________________
११. सामायिक फलवर्णनाधिकारे संप्रतिराजाख्यानकम्
एए
नेहं कत्थ एणुभूयपुत्र्वा सुसाहुणो एए । इय चिंतंतम्स मण जायं जाईसरणमेवं ॥ ४९ ॥ मह गुरुणो परोचयारी महाणुभावा य । जेसि पसाएण अहं संपइ संपइनिवो जाओ ||५० ॥ तो हरिसवसविसांतच हलरोमंचकंचुइयगत्तो । गंतुं तेसिमुवम्सयमभिवंदिय भणिमात्तो ॥ ५१ ॥ भयवं ! तुभे जाणह मं नियसीसं ? तुहृप्पसाएणं । सो तारिसओ होउं संपइ एयारिसो जाओ ॥५२॥ दाउ सुवओगं भणियं सम्मं तुमं वियाणामो । कोसंबीए महायस ! खणमेगमहेसि मह सीसो ॥ ५२ ॥ जय सन्नादिवायर ! परोवयारेक्करसिय ! गुणभवण ! करुणारसरयणायर ! नमो नमो तुज्झ पायाणं ॥ ५४ ॥ दारिद्दसमुह पतजंतु नित्थरणजाणवत्ताण । करुणारसरयणायर ! नमो नमो तुज्झ पायाणं ॥ ५५ ॥ सम्गा ऽपवग्ग संसग्गकारयाणं महाणुभावाणं । करुणारसरयणायर ! नमो नमो तुज्झ पायाणं ॥ ५६ ॥
चक्कं कुस धय-झस-कमल- कुलिससुपसत्थलक्खणधराण । करुणारसरयणायर ! नमो नमो तुज्झ पायाणं ॥ ५७ ॥ इय थोऊ नयणं सुपूरियच्छो पहूण नमिऊणं । धरणीयले निसन्नो धम्मं सोउं समादृत्तो ॥ ५८ ॥ भयवं ! किं धम्मफलं ? गुरुहिं भणियं जिणप्पणीयम्स । धम्मस्स फलमुयारं विसिसग्गोऽपवग्गो य ॥५९॥ सामइयं 'फल' " साहद्द सूरी सुए महाराय ! अव्वत्तस्स वि सामाइयस्स रज्जाइ फलमडलं ॥ ६० ॥ ता दिट्टपच्चओ सो भइ निवो सामि ! तुम्ह सीसो हं । पुत्र्वं पि अणुग्गहिओ संपयमवि मं अणुग्गहह ॥ ६१ ॥ तो भणियं मुणिवणा जड़ सत्ती राय ! ता पवज्ज वयं । अहवा सावयधम्मं पत्रयणसारं समायरसु ॥ ६२ ॥ तो तेणमिमी धम्मो रंकेण व पाविडं निधाणं व । सावगधम्मो विहिणा गुरुवएसेण जह विहिओ ॥ ६३ ॥ जह कत्तं सुमरिय सत्तागारेसु दाचियं दाणं । जह जिणरहजत्ताओ अणारिए मुणिविहारो ॥ ६४॥ जह साहूणं वणियावणेसु असणाइदाणमाइट्टं । जह अज्जमुहत्थी वि हु कओ विसंभोइओ गुरुणा ॥ ६५ ॥ जह धम्मं काऊणं राया वैमाणिएस उववन्नो । अणुहविडं सुररिद्धिं चुओ जहा सुद्धसम्म ||६६ ||
धूण माणुसत्तं कम्मं खविऊण पाविही मोक्खं । सव्वं सवित्रेणं तहा निसीहाओ विन्नेयं ॥६७॥ एए अवत्तसामइएण वि महाफलं रज्जं । पत्तं जो पुण विहिणा कुणइ इमं तस्स परमपयं ॥ ६८ ॥ ॥ सम्प्रतिराजाख्यानकं समाप्तम् ॥३६॥
निर्यातपापमनवद्यकृतिप्रधानं शश्वत्स्वभावसमभावितशत्रु-मित्रम् |
सामायिकं तृण-मणीसमभावमेवं सम्यक् समाचरत सर्वविदा प्रणीतम् ॥१॥
॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे सामायिकफलवर्णन एकादशोऽधिकारः समाप्तः ॥११॥
[ १२. जिनागमश्रवणफलाधिकारः ]
व्याख्यातः सफलप्रपञ्चनः सामायिकाधिकारः । साम्प्रतं कृतसामायिकेन सदागमश्रवणं विधेयमित्यनेन सम्बन्धेनाऽऽयातमागमश्रवणफलं व्याख्यातुकाम आह
१२५
आगमवणं निसुर्य थेवं पि महोवयारयं होइ |
नायं चिलाइ तो तह रोहिणओ य नायव्वो ॥१७॥
Jain Education International
व्याख्या -- 'आगमवचनं' सिद्धान्तवाक्यं निश्रुतं नितरामाकर्णितं 'स्तोकमपि' स्वल्पमपि 'महोपकारक' बृहद्गुणं 'भवति' जायते । 'ज्ञातं ' दृष्टान्तः 'चिलातीपुत्रः ' धनदासीपुत्रः ' तथा ' तेनैव प्रकारेण 'रौहिणेयकश्च' रौहिणेयकाभिधानश्चौरः 'ज्ञातव्यः' बोद्धव्य इत्यक्षरार्थः ||१७|| भावार्थत्वाख्यानकाभ्यामवसेयः । ते चामू ।
For Private Personal Use Only
www.jainelibrary.org