________________
१२६
आख्यानकमणिकोशे
नत्र तावत् चिलातीपुत्राख्यानकमाख्यायते । तच्चेदम
इह कम्मि वि सुहवासे तहाविहे वसइ सन्निवसम्मि । सुय-जाइम उम्मत्तो नामेणं जन्नदिन्नदिओ ॥१॥ सो नाणलबुम्मत्तो निंदा पासंडिप हसइ देवं । पडिजाणाइ पमाणं वे उत्तमपोरिसेयत्ता ॥२॥ परिसा हि रायवसया वयंति विवरीयमेव जं कि पि । इय सो मयावलेवा खायइ दप्पेणमंगाई ॥३॥ अह अन्नया तहाविहथेराण समीववासिणा निसुयं । एयं खुड्डयमुणिणा तेणुत्तं भद्द ! मा भणम् ||४|| न य बयणमेत्तओ चिय जायइ साहुत्तणं विवेईणं । तम्हा जंपसु सद्धि ताव मए कि वियप्पेण ? ||५|| तेणुतं पणपुव्वं जंपामि स करिसो ? दिएणुत्तं । जइ हं जिणामि ता तं करेमि बडुयं नियविणेयं ॥६॥ अह नो ता तुह सीसो भवामि इय सविखणो मुणावेउं । भणियं मुणिणा न घडइ वयणं जम्हा विरुद्धमिमं ॥७॥ जह वयणमेस धम्मी तुह ता भण कहमपोरिसेयं तं । अत्थं च अत्तणो कह तं कहिही निययमिइ कहनु ॥८॥ अह अन्नो तं कहिही सो नणु रागाइसंगओ संतो। विवरीयं पि हु भणिही ता कह जुत्तीए तं घडड ? ॥९॥ इच्चाइजुत्तिसंगयपमाणवयहिं सो कओ तइया । निप्पिट्टपण्ह-वागरणवयणओ सब्भपञ्चक्खं ॥१०॥ पव्वाविओ य तेणं सुसाहुसंगाओ परिणओ धम्मो । नवरं मणयं न मुयइ मणम्मि सो जाइमयमेतं ॥११॥ अह माहणीए नियपणइणीए पावाए मोहवसयाए । दिन्नो जोगो भत्तम्मि तेण मरिडं सुरो जाओ ॥१२॥ सा वि हु निव्वेएणं गुरुण कहिऊण निययवुत्तंतं । पव्वजं काऊणं देवी मायाइ संजाया ॥१३॥ तत्तो सग्गाओ चुओ रायगिहे जाइमयकुदोसेणं । धणइन्भदासचेडीए सो चिलाए सुओ जाओ ॥१४॥ जाओ य अटवरिसो सा वि हु चविऊण देवलोयाओ । पंचसुओबरि जाया धणधूया मुंसमा नाम ॥१५॥ सो तीए बालगाही पुत्वभवव्भासओ अणालिपिओ । निद्धाडिओ धणेणं तद्दोसेणं नियगिहाओ॥१६॥ जाओ पल्लीवइणो पुत्तो पल्लीवयम्मि य मयम्मि । सो चेव य तम्स पएं चोरेहिं निवेसिओ तेहिं ॥१७॥ अमरिसवसओ तेणं भणिया ते अन्नया निययचोरा । रयणाई दविणजायं तुम्हें मह सूसमा कन्ना ॥१८॥ जामो धणम्स गेहं अहं वियाणामि गेहमम्मं से । इय मंतिऊण चोरा पडिया धाडीए धणगेहे ॥१९॥ तत्तो य चोरवइणा चिलाइपुत्तेण हक्किओ सेट्ठी । भणसि न भणियं संपइ होयु मणूसो मुसामि अहं ॥२०॥ तत्तो य रित्था ....... गुणरयणखाणि च सुंसुमं घेत्त । सक्खं पेच्छंतस्स वि चिलाइपुत्तो विणिक्खंतो॥२१॥ रायाणं आपुच्छिय पभायसमए निरूविया कुढिया । रयणाइयं मुयाविय बलिया कुढिया गया चोरा ॥२२॥ सुयपंचगेण लम्गो पट्टीए धणो पलाइया चोरा । निव्वाहिउमचयंतो तं कन्नं सो चिलाइसुओ ॥२३।। मूढो सीसं छेत्तं तीए मुहं पत्थिओ पलोयतो । ते वि हु विलक्खचित्ता लग्गा तं सोइ बालं ॥२४॥ हा मयणघरिणितुल्ले ! लायन्नामयललामजलकुल्ले ! हा सोहग्गविनियगिरिदुहिए ! हा सयामुहिए ! ॥२५॥ जाव न विदलइ हिययं अम्हाणं तुह गुणे सरंताणं । इंदीवरदलनयणे ! ता वच्छे ! पयड नियवयणं ॥२६॥ ताव परिसुसियकंठा मरणावत्थं गया छुहाभिया । जणएणुत्ता दुहियं मं खाउं तरह वसणमिमं ॥२७॥ इय सेसेहिं वि भणियं कमेण नो मन्नियं इमं जाव । ता सुंसुमाए देहं अरत्त-दुट्टेहि नं भुत्तं ॥२८॥ एयुवमाए जईणं आहारो वन्निओ जिणिंदेहिं । नित्थरिउं ते वसणं पुणरवि सुहभायणं जाया ॥२९॥ सो विहु चिलाइपुत्तो पेच्छइ झाणट्टियं मुणिं एगं । भो ! मज्झ धम्ममक्खसि जइ णो तुज्झ वि लुणामि सिरं ॥३०॥ उवसम-विवेग-संवरपएहिं तिहिमक्खिओ समासेण । जा सो तहेव गच्छइ तो चिंति उमेवमारद्धो ॥३१॥ एसो महाणुभावो धम्मज्झाणढिओ मए विग्धं । काउं पुट्ठो धम्मं ता धम्मपयाण को अत्थो ? ॥३२॥ तत्थोवसमो कोहम्स निम्गहो सो कहं नु कुद्धम्स ? । मह संजायइ तम्हा चत्तो सब्चो मए कोहो ॥३३॥ बीयं तु विवेगपयं तं पुण धण-सयण-जीवभेयत्थं । तो तं परिभावितो स महप्पा मुयइ खग्गसिरे ॥३४॥
१. निच्छरियं-रं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org