________________
है. जिनवंदनफलाधिकारे वकुलाख्यानकम्
११३
अंतेउरण सद्धि, पणमिय पयपंकयं मुगिदम्स । हरिसाऊग्यिहिया संपत्तो निययपासायं ॥१६३।। एवं विमुद्धहिया नुइरं परिपालिऊग सम्मत्तं । मुणिभणियविहाणेणं सिद्धो सो सत्तमभवम्मि ||१६४॥
॥पद्मोत्तरास्यानकं समाप्तम् ॥३०॥ इदानी दुर्गनार्याख्यानकमारभ्यते । तच्चेदम्
कार्यदिपुरोए नरिंद-चंद-नागिंदनमिय कम] कमलो । समवसरिओ जिणिंदो तत्तो तन्नयरनरनाहो ॥१॥ सिंगारियपउरपयापरियरिओ सिंधुरं समारूढो । तित्थयरबंदणथं नीहरिओ गरुयभत्तीए ॥२।। दिट्टो दुग्गाथेरीए नीर-इंधणकए भमंतीए । तो तीए कोइ पुट्ठो सपरियणो जाइ कत्थ निवो ? ॥३॥ तेणुत्तं तित्थयरस्स दुसहदारिद्ददुक्खदलणस्स | अभिवंदण त्थ] मेय निसामि चिंतए थेरी ॥४॥ सकयस्थो एस जणो जो नियसत्तीए पूयइ जिणिदं । अयं तु अकयसुकया धणरहिया किह तमच्चेमि ? ॥५॥ एवं विचिंतिऊणं उम्मीलियसिंदुवारकुसुमाणि । घेत्तण मुहालभाणि रन्नमज्झाओ सा चलिया ॥६॥ समवसरणम्मि चलिया हिययभंतरभवंतभत्तीए । ....
.........'णा ||७| सकयत्था हं जिणनाहचरणतामरसमच्चइस्सामि । एरिससुहपरिणामाए तीए अद्धतराले वि ॥८॥ जायं पज्जवसाणं अइवुड्डत्तेण जीवियव्वस्स । विप्फुरियपहापडलो सुरलोए सुरवरो जाओ ॥९॥ ... महिमंडलम्मि पडियं तीए सरीरं पुरीजणो दटुं । किं मुच्छिया मया वा एसा ? करुणाए सवियको ॥१०॥ नीरच्छडाहिं सिंचइ कट्टर हिययं मुहे जलं खिवइ । वत्थं चलेण वायइ तह विन जंपइ न संचलइ ॥११॥ तो गंतुं जिणइंदं पणमिय पुच्छइ निवद्धकरकमलो । किं मुच्छिया ? अह मया दुगा ? तो भयवया भणियं ।। मज्झ परिपूयणत्थं आगच्छंतीए आउयखएण । पूयापरिणामेण वि इमीए अमरत्तणं पत्तं ॥१३॥ एत्यंतरे स देवो नियरियं आहिणा बियाणउं । विप्फुरियरयणकुंडलकिरणकरंबियकवोलजुओ ॥१४॥ जा वंदिउं पवत्तो जणस्स ता दंसिओ जिणवरेण । भो ! पेच्छह पच्चक्खं एसो सो थेरिजीवसुरो ॥१५॥ तत्तो जणेण भणियं अहो ! पभावो जिणम्स पूयाए । जीए परिणामेण वि पाविजइ एरिसा रिद्धी ॥१६॥
॥ दुर्गनार्याख्यानकं समाप्तम् ॥३१॥ जह एएसिं जाया जिणपूया सोश्वसंपयाहेऊ । तह अन्नस्स वि जायइ ता जइयव्वं इमीए सया ॥१॥
सौरभ्यभाजिकुसुमादिपदार्थसाथैः सिद्धान्तसिद्धविधिनोभयथाऽपि शुद्धाः ।
श्रीमज्जिनं जितमशेषविकारजातं श्रेयस्करं मुकृतिनः परिपूजयन्ति ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे जिनपूजाफलोपवर्णनो नामाष्टमोऽधिकारः समाप्तः ॥८॥
[ ९. जिनवन्दनफलाधिकारः ] व्याख्यातो जिनपूजाफलाधिकारः । साम्प्रतं जिनबिम्बं पूजितं विधिना वन्दनीयमिति अतो जिनबिम्बवन्दनफलं व्याचिख्यासुराह
तित्थयरवंदणेणं पाविजइ संपया सुराईणं ।
जह पत्ता बउलेणं तह सेदुय-नंदजीवेहिं ॥१४॥ व्याख्या-'तीर्थकरवन्दनेन' सर्वज्ञप्रणामादिना "पाविजइ" प्राप्यते आसाद्यते 'सम्पद' लक्ष्मीः 'सुरादीनां' गीर्वाणप्रभृतीनाम् । दृष्टान्तानाह–'यथा' येन प्रकारेण ‘प्राप्ता' लब्धा 'बकुलेन' मालाकारेण 'तथा' तेनैव प्रकारेण 'सेदुव-नन्दजीवाभ्यां' सेदुवकश्च ब्राह्मणो नन्दश्च श्रेष्ठी तज्जीवाभ्याम् इत्यक्षरार्थः ॥१४॥ भावार्थस्त्वाख्यानकेभ्योऽवसेयः । तानि चामूनि ।
१. म [-सवि. प्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org