजरंति विम्हरियमम्हाणं ॥५५।। नियसामिसमुप्पत्तीए जायपरिओसपूरियंगाण । ता खैमउ एगमवराहमजमज्जो ! कयपसाओ ॥५६॥ रोहिणओ वि हु तमदिट्टपुचमच्छरमणुपलोयंतो । करकलियकणयदंडेण सविणयं तेण विन्नत्तो ॥५७|| पहुणो कयप्पसाया कहंतु नियसुकय-दुकयकम्माइं । जेण [ सु पुन्ना अमरा तं सोउं चिंतए चौरी ॥५८॥ किमहं जाओ अमरो ? जइ सच्चमिमं तओ कहिजंते । लवमेत्तो वि न दोसो अह अलियं ता महाणत्थो ॥५९॥
१.दनीलपमु०-२०। २. वीसरियं-रं। ३. खमसु एगमवराहमज्झमजो-२०।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org