________________
१२०
आख्यानकमणिकोशे
तो जंप मुणिना हो पुढचिमए संवित्तु दुद्वेण । हत्थं विहित्तु खगं उगं बाबाइया तेण ॥ १८९ ॥ नरवणा कुवाओं तत्तो निस्सारिडं पुणो मुक्का । सविलक्खमाणसेणं च भीरुणा नरयमग्गस्स || १-२ || तेहिमवत्तणओ दोहि वि पडिवज्जियं न निववयणं । किं लभइ तिसिएहिं अमयं पाउं अपुन्नेहिं ? ॥ १८३ || ॥ सेदुवकाख्यानकं समाप्तम् ॥३३॥
इदानीं नन्दाख्यानकमुच्यते । तश्चेदम्
पास जिणधूभमहुरा महुरा भरहम्मि पुरवरी अस्थि । अभियासिया चिकिच्छं व्व गंधजुत्ति व्व सुहवासा || १ || तीए गुरुजणभत्तो निचं जिणपायपूयणासत्तो । निवसद् सेट्टी नंदो नंदो व्व सदत्थसारेण ||२|| सो सुआगरणरओ रायाइमहायणम्मि गोव्वो । अवदाणदाणवसणी अहन्नया पच्छिमवयम्मि ||३|| धम्मंतरायवसओ जाओ पुन्नक्खएण तणुविहवो । नाऽऽयरइ जणो तत्तो पत्ता वि पराभवंति तयं ||४|| तह विहु सो अहिययरं जिणवंदणवसणवं जहाविहवं । खिम्संति सुया धम्मं बहुयाओ कुरुकुरायंति ||५|| भज्जा उण निभच्छइ भणइ तुमं गलरघमघमीहूओ । न मुणसि अस्थि-अणत्थि न कुणसि घरचितणं किंपि ॥ ६ ॥ सो उण चितइ एवं सव्वो वि जणो इमो सकज्जत्थी । धम्मो च्चिय जीवाणं सरणं जोहारमित्तो व्व ॥७॥ अह अन्नदि सो जिणहरम्मि संपूईऊण जिणवसभं । साइसयगुरुसमीवे उवउत्तो मुणइ जिणवयणं ॥ ८॥ दण तस्स चेट्टं धम्मथिरत्तं जणाओ सौऊणं । सुगुरूहिं तयणु सेट्टी सायरमा भासिओ एवं || ९ || तुह सव्वा वि एवं धम्मखणो भद्द! निव्वहइ एसो ? । तो बंदिऊण भणियं आमं जिण गुरुपसायाओ || १०|| किंतु ममं परिवारो न सम्ममुज्जमइ धम्म कज्जम्मि । तो कमचि गुणं नाउं अइसयनाणाओ ते गुरुणा ॥ ११ ॥ मतं महापभावं कहिऊणं तस्स साहणोवायं । अन्नत्थ गया सो विहु सविलंबो सहिमणुपत्तो ॥ १२॥ भणिओ य कुटुंबे मिलिएहिं छुहाए अज्ज मरियव्वं । न कुणसि नियववसाय दंससु धम्मम्फलं किं पि ॥ १३ ॥ अवहेरिं काऊ थक्को तत्तो जहुत्तदिवसम्मि । सुइभूएणं मंतो पसाहिओ तयणु सिद्धो य ॥ १४ ॥ पत्तो य बंभसंती तम्स पभावेण भणइ बरसु वरं । तेणुत्तं तिक्कालं जिणवंदणय करेमि अहं ॥ १५ ॥ तो मह पूयापुच्चगजिणवं दणयस्स जं फलं होइ । एगम्मि दिणे विहियस्स संपयं पयडसु तमज्ज ॥ १६ ॥ भणियां च तेण महद्दिवेमाणियसंपयाफलं भणियं । एत्तियमेत्तस्स वि भावसार विहियम्स विहिपुत्रं ॥ १७॥ ता भद्दय ! वंतरजाइस्स महं एरिसा कुओ सत्ती ? । न हि गामसामियाओ लव्भइ मंडलियसामित्तं ॥ १८ ॥ नंदेणुत्तं देवस्स दंसणं तुज्झ सम्मदिट्टिस्स । संजाय मह जम्हा कयकिच्चो बोहिलाभेण ||१९|| तामे पओयणं नत्थि किं पि तं भद्द ! वयमु सट्टाणं । कज्जम्मि समुप्पन्ने सुमरिस्समहं कुण समाहिं ||||२०|| भणियं च तेण भवदुग्गयत्तहरणम्मि पडुपयावम्स | सम्म सणरयणस्स संभवे सव्वमवि जायं ||२१|| तहविहु भवओ दुक्कुहकुटुंबजिणधम्मथिज्जजणणत्थं । मह स कल्लाणभाइणो तं करेयवं ||२२|| चउको तुह मंदिरस्स चिट्टति घणनिहाणा । गिण्हसु एवं भणिउ देवो अहंसणीहूओ ||२३|| तत्तो सोहण दिवसे निहाणमेगं खणित्तु संगहियौं । जोयंति जाव पेच्छंति ताव मणि - कणयपडिनं ||२४|| तल्लाभाओ पुणरवि य पूयणिज्जो जणम्मि संजाओ । अत्थम्स निग्गुणस्स वि जमेरिसं पयडमाहप्पं ॥ २५॥ जिणधम्मपच्चयाओ तप्पभिई निच्चलाणि जायाणि । सम्मं कुणंति सव्वाणि तयणु जिणपूयणाईयां ||२६|| जिविंदणाओ लहिउं सुर-मणुयसंपयं विउलं । काउणं कम्मख्यं कमेण पत्ताइं सिवसोक्खं ॥ २७॥ ॥ इति नन्दाख्यानकं समाप्तम् ॥३४॥
जह एएसिं जिणबिंबवंदणं संपयावहं जायं । तह अन्नस्स वि भव्वम्स जायए ता तयं कुणह || १ || श्रेयःसमृद्धिमधिकं विदधाति शश्वत् स्वास्थ्य मनो नयति शुभ्रयशस्तनोति ।
स्वर्जेषमावहति मुक्तिमुखं विधत्ते, किं वा करोति न जनाः ! जिनवंदनं वः १ ॥२॥
॥ इति श्रीमदादेवसूरिविरचितवृत्तावाख्यानकमणिकोशे जिनवन्दनफलवर्णनो नाम नवमोऽधिकारः समाप्तः ॥ २ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org