________________
१४
८. जिनपूजाफलवर्णनाधिकारे दोपकशिखाख्यानकम्
दोहं पि नयणभमरा परोप्परं ताण वयणकमलेसु । निरुवमलायन्नमहुं पियंति अणुवरयमणवंछा ||२३|| पुपि पुइपाले तिन्नि दिवसाणि निरसणो हत्थी । विहिओ आसि तओ सो आणीओ रायभवणम्मि ||२४|| तो तम्स करे कवलो समप्पिओ गुरुगुहाकिलंतस्स । आसारिया य वीणा कुमरीए करेणुसनेझे || २५॥ तारणंतवीणासरं सुणेउं करी कवलमवसो । मोत्तुं कुमरिसयासम्मि पत्थिओ सदवसवत्ती ||२६|| तीए वीणाविन्नाणकोसलं पासिऊण विउसयणा । तग्गुणकित्तणपवणा संजाया धुणियसिरकमला ||२७|| कुमरो विपुण पप विन्नाणमिमीए सुंदरं किंतु । तंती इमा न सुद्धा वेण वि हु बाल उचलेहिं ॥२८॥ अह भणियं नरवणा कह नज्जइ ? तो झड त्ति कुमरेण । ऊवेढिऊण तंती पकडिओ कोमलो वालो ||२९|| मज्झाओ वेणुदंडम्स इंसियं निवइणो उवलखंडं । तत्तो य सज्जिऊणं वीणादंडं सबुद्धीए ||३०|| आसारिऊण तंती वाएउं जा पयत्तओ लग्गो । तो तीए सवणमुहयं सद्दं सोउं मुयइ हत्थी ||३१|| विन्नाणाइसएणं कुमरम्स नरिंद्रपमुहपुरलोगो । जाओ उन्भूयपभूयहरिसपरिपूरियसरीरो ॥ ३२ ॥ । काराविओ कुमारो पाणिग्गहणं समं तीए ॥ ३३ ॥
ना विपत्थमुहुत्त करण- सुहवार-वारल
तो तत्थेव य क विदिणाणि पोणत्थणीए तीए समं । भुंजतो विसयमुहं ठिओ कुमारो अहन्नदिणे ||३४|| सम्माणिओ समाणो सद्धिं गंधव्वदत्तकुमरीए । नियबलभरपरियरिओ विसज्जिओ नरवरिंदे ||३५|| वचतो संपत्तो कमेण कुमरो पुरे पड़ट्टाणे । आवासिओ य तप्परिसरम्मि एत्थंतरे तत्थ ||३६|| कक्कन रेसरकुमरी नियवविणिज्जियामरी अहिणा । दट्टा मय त्ति निज्जइ दाहनिमित्तं मसाणम्मि ||३७| डिंडिमसद्द सोउं उल्लविया पणइणी कुमारेण । निस्सारिज्जइ सुंदरि ! सजीवमाणुसमिमं नियमा ||३८|| कह पिययमो वियाणइ ? इय भणिए तीए जंपइ कुमारो । डिंडिमसविसेसेण तयणु सा भणइ कहमेयं ? ॥३९॥ कुमरेण कहियमहिणा दट्ठा तो तीए जंपियं एयं । जीवाविडं वियाणसि ? तेणुत्तं अस्थि ता मंतो ॥४०॥ जइ एवं जोवावसु पिययम ! एयं पयंपियं तीए । नियपुरिसं पट्टाविय कुमरेण धरावियं मडयं ॥४१॥ कारावियं चियाए पच्चासन्नम्मि तेण मंडलयं । तो तत्थ गओ दिट्टो कक्कमही सामिणा कुमरो ॥ ४२॥ कहियं च तस्स रन्ना कन्ना लीलावई इमा मज्झ । दट्टा कसिणभुयंगेण कुणसु ता निञ्चिसं एयं ॥ ४३॥ मिल्लाविया य मंडलयमज्झभायम्मि सा कुमारेण । काऊण सिहाबंधं सरिउं विसनासणं मतं ॥ ४४ ॥ भणिया एसा उट्टि देहि मुहसोयणं सजणणीए । तत्तो समुट्टिया सा कंचणतंचालयं घेत्तुं ॥४५॥ दिनं मुहसोयणयं तं दट्टुं हरिसिओ जणो सव्वो । वज्जावियं च वद्धावणयं कुमरेण पडिसिद्धं ||४६ || भणियं च मए तुम्हाण दंसियं मंतकोउयं एयं । अज्ज वि सविसा एसा इय जंपंतम्स तस्स तओ ॥४७॥ पडिया सा मंडलए तो भणिओ सायरं नरिंदेण । कुमरो तेणावि कया कुमरी मंतेहिं विसवियला ||४८ || कुमरिं पच्चज्जीवियमवलोएउं पहरिसिओ राया । सो वि हु नाओ सिरिविजयधम्मरन्नो सुओ ति इमो ॥ ४९ ॥ नीओ य निययभवणम्मि निवइणा पारितोसियं दाणं । दिन्ना कुमरी कुमरम्स तत्थ तेणावि परिणीया ॥ ५० ॥ ती सह विसयसोक्खं उवभुंजेऊण कइय वि दिणाणि । संचलिओ निययपुरिं पत्तो य कमेण उज्जेणिं ॥ ५१ ॥ जाए संझासमए सुन्न जालेस रस्स उवकंठे । दिट्ठा चिया जलती तीसे जाला विसेसेण ॥५२॥ एसा सजीवमडया एयं देवीण साहिउं कुमरो । अंधारपडं पावरिय करयले कलिय करवालं ॥ ५३ ॥ एगेण भडेण समं गओ चियासन्नपायवतलम्मि । जा तत्थ ठिओ ता तक्खणेण गयणंगणगाओ ॥५४॥ अवयरिओ सोयामणिपुंजो व्व सिहि व्व दिणयररहो व्व । नियतेयपज्जलंतो चियाए कावालिओ एगो ॥ ५५ ॥ जालावली चियाए नट्टा मंडलयमालिहेऊण । मन्तुच्चारपुरस्सरमप्फालइ डमरुगं एसो ॥ ५६ ॥ तो उड्डामरडमरुगसं सोउ चियाए मज्झाओ । हा ताय ! ति भणंती समुट्टिया कन्नया एगा || ५७ ॥ भयकंपिरसव्वंगा घेत्तुं केसेसु कड्डिया तेण । संठविया मंडलए हढेण भिउडीए सित्ता ॥ ५८ ॥
Jain Education International
For Private Personal Use Only
१०५
www.jainelibrary.org