________________
[८. जिनपूजाफलवर्णनाधिकारः । ] व्याख्यातं जिनबिम्बदर्शनम् । तच्च सम्यग्दृष्टिना दृष्टं सद् यथाशक्त्या पूजनीयम् इत्यनेन सम्बन्धेनाऽऽयातां तत्पूजां व्याख्यानयन्नाह
जे जिणवराण पूर्य कुणंति ते इंति सयलसुहभागी ।
दीवयसिह नवफुल्लय-पउमुत्तर-दुग्गनारि व्व ॥१३॥ व्याख्या-'ये' केचन 'जिनवराणां' तीर्थकृतां 'पूजाम्' अभ्यर्चनं 'कुर्वन्ति' सम्पादयम्ति 'ते' जीवाः भवन्ति' जायन्ते सकलसुखभाजनम् । दृष्टान्तानाह-दीपकशिखश्च-कर्मकरीजीवः नवपुप्पकश्च-मालाकारजीवः पद्मोत्तरश्च-नौवित्तककर्मकरजीवः दर्गनारी च-कायन्दीवास्तव्यवृद्धा ता दीपकशिख-नवपुप्पक-पद्मोत्तर-दुर्गनार्यः ता इव इत्यक्षरार्थः ॥१३|| भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्र ताषद् दीपकशिखाख्यानकमारभ्यते । तदम्
सेयवियाए पुरीए कम्मयरी आसि गंगदत्त त्ति । अह अन्नया य जिणदीवदाणपुन्नं सुयंतीए ॥१॥ तथा हि
जो देइ भत्तिनिभरचित्तो जिणनाहदीवयं तस्स । जायंति सयलकल्लाणयाई सहलाई पुन्नेण ॥२॥ नाओवज्जियतेल्लेण भत्तिपब्भारनिब्भरंगीए । दीवूसवम्मि देवस्स दीवओ दिन्नओ तीए ॥३॥ सुहपरिणामवसेणं समज्जियं तीए भोगफलकम्मं । कालक्कमेण मरिउ तीए नयरीए नाहस्स ॥४॥ सिरिविजयधम्मरन्नो भज्जाए जयाभिहाए कुच्छीए । उप्पन्ना पुत्ततेण तयणु सा सुविणयं नियइ ॥५।। किर पज्जलंतजालाकलावनिट्टवियतिमिरपन्भारो । निधूमो मुहकुहरेण पविसए पावओ उयरे ॥६॥ तत्तो सुहसंबुद्धाए तीए पइणो पयासिओ सुविणो । फुरियपयावो पुत्तो तुह होही राइणा भणियं ॥७॥ गम्भे पवढमाणे संजाओ तीए दोहलो एसो । कयरयणालंकारा दीणाणं देमि जह दाणं ॥८॥ तो तीए पुहइपालेण पूरिओ दोहलो अह कमेण । जाओ य पवरपुत्तो पसत्थतिहिकरणसंजोए ॥९॥ दीवसिहामलनियगत्ततेयपडिहणियभयणतमपसरो। दीवयसिहो ति नामं विहियं सुपसत्थदिवसम्मि ॥१०॥ संगहिओ कुमरेणं कला कलावो कमेण ससिण व्व । पत्तो य हरिणनयणीहिययहरं जोवणारंभं ॥११॥ एत्तो य महीमहिलाकंचीदामं व कंचियानयरी । गुरुविक्कमेक्करसिओ विक्कमसेणो निवो तत्थ ॥१२॥ तस्साऽऽसि पढमजोव्वणमणोहरा रायहंसगइगमणा । गंधव्वदत्तनामा धूया रूवाइगुणकलिया ॥१३॥ वीणाविन्नाणेणं जो मं निजिणइ तस्स हं घरणी । इय एरिसा पइन्ना तीए कया गरुयगव्वेण ॥१४॥ तीए तीए पइन्नाए निययविन्नाणगुरुमरट्टा वि । निजिणिया अइबहुया नरेसरा एरिसं सोउ ॥१५॥ दीवयसिहकुमरेणं जणओ भणिओ अहं पि पेच्छामि । वीणाविन्नाणं से तो नरवइणा कयाणुन्नो ॥१६॥ सिंधुर-तुरंग-गुरुरयरहरयणारूढरायकुमरेहिं । अणुगम्मतो पत्तो कंचिपुरिं गुरुपयाणेहिं ॥१७॥ आवासिओ य तन्नयररायअप्पियपकिट्टपासाए । काऊण कामिणीनयणमोहणं सयलसिंगारं ॥१८॥ आरुहिय गरुयसिंधुरबंधुरखंधेसु धीरिमाकलिओ। पत्तो य रायमग्गेण सुहडसंकिण्णमत्थाणं ॥१९॥ महियलमिलंतभालयलमणहरं तेण नरवई नमिओ । उवविट्ठो य तयाऽऽणाए रइयसिंहासणे रम्मे ॥२०॥ दिद्रा य तत्थ सज्जियसरस्स मयरद्धयस्स वासगिहं । लायण्णजलहिलहरीललणालीलाए कुलभवणं ॥२१॥ गंधव्वदत्तकुमरी अमरी विय सयलसुंदरावयवा । दीवयसिहकुमरो वि हु तीए मयणो ब्व सच्चविओ ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org