________________
[ १०. साधुवन्दनफलवर्णनाधिकारः।] व्याख्यातो जिनवन्दनफलाधिकारः । साम्प्रतं वन्दितजिनेन सम्यग्दृशा गुरुभ्यो वन्दनकं दातव्यमित्यनेन सम्बन्धेन सम्बन्धितं गुरुवन्दनकं व्याख्यातुकाम आह
जो वंदणयं सम्म साहूणं देइ सीलकलियाणं ।
सो लहइ सग्ग-मोक्खे हरि व्व दुक्खक्खयं कुणइ ॥१५॥ व्याख्या-'यः' भव्यः 'वन्दनक' कृतिकर्म 'सम्यग' भावसारं 'साधुभ्यः' गुरुभ्यः 'ददाति' वितरति 'शीलकलितेभ्यः' चारित्रयुक्तेभ्यः सः 'लभते' प्राप्नोति 'स्वर्ग-मोक्षी' सुरसदम-मुक्ती । किंवद ? इत्याह-'हरिवत्' वासुदेव इव । दुःखक्षयं च चम्य गम्यमानत्वात् 'करोति' विधत्त इत्यक्षरार्थः ॥१५॥ भावार्थस्त्वाख्यानकादवसेयः । तच्चेदम्--
अस्थि समत्थच्छरयपेच्छयजणजणियनयण-मणतोसा । सुरपुरिसमाणविहवा सुत्थियपउरा सुहनिवासा ॥१॥ पेरंतपरमपरिहा मुवन्नमयतुंगपवरपायारा । देवउलसिहरधुव्वंतधयवडा धबलपासाया ॥२॥ धणएण विणम्मविया बारवई पुरवरी सिरीभवणं । बारसजोयणदीहा नववित्थिन्ना सया थिमिया ॥३॥ तं पालइ पयडपयावपत्तमाहप्पपहयपडिवक्लो । ससि-सेसजससयन्नो जयसिरिनाहो निवो कण्हो ॥४॥ अह अन्नया य देविंदविंदवंदिज्जमाणचरणजुओ। सयमेव समयविहिणा समोसढो रिट्टनेमिजिणो ॥५॥ तो रभसपहरिमुन्भिज्जमाणरोमंचकंचुइयकाओ। तित्थयरवंदणत्थं विणिग्गओ कण्हनरनाहो ॥६॥ कापयाहिणतिगं विहिसारं वंदिऊण भयवंतं । पंजलिउडो पहिट्टो सट्टाणम्मि समुवचिट्टो ॥७॥ एत्थंतरम्मि नेमी जलहरगंभीरमहुरवाणीए । सुर-असुर-नर-सभाए धम्म कहि समाढत्तो ॥८॥ भो भव्या ! जइधम्म काउमसत्ताण मोहवसयाण | पाएण गिहत्थाणं जिण-गुरुभत्तीपरो धम्मो ॥९॥
जिणपृया मुणिदाणं एत्तियमेत्तं गिहीण सच्चरियं । जइ एयाओ भट्ठो ता भट्टो सव्वकज्जाओ ॥१०॥ तहा
देवगुरूणं भत्ती इहेव वारेइ सयलदुरियाई । परलोए य नरा-ऽमरसुहाई संपाडइ जियाण ॥११॥
एत्थंतरम्मि कण्हेण पुच्छियं केरिसा सुगरुभत्ती? किं वा वि हु तीए फलं ? अणुग्गहत्थं कहह भयवं! ॥१२॥ भयवया भणियं
बहुमाणो वंदणयं निवेयणा पालणा य वक्कम्स । उवगरणदाणमेव य गुरुभत्ती एस विन्नेया ॥१३॥ विसेसओ वंदणयफलं
विणओवयार माणस्स भंजणा पूयणा गुरुयणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥१४॥ तहा
खबई नीयागोयं उच्चागोयं च बंधए कम्मं । साहगं निव्वत्तइ आणासारं जणपियत्तं ॥१५॥ जइ एवं ता भयवं अहमवि एयाण तुम्ह सीसाण । समियाण खंतिमंताण सोलवंताण साहूणं ॥१६॥ अट्ठारसण्ह सहसाण दुसहतव-चरणखवियदेहाणं । कम्मविणिज्जरणकए वंदणयं देमि मुणिनाह ! ॥१७॥ इय भणिऊणं कन्हो काउमहाजायरूवमुवउत्तो । पडिलेहिय मुहपोत्ति समं तया सव्वराईहिं ॥१८॥ आवत्तसार-सरसार-भावसारं च दाउमारद्धो । राईणं पुण कोइ वि कहिं पि थक्को अदिन्ने वि ॥१९॥ जा वीरयसहिएणं सव्वे वि हु वंदिया नरिंदेणं । निव्वाहियसपइन्नो समागओ जिणसयासम्मि ॥२०॥ कोत्थुहकिरणकरंबियकज्जलकाओ गलंतसेयजलो । विप्फुरियसवणु-विज्जुपुंजजुयअहिणवघणो व्व ॥२१॥
१.०णम्मि - खं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org