________________
आख्यानकर्माणकोशे तत्र तावद् बकुलाख्यानकमारभ्यते । तच्चेदम
कंचणधर इव सगुणं कंचणसोहं सिरीए वहमाणं । कंचणसमिद्धपउरं कंचणपुरमैत्थि रमणीयं ॥२॥ तत्थ य मालायारो बउलो नामेण सुइसमायारो । भज्जा य पउमिणी पउमिणि व्व गुगरायहंसाणं ॥२॥ तत्थ य सियधयमालं सिरिसंठियकणयकलससोहिल्लं । तडिलय-बलायमालासंगयसरयम्भखंडं व ॥३॥ सिरिरिसहेसरभवणं हिमगिरिसरिसं समग्गगुणकलियं । गम्भहररहियसिरिरिसहबिंबरेहंतगन्भहरं ॥४॥
तम्मि य वसंतसमए विसेसपरमूसवो समारद्धो। सावयजणेण जिणपुंगवस्स गुरुईए रिद्धीए ॥५॥ तथा हि
विरइयवंदणमालं ललामउल्लोलयं विहारलयं । विलसंतफुल्लहरयं विचित्तविच्छित्तिवलिरयणं ॥६॥ चित्तियभित्तिविभायं पवित्तपडमंडवावरियगयणं । वेसुजलसिंगारियसाचय-साविय जणाइन्नं ॥७॥ तत्थ य मालायारा समागया पुष्फविक्किगणकज्जे । सवे वि नयरवासी विसेस भत्थागमनिमित्तं ॥८॥ चउलो वि तेहिं समयं समागओ पुष्फपच्छियाहत्थो । गरुययरपुप्फाच्छयवावडपियप उमिणिराणाहो ॥९॥ विक्किणिय पुप्फनिवहा मणोरहाईयलाभपरितुट्टा । सव्वे वि गया थक्को बउलो नियपणइणीसहिओ ॥१०॥ मुहकम्मादयवसओ चितिमिमिणा जिणाययणमञ्झ । एत्तियपुप्फहिमहो ! कि विहियमिमेहि वणिएहि ? ॥११॥ कोउयवसओ जा जिणहरम्स मज्झम्मि पविसइ सभजो । ता पेच्छइ सव्वं जिणवरस्स सोहासमुदयं सो ॥१२॥ जिणमंडवमझगओ सव्वालंकारभूसियसरीरं । पेच्छइ जिणवरबिंबं हरिसाऊरिजमाणमणो ॥१३॥ चितेइ पुन्नवंता एए खलु सावया वइय अत्थं । जे पूयंति जिणिदं करंति एयारिसं जत्तं ॥१४॥ अंगीकएहजम्मा अत्थोवजणमणा वयमहन्ना । घरवासमोहियमणा जे परलोयं न चिंतेमो ॥१५॥ उव्वरियपाडलामालियाए एयाए ताव पूएमि । अहमवि जिणमिय चिंतिय निययपियं पउमिणि भणइ ॥१६॥ पूएमि जिणवरं भणसि जइ तुमं तीए जंपियं सामि ! । पूय संगयमेयं मणोरहो मज्न पुग बहुओ ॥१७॥ जइ एवं तो कुणिमो वयमंगल]लक्खओ जियमिमस्स । तीए भणियं पिययम ! सइत्तिया जइ इमं कुणसि ॥१८॥ कइवयदिणेहिं विहिया उज्जमणे बलिविहाणमायरिउं । तिलओ निवेसिओ पउमिणीए रिसहस्स भालयले ॥१९॥ तत्तो य पहरिसुभिजमाणरोमंचकंचुइयतणुणा । बउलेणं सकलत्तण वंदिओ रिसह जिणइंदो ॥२०॥ आउक्खयम्मि गयउरपुरम्मि सिरिकमलसेणनरवइणो । देवीए रयणमालाए सूइओ सुहय सुमिणेणं ॥२१॥ सो बउलमालिओ पूयपुव्वजिणवंदणाणुभावेणं । जाओ पुत्तो कयरयणचूडनामो गुणवसड्डो ॥२२॥ जह गहियकलाविज्जो अवहरिओ हथिणा अरन्नमि । जह कयसुरसन्निज्झो सुहाई पत्तो सुपुन्नेण ॥२३॥ जह तिलयसुंदरीपमुहपणइणीसंगओ सुहाभागी । संजाओ तह नेयं सव्वं पि हु रयणचूडाओ ॥२४॥
॥ वकुलाख्यानकं समाप्तम् ॥३२।। इदानीं सेदुवकाख्यानकमारभ्यते । तच्चेदम्
मगहाजणवयउत्तंससन्निभं अत्थि बहुजणाइन्नं । सिरिरायगिहं नयरं अणुरायगिहं व लच्छीए ॥१॥ तत्थऽत्थि पत्थिवो परमसव्वसत्थत्थवित्थरिय बुद्धी। अस्संखसंख उक्खायखापडिवखखयद क्खो ॥२॥ विक्खायजसो दक्खिन्न-दाणगुणरयणभूसियसरीरो । लायन्नपरमसिंधू सुपसिद्धो सेणिओ नाम ॥३॥ उवसंतडमर-डिबाडंबररज्जं परक्कमगुणेहिं । अइकमइ पालयंतस्स तस्स कालो कलावइणो ॥४॥ अह अन्नया कयाई अस्थाणे सुहडकोडिसंकिन्ने । उज्जाणपालएणं चिन्नत्तो नमिय पयकमलं ॥५॥ अक्खलियविमलकेवल विसारिकरनियरगुरुपयासेण । नियतमतिमिरनियरो तिमिरहरो इव महावीरो ॥६॥
१. पुरमित्थ -२० । २. • पत्थिया० -२०।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org