________________
आख्यानकमणिकोश जइ पुण एसो होही विणिग्गओ समवसरणबाहिं ति । ता नृणमविणयफलं दायव्वं मे सयं चेव ॥२१॥ समयंतरम्मि छीए मुणिवइणा मरसु सो नरो भणइ । नरवइणा पुण छीए जीवमु मुचिरं तुम देव ! ॥४२॥ अभएणं पुण छीए जंपइ सो मरमु तं सि जीवसु वा । मा जीवसु मा मरमु व कयछिक्के कालसूयरिए ॥४३।। तं वयणं सोऊणं जिणिंद ! मा जीवसु त्ति खर-फरुसं । घयसित्तजलणपुंजो व्व नरबई कोवपञ्जलिओ ॥४४॥ तम्युवरिअक्खिसंकोयसन्निया अंगरक्ख नियपुरिसा । जइ एस कह वि कुट्टी उदृइ तत्तो गहेयव्यो ।।४।। धम्मकहापजंते पणमित्ता मुणिवरिंदपयकमलं । सो निस्सारसरीरो निम्सरिओ ताण पच्चक्खं ॥४६॥ ते वि हु तमणु विलग्गा विणिग्गया तस्स धरिसणनिमित्तं । अवलोइऊण ते गहणमुज्जए सो वि किं कुणइ ? ॥४७॥ अंगीकयफारफुरंतजच्चतवणीयभासुरसरीरो । वरमउड-कुंडलधरो उप्पइओ गयणमग्गेण ॥४८॥ वलिया विलक्खचित्ता चित्ताउहकलियकरयला सुहडा । संपत्ता विम्हयसहियमाणसा रायपासम्मि ||४९।। अग्गेसरेण तेसिं कहियं सो झत्ति निययतेएण । तिरियंतो देवपह, देवपहं देव ! उप्पइओ ॥५०॥ अहह अहो ! अच्छरियं पेच्छह भणिऊण चिंता राया । ता किं असुरो एसो ? विज्जासिद्धो ? सुरो किं वा ? ॥५१॥ किं मे संसयकरणेण ? संसयं जयगुरुं पपुच्छेमि । हत्थत्थकंकणाणं किं कज्जं दप्पणेणऽहवा ? ॥५२॥ भणइ निवो जयसामिय ! को एस नरो ? किमेत्थ संपत्तो ? । किं वा एयम्स तणू अभिभूया कोढरूवेण ? ॥५३॥ सोहम्मसुरो एसो भणइ जिणो जंपई निवो नाह ! । देवत्तं जह पत्तं इमिणा तं सामि ! साहेसु ॥५४॥ आयन्नसु भणइ जिणो अस्थि इहं सुरघरेहिं संकिन्ना । वच्छाजणवयमझे कोसंबी नाम नयरि त्ति ॥५५॥ असरिसफुरंतविक्कमअस्संखअणीयकलियरज्जो वि । नरनाहसयाणीओ तत्थऽस्थि समग्गगुणनिलओ ॥५६॥ ताए पुरीए निवसइ दारिदसहोयरो दिओ एको । विन्नाण-नाण-गुणरयणवजिओ सेदुओ नाम ॥५७|| समरूव-गुणा तस्सऽस्थि रोहिणी बंभणी विणयकलिया । अणुसरिसो संजोगो सच्चविओ जीए भवणम्मि ॥५८॥ तीए समं विसयमुहं अणुभुंज़ंतस्स जंति दियहाई । तस्स पुरिमज्झकणभिक्खवित्तिकरणेकचित्तम्स ॥५९|| अह अन्नया कयाई वेलामासे पवड्डमाणम्मि । भणिओ य बंभणो बंभणीए हक्कारिउं एवं ॥६०॥ मम गव्भपसबसमए पओयणं घय-गुडेण भावि त्ति । ता एयं कत्तोच्चिय ठाणाओ आणसु तमिन्हि ॥६॥ अह भणइ दिओ मम मंदिरम्मि वित्तं वराडयामेत्तं । अवि नत्थि कहं होही तयभावे वंडिओ अत्थो ? ॥६२॥ इय चिंता[भर]घणपवणपूरपेरिजमाणमणरुक्खो । भणिओ कंताए पसन्नकंतवयणाए सो एवं ॥६३॥ गंतूण महारायं सपसायं कुणसु जेण सेवाए। काही तुट्टो दारिद्दकंदरुक्खक्खयं खिप्पं ॥६४॥ जंपद विप्पो नरवइसेवाए मज्झ कोसलं नस्थि । साहसु तुमं पि सुंदरि ! जंकायव्वं मए एत्तो ॥६५॥ तो बभणीए भणीओ घेत्तुं कुसुमाणि मलयमज्झाओ। गंतूण सीहवारं नरवइणो तं समच्चेसु ॥६६॥ अणुदियहं तुह भत्ति दट्टण सुनिच्चलं नरवरिंदो । करुणामयमयरहरी परिम्सइ वंछियं अत्थं ॥६७|| नवरं जया नरिंदो भणइ जहा भद्द ! तं वरं वरसु । पुच्छित्तु मं महायस ! मग्गेयव्वो वरो तइया ॥६८॥ एवं ति मन्निऊणं पभायसमयम्मि गोहलीपुव्वं । कुसुमेहि सीवारं पइदियहं पृयए सो उ ॥६९।। खीणम्मि लाभविग्ये दणं तम्स निच्चलं भत्ति । हक्कारिउमाह निवो मम्गसु तं देमि तुझो हं ॥७॥ किं देसो तुह दिजउ ? अन्नं वा हिययपंछियं भद्द ! । सो भणइ भट्टिणी पुच्छिऊण नरनाह ! मम्गिस्सं ॥१॥ गंतूण बंभणीए निवेइयं अज मह निवो तुट्ठो । तो कहनु तुमं जं किंचि पत्थिवं तत्थ पत्थेमि ॥७२॥ तो बंभणीए भणिओ भोयणमग्गासणम्मि मन्गेमु । दाणारदक्षिणा घि य कन्नुम्सारं च पइविदसं ॥७३॥ गंतूणऽग्गासण-भोयणाइ जं मग्गिओ नियो तेण । मग्गियमइथावं भद्द कि तए ? पभणिओ अहवा ॥७४॥ जो जत्तियम्स अस्थम्स भायणं सो हु तत्तियं लहइ । इय चितिऊण रन्ना पडिवन्नं तम्स तं चेव ॥७॥
१. कयछीए -२० । २. श्राइन्नमु -२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org