________________
१२२
आख्यानकमणिकोशे
ठाऊ जिणपुरओ विरइयकरकमलकोरओ कण्हो । नमिणं नेमिजिणं हिट्टमणो भणिउमादत्तो ॥ २२॥ भयचं ! भिड़ंत भडकोडियट्टसंभिडणसंकडे सामि ! | एरिसपरिस्समो मे संगामे वि हु न संजाओ || २३॥ जारिसओ भत्तिवमुल्लसंतरोमंचकंचुइयतणुणो । मुणिपयपंकयवंदणय दाणकज्जुज्ञ्जय मणस्स ||२४|| भइ जिणो अज्ज तए चारितमहानिवम्स पञ्चक्खं । एवं जुज्झतेणं बहू जियं मुहड ! किंबहुना ? ||२५|| जेणए मह समणा चारितमहानिवस्स मणदइया । आराहयंति जमिमे अपमत्ता निच्चमेवमिमं ||२६|| ता एएस चंद्रणयदा करणेण रंजिओ एसो । अणुकुलो संजाओ भद्द ! तुमं पड़ विसेसेण ||२७| एए य सत्त सुडा सुयण ! महामोहरायसेन्नस्स । धणियं पहाणभूयाः पच्चक्खं पेच्छ तुह पुओं ॥२८॥ एएहिं विणा एसो मुण मोहनराहियो अकिंचिकरो । उद्धियदादोऽसमविसहरो व्व नणु सिंदुरीभूओ ॥ २९ ॥ तुम पयत्तवसओ वंदणयपयाससमरसंरंभो । वीरियखम्गलयाए हणिऊणं पाविया निहणं ||३०|| एएहिं तुज्झ च उगइसरूवसंसार गुविलकंतारे । पडियम्स सया वि चरित्तरायसेन्नाओ भट्टम्स ॥ ३१ ॥ जीवम्स तत्तरूवं जमिमं पावेहिमावरियमासी । संपइ पयडीभूयं खाइगसम्मत्तवररयणं ||३२|| तं तुह निम्मलमणभवणसंटियं दिप्पए पईवो व्व । करयलचडिया वियडा कल्लाणपरंपरा वि सुहा ||३३|| जं भणियमिमं तं तुममणुभवसि ? न व ? त्ति ताविमं कहसु । तेणुत्तं साहिज्ज सुरलोओ न हु सुरिंदम्स ||३४|| अहमणुभवामि भयवं ! तुमए जं पुच्छियं निरवसेसं । कोहहुयाससमाणो सीईओ महं अप्पा ||३५|| तणुईभूओ माणो मणयं माया पसन्निया जाया । लोभसमुद्दो वि थिरो थिमियतरंगोवमो जाओ || ३६॥ अहुणा तुम्हाणुवरिं भत्ती बिहु दद्वयरा मणोभवणे । जीवाइपयत्थेनुं विभिया तत्तबुद्धा वि ||३७|| अणुभवसिद्धं भयवं ! जं तुम्भे भणह विभमो नत्थि । पडिणिहियममयकुंडे सुक्खं लक्खेमि अप्पाणं ॥ ३८ ॥
भणियं च भयवया -
1
एयं पि गुहडसत्तगनिम्मूलम्मूलणेक्कपभवस्स । विलसियमसमं मुण तस्स चेत्र सम्मत्तरयणम्स ||३९|| एसो सुहपरिणामो न केवलं तुज्झ किंतु सव्वेसिं । जीवाणमिहं भडसत्तगेण पावेण आवरिओ ||४०| किं बहुना ? मोहनराहिवम्स सत्तगमिणं विसेसेणं । सेन्नम्स असंखम्स वि मज्झेऽसज्यं ववइति ॥ ४१ ॥ अन्नं च जणे जा का विपाविया गिज्जए तई पयडा । दंसगतिगनिम्माया सा एसा मुणसु न हु अन्ना ||४२|| चउरो पढमकसाया पेच्छसु कुलफंसणा महापाचा । एयाए मिलिऊणं जगदंति जयं असेसं पि ॥ ४३ ॥ एए य कम्मपरिणामरायजाया सहोयरा नेया । सवे वि असुहपरिणइसमुब्भवा सोलस कसाया ||४४ || किंचिमुहे मोत्तूणं सबंधुणो पाचियाए एयाए । मिलिया तईए पायं समाणसीले मुहिभावो ||४५|| एयाण तर सद्धि अट्टिाणं भडाण भंडणए । पडियाणमसेसं पि हु खलभलियं मोहरायबलं ॥ ४६ ॥ पलवइ मोहनरिंदो रुवंति रागाइणो सुहडसत्था । कुम्सुइ - कुबुद्धि- कुमईससाओ सोयंति साममुहा ||४७|| साहारणम्सरूवा सत्तण्ह वि पणइणी विसालच्छी । एसा अतत्तबुद्धी वि कण्ह ! रंडत्तणं पत्ता ||४८॥ घुसिणवित्ति नवरंग निवसणा गलविलंबियपसूणा । नज्जइ बोलणंकज्जे जलासए पेच्छसु वराई ॥ ४९ ॥ तुज्झऽज्ञ कण्ह ! कल्लाणसंपया सुत्थिओ चरित्तनिवो । दुहियं च मोहसेन्नं अहो ! विचित्तं भवसरूवं ॥ ५० ॥ एयम्स सरुवमिणं जो हणइ इमं सुहं पि तस्सेव । जीवाण जए जम्हा पत्तेयं पुन्न - पावाई ॥ ५१ ॥ ताविणास अवरेण वि सव्वहेव जयव्वं । चिढवियमेववभुंज अनेणऽन्नो न उण इह ॥ ५२॥ अवरं च अज्ज तुमए आसि महारंभसंचियं कम्मं । सत्तममहीए जोगं तं तइयाए समाणीयं ॥ ५३॥ " एयं निसामिणं भयभीओ केसवो भणइ भयवं ! | तुम्भेहि सामिएहिं अज्ज वि मह कहमकल्लाणं ? ॥ ५४ ॥ चिंतामणिम्मि पत्ते दारिद्दपराभवो जड़ जियाणं । उइयम्मि वि दियनाहे जड़ तमपसरो परिप्फुरद्द || ५५ ॥ १. पडियमम्मयकुंडे - खं० रं० । २. दिणनाहे - रं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org