________________
१२४
आख्यानकमणिकोशे
तो तम्स सुकयकम्मोदएण जाया इमा मणे चिंता । गच्छामि ताण पासे नूणं दाहिति ते गरुया ।।१२।। साहूहि समं पत्तो किमेस ? गुरुणा पयंपिए तेहिं । कहिओ से वुत्तंतो सुओवउत्तो गुरू भणइ ॥१३॥ भो ! एस उन्नइकरो होही जिणसासणम्स तेहुत्तं । तुन्भे जाणह न वयं वियाणिमो कुणह जं जोग्गं ॥१४॥ दाऊण तस्स कन्ने सामाइयमुत्तमेत्तमव्वत्तं । भोयाविओ जहिच्छं मणुन्नमइसरसमाहारं ॥१५|| अणुचियभायणवसओ संजायविसूइओ तओ संतो । सामइयपरिणईए पाइलिपुत्तम्मि नयरम्मि ॥१६॥ सिरिचंदगुत्तरन्नो पुत्तो सिरिबिंदुसारनग्नाहो । तस्स वि य असोयसिरी कुमरो तम्सावि य कुणालो ॥१७॥ सो मयमायत्तणओ रन्नो अइवल्लहो सवक्भिया । उज्जेणीनयरीए कुमारभुत्तीए परिचसइ ॥१८॥ पइदिवसमसोयसिरी लेहं पेसइ सहत्थलिहियं से । मह आएसा कुमरो अहिजऊ इय लिहेऊणं ॥१९॥ अह अन्नया य लेहो लिहिउं मुक्को निवेण एमेव । दिन्नो सवक्कि मायाप बिन्दुओऽयारवन्नसिर ॥२०॥ मुक्को लेहो परिवाइयवओ न सरिया इमा नीई । संवत्तिऊण रन्ना तहेव संपेसिओ तत्थ ॥२१॥ जा वाइऊण तं अक्खवडलिओ मुयइ नो करग्गाओ। घेत्तबला वि कुमरेण वाइओ मुणिय परमत्थं ॥२२॥ परिभावइ थिरसत्तो मोरियवंमुभवाणमम्हाण । न य केणइ गुरुआणा विलंघिया पुचपुरिसेणं ॥२३॥ तो साहसिक्करसिएण तेण कटुं कुणालकुमरेण | तत्तसलायाए नयणजुयलमंजियमयंडम्मि ॥२४॥ पच्छा नाऊणं माइविलसियं नियमणे विचितेइ । धिसि घिसि नारीण वि चेट्टियाणि कृराणि कुडिलाणि ॥२५॥ जइ हं असोगसिरिणा जाओ जइ को वि सच्चयं पुरिसो। ता तीए मुहे छारो दायव्वो किं वियप्पेण ? ॥२६॥ तत्तो य तस्स कुमरम्स पणइणी नामओ य सरयसिरी । कुसुमियसहयारतरुं सुमिणे दळूण पडिबुद्धा ॥२७॥ सो दमगजिओ मरिऊण पउरपुन्नप्पभावपरियरिओ। पुत्तत्तणेण तइया तीए गम्भम्मि संजाओ ॥२८॥ कालकमेण जाओ देवकुमारोवमो सुओ तीए । सो वि कुणालकुमारो गंधवकलाए अइनिउणो ।।२९।। निच्चं च गीयवसणी गायतो महियलं परिम्भमइ । पत्थावं नाऊणं पाडलिपुत्तम्मि संपत्तो ॥३०॥ हाहा-हूहू-तुंबुरुकंठो कहिओ निवस्स मंतोहिं । देव ! कुओ वि हु पत्तो अप्पुब्बो गायणो को वि ॥३१॥ नवरं नयणविहीणो एवं रन्नो निवेइए भणियं । आगच्छउ को दोसो ? गायउ मह जबणियंतरिओ ॥३२॥ तत्तो य तेण सर-गाम-मुच्छणासरसमहुरगीएणं । हयहियओ भणइ निवो वरसु वरं तेण तो भणियं ॥३३॥ चंदगुत्तपपुत्तो [य] बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, अंधो जायइ कागणिं ॥३४॥ तत्तो य सुयं नाउं झड त्ति नियजवणियं तमवणेउं । आगच्छ वच्छ ! वल्लह ! आरोहयु मज्झ उच्छंगे ॥३५॥ तत्तो य मन्नुवससंपयट्टनयणंसुसलिलधाराहिं । सिंचंतो नियतणयं सगग्गयं भणिउमाढत्तो ॥३६॥ कि वच्छ ! विहिवसेणं एयमवत्थंतरं तुमं पत्तो ? | तेणुत्तं ताय ! पयप्पसायओ नत्थि मह खूणं ॥३७॥ किंतु मह गीयवसणं तो एवं परिभमामि धरणियले । ता किं पसायदाणं थोवमिणं मम्गियं ? कहसु ॥३८|| जावेवं वुत्तो वि हुन जंपए ताव वजरइ मंती । कागिणिसद्देणं रज्जमाहियं देव ! निवईणं ॥३९।। को अन्नो वच्छ ! तुमं मोतुं रजस्स होज मह जोगो ? । जइ तुह नयणविणासो न होज्ज एसो विणा कजं ॥४०॥ ते तं मज्झ सुओ काही रज्जं ति तो निवेणुत्तं । तुह वच्छ ! कया पुत्तो ? सो जंपइ संपइ नरिंद ! ॥४१॥ तुह सुण्हा सरयसिरी ताय ! पसूया सूयं जयंतसमं । काउं पसायमसमं ता दिजउ तम्स रज्जमिमं ॥४२॥ साणंदं भूवइणा भणियं सिग्धं समेउ मह पासे । अहिसिंचामि सहत्थेण जेण रज्जम्मि तुह तणयं ॥४३॥ आणाविऊण सिग्धं सुर वर कुमरोवमं सुयस्स सुयं । सिंहासणे निवेसिय कओऽभिसेओ पुरसमक्खं ॥४४॥ सहरिसमसोयसिरिणा कओ पणामो महायणेण समं । भणियं निवेण एसो संपइ तुम्हाण होउ पह ॥४५॥ जणयमुहनिग्गयं जं संपइ नामं ति होउ एयस्स । तं चेव तस्स सिद्धिं गयं पियामहकयं नाम ॥४६॥ सो वद्धिउमारझोसद्धिं रिद्धीए बुद्धिविहवेणं । रूवेण पयावेणं कलाकलावणमसमेण ॥४७॥ अह अन्नया कयाई संपइरन्ना गएणमुज्जेणिं । दिट्ठा अज्जमुहत्थी विहरंता तत्थ संपत्ता ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org