________________
६. जिनवन्दनफलाधिकारे सेदुवकाख्यानकम्
भुवणत्तयसिरिधरिओ गुणसिलए चेइए समवसरिओ । मुणिजणमणसुमगोहरनलिणीचणवड्डियाणंदो ||७|| तव्वयणसवणओ चंदणेण तव्वयणदंसणेण पहू ! । पणमियजिणपयकमलो सहलत्तणमत्तणो कुणउ ||८|| तं वयणं अमयर सोहसन्निभं निसमिऊण नरनाहो । हरिसभरनिव्भरंचियसव्वंगो उट्टओ सहसा ||९|| दाऊ पीइदा अद्धत्तेरस य तो सहस्साइ । अइगस्यविभूईए नीहरिओ वंदनिमित्तं ॥१०॥ संचल्लिय गुरुबलभर संभारनमंतफणिवइफणोहो । वरतुरयसमारूढो संचलिओ सेणियनरिंदो ||११|| उवरोहेणं चलिया के कुम्हलियमाणसा अन्ने । भत्तिभरेणं अवरे रायाणो तेण सह बहवे ॥ १२ ॥ उवरिधरियावत्तो निवारियासरायगुणवत्तो । रमणीयणनयणंजलिसइण्ह पिज्जंतलायो ||१३|| संपत्तो य कमेणं नरनाहो समवसरणभूमीए । कणय ज्झय-वंदणमालसंकुले तइयसालम्मि ||१४|| परिहरिय तुरय- चामर - सियछत्त करालखग्गनिवचिंधो । तयणु पयट्टो गंतुं सपरियणो पायचारेण ||१५|| सिरिवीरचरणकमलं दुहदलणं सयलसुक्खसंकलणं । निहिकंखिणा निहाणं व तेण लद्ध सउन्नेण ॥ १६ ॥ हरिसभरनीरपरिपूरपूरियासेसरोमवणराई । भालयलनिहियकरकमलसंपुडो पणमिउं थुइ ||१७|| जय जय गरुयपरक्कम ! जय जय असमाणसत्तसंपन्न ! | जय जय तवसिरिसोहिय ! जय जय जिणवर ! महावीर ! ॥ १८ ॥ बालत्तणम्मि लीलाए चालियं जेण मेरुचू लग्गं । चलणग्गेण महाबल ! तेण फुडं तं महावीरो ||१९|| कडपूयणिपमुहं कालचक्कजणियं च कन्नकीलकयं । उवसग्गं जं न गणसि तेण फुडं तं महावीरो ॥२०॥ तुच्छत्तणेण तणमिव संगमयसुरंगणाओ गणियाओ । गुणनिहि ! तुमए जेणं तेण फुडं तं महावीरो ॥२१॥ संगमयामरजणिया अवगणिया जेण विविहउवसग्गा । अन्ने वि य नाह ! तए तेण फुडं तं महावीरो ॥२२॥ एवंविहमुवसग्गं गोसालयपमुह पच्चणीएहिं । जं सम्मं सहसि कयं तेण फुडं तं महावीरो ||२३|| अह ! अणारियदे से अणज्जजणजणियदेहसंतावे । भयरहिओ जं विहरसि तेण फुडं तं महावीरो ||२४| इय धीरतण कुल्हर ! भवारिभीयाण भव्वसत्ताणं । भयभेरवभवहरणं विहेसु विरियं महावीर ! || २५॥ इय थुणिऊण जिणिदं तिपयाहिणपुव्वयं पुहइपालो | आबद्धपंजलिउडो उवविट्टो उचियदेसम्मि ॥२६॥ गंभीरिमगुणनिज्जियमंदरमंथिज्यमाणजलहिरखो । भयवं पि भुवणहियओ धम्मकहं कहिउमादत्तो ||२७|| जह जीवा बज्झती मुच्चंती जह व संकिलिस्संति । अट्टवसट्टोचगया संसारं परियडंति जहा ||२८|| एत्थंतरग्मि एगो गलंतेकोढो निरागिई पुरिसो । भयवंतपायमूले पणामपुव्वं समल्लीणो ॥२९॥ तत्थ टिओ परिसिंचइ पयकमलं भगवओ विगयसंको । ससरीराओ घेत्तृण कोढदुग्गंधखयर सियं ||३०|| अमणुन्नमुत्तिरूवं तं पासित्ता पसेणईतणओ । गुरुकोचानिलतरलियअहरदलो चिंतए एवं ||३१|| भुवणत्तयभत्तिवसुल्लसंतजननिवहन मियपयकमलं । अभिभवइ भुवणसामिं कहमेसो दूरगयलज्यो ? || ३२॥ एयं न जुत्तिजुत्तं जं गुरुपरिभावयं उविक्खेडं । इयरनराण वि मह उण विसेसओ सत्तिमंतस्स ॥ ३३॥ सइ सामत्थे गुरुणो जे परिभवकारयं उविक्ांति । नियजणणिकिलेसकराण को गुणो ताण जायाणं ? ||३४|| ता किं एयस्स त तणि खंडाई कप्परेऊण । अविणयनिहिणो पाचम्स दसदिसिं देमि भूयबलिं ||३५|| किंवा एयस्स दुरासयम्स सयमेव मंडलग्गेण । तालहलं पिव पाडेमि खंधमूलाओ सिरकमलं ? ||३६|| किंतु न जुत्तं एयं जिणवरपुरओ विरोहकरणं मे । जमिह परोप्पर मच्छरगया वि जीवा उवसमंति ||३७|
तथा हि
जत्थ नया खंडलम उलिमंडलो महियलं समल्लियइ । भयवं भवंतभयभमिरभवियनित्थारणसमत्थो ||३८|| तत्थुवसमंति वइराणऽन्नोन्नविरोहिसव्वजीवाणं । पुव्विकयाणि वि भावाण संभवो भवइ न कया वि ॥३९॥ तम्हा चिट्ट एसो दुट्टो निक्विट्ट कुट्ट अभिभूओ । एत्थ ट्टाणम्मि तहा कुणउ जहिच्छं वि चिट्टाओ ॥४०॥ १. तकुडो निरा - रं० ॥
Jain Education International
For Private Personal Use Only
११५
www.jainelibrary.org