________________
११. सामायिकफलवर्णनाधिकारे संप्रतिराजाख्यानकम्
१२३ ता सामि ! कहिं गम्मत ? पविसिचर कम्स सरणमम्हेहिं ? | तो भणइ जिणो केसव ! अबम्समवि वेयणिजमिमं ॥५६॥ पुणरवि पावखयत्थं वंदणयं दसि तं पि न हु सम्मं नो सम्म मणुट्टाणं जं न कुगइ कम्मनिज्जरणं ॥५७|| एवं निवारिओ जा मणयं वेलक्खमागओ कण्हो । ता पुणरवि पडिभणिओ मा तम्मसु भद्द ! तुममेवं ॥५॥ जम्हा अहमिव तुममवि वरकेवलनाण-दसणपईवो । भुवणम्स पूयणिजो पसंसणिज्जो य भरहम्मि ॥५९॥ तेरसमो तित्थयरो होहिसि तं मुणिसहस्सपरियरिओ । ता एरिसकल्लाणे कह संपइ खेयमुब्वहसि ? ॥६॥ इय एवं जयपहुणा सायरमाभासिओ जिणं नमिडं। कण्हो मुत्तिसयण्हो नियनयरीण समणुपत्तो ॥६१॥ जह देहनिरावेवं दिन्नमणेणं तहाऽवरेणावि । दायव्वं वंदणयं सुगुरूण सुहऽस्थिणासम्मं ॥६२।।
॥ हर्याख्यानकं समाप्तम् ॥३५॥ इत्थं यथा विधिविशुद्धममुप्य जातं सद्वन्दनं निरपहस्तितजन्मजातम् ।
जायेत भव्यभविनोऽप्यपरस्य तद्वत्, तम्माद ददश्वमनवद्यमिदं गुरुभ्यः ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे साधुवन्दनफलवर्णनो दशमोऽधिकारः समाप्तः ॥१०॥
[११. सामायिकफलवर्णनाधिकारः] व्याख्यातः साधुवन्दनकाधिकारः । साम्प्रतं दत्तवन्दनकेन सामायिकं प्रतिपत्तव्यम् । अतः सामायिकाधिकारं व्याचियासुराह
अव्वत्तस्स वि सामाइयस्स नर-सुरसमिद्धिमाईयं ।
फलमउलं निहिं जह संपइणो नरिंदस्स ॥१६॥ व्याख्या- 'अव्यक्तस्य' सम्यक्त्वस्वरूपपरिज्ञानरहितम्य अपिशब्दात् तदितरस्य सामायिकम्य समभावलक्षणस्य नर-सुरसमृद्ध्यादिकं मकारस्यालाक्षणिकत्वात् मनुजा-ऽमरसम्पत्तिप्रभृतिक ‘फलं' कार्य 'निर्दिष्टं' कथितम् । यथा इति दृष्टान्तोपन्यासे । सम्प्रतिनामकस्य 'नरेन्द्रस्य' राज्ञः इत्यक्षरार्थः ॥१६॥ भावार्थम्त्वाख्यानकादवसेयः ।
तच्चेदम्
वच्छाजणवयभालयलसरससिरिखंडपट्टियासरिसा । अस्थि पुरी कोसंबी सियकित्ती सुइसमायारा ॥२॥ सत्तरिसिसमद्धासियमणेगरिसिसयसमस्सिया संती । जा तज्जइ गयणयलं करंगुलीसरिसधयमिसओ ॥२॥ तीए गणाहिवइणो सिरिअज्जसुहत्थिनामगा गुरुणो । कइया वि मासकप्पेण विहरमाणा समणुपत्ता ॥३॥ मुत्त-ऽत्थपोरुसीकरणपुव्वमह पत्तभिक्खपत्थावो । ईसरगिहम्मि कम्मि वि सुसाहुसंघाडगो तेसि ॥४॥ भिक्खट्टमणुपविट्ठो दुभिक्खे महइ वट्टमाणम्मि । अत्ताणं अत्ताणं सकयत्थं मन्नमाणेण ॥५॥ अब्भुट्टाणपुरस्सरमह मड्डाए वि तेण धणवइणा । विहियं पत्तयभरणं भत्तीए भत्त-पाणस्य ॥६॥ दिटुं च तमेगेणं भिक्खयरेणं तहिं पविट्टेणं । चिंतियमिमिणा पुन्नाणमंतरं पेच्छ पाणीणं ॥७॥ एए वि हु भिक्खयरा अहमवि भिक्खायरो परमहन्नो । अक्कोसिज्जामि परं भिक्खाकवलं पि न लहामि ||८|| एए उ भत्तिपुच्वं पडिलाभिज्जंति भक्ख-भोज्जेहिं । ता नूणमत्थि धम्मो न विब्भमो एत्थ वत्थुम्मि ॥९॥ ता मग्गामि इमे हं दाहिति दयावरा इमे मज्झ | भयवं! तुभ सव्वत्थ लहह ता देह मह कि पि ॥१०॥ तो मुणिवरेहिं भणियं भो भद्द ! न अम्ह संतियं भत्तं । एयं खु अम्ह पहुणो लहंति जमुवस्सए वि ठिया ॥११॥
१. देवि तं - खं० २० । २. सो सम्म - खं० २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org