________________
७. जिनविम्वदशनफलाधिकारे आद्रेककुमाराख्यानकम्
१०३
अह भयवया पयंपियमेयं पचयह तो असेसा वि। दिन्नवया तेण समं संचलिया तयणु गोसाली ॥१२३।। पत्तेयबुद्धमयमुणीसरं वद्धमाणसामिम्स । वंदणनिमित्तमागच्छइ ति नाउं तओ वायं ॥१२४ ॥ दाउं समुट्टिओ सो उत्तर-पच्चुत्तरहिं निजिणिओ। अद्दयरिसिणा तत्तो पुणो पयट्टो पहम्मि मुणी ॥१२५।। तो हत्थितावसासमभूमि पत्तो तबम्सिणो ते वि । मारिय गरुयगइंदं भुंजंति पभूयदिवसाइं ॥१२६।। जंपति य किमिह विणासिएहिं बीयाइबहुयजीवहिं ? । वरमेककार मारिय किन्जा वित्ती सपाणाणं ॥१२॥ तत्थाऽऽणीओ अइगरुयगयवरो बंधितवम्सीहिं । लोहगलाहिं च उदिसि अग्गलिनिगडिओ गाढं ॥१२८|| तो इरियासमिइपरो समागओ तत्थ अद्दयमुणिंदो । तं दट् ठूण गइंदो सामंतमुणीहिं संजुत्तं ॥१२९।। जा वंदिउमभिवंछइ उच्छलियअतुच्छभत्तिपन्भारो । ता तडयड ति तुट्टा नियडा लोहग्गलाहिं समं ॥१३०॥ उडकयमुंडदंडो दोघट्टो झत्ति साहुणो समुहं । संचलिओ तो लोगो पलाइओ मुणिवरं मोत्तु ॥१३१॥ तत्तो कुंभी कुंभत्थलेण पणमित्तु साहुणो चरणे । आवलियखंधरी सो तं पेच्छंतो गओ रन्ने ॥१३२।। दट्टुं रिसिणो अइसयमेयं तत्तो तवम्सिणो सवे । विहियामरिसा वाए समुट्टिया तेण निजिणिया ॥१३३॥ पडिबोहिऊण सव्वे वि पेसिया सामिणो समोसरणे । ते गंतूणं सिरिवीरनापासम्मि पवइया ॥१३४॥ एत्तो य सणियनिवो सोउसिंधुरविमोयणच्छरियं । वंदणहेउ अदयमुणिम्स अभएण सह पत्तो ॥१३॥ तो तिपयाहिणपुव्वं मुणिणो पयपंकयं पणमिऊण । भणइ निवो अच्छरियं भयवं ! निययप्पभावेण ॥१३६|| जं मोइओ गइंदो बद्धो वि हु निबिडनियडनियरेण । तो गंभीरसरण पयंपियं साहुणा एवं ।। १३७।। न दुक्करं बंधणपासमोयणं, गयम्स मत्तम्स वणम्मि रायं । जहा उचत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं ।।१३८॥ तं सोउं नरवइणा भणियं भयवं ! किमेयमह मुणिणा । नियवुत्तंतो सगो पयासिओ पुहइपालम्स ॥१३९।। ता भो नरिंद ! ते चत्ततंतुणो बालएण जे बद्धा। दुक्खं ण मए ते मोहतंतुणो तोडिया तइया ॥१४॥ एएण कारणेणं गयबंधणमोयणाओ ते मज्झ । दुम्मोया पडिहासंति तो मए एरिसं पढियं ॥१४१॥ सोऊण तयं बढे पडिबुद्धा पाणिणो भवुग्विग्गा । संतुट्टो नरनाहो अभएण समं मुणिं नमिउं ॥१४२॥ संपत्तो नियठाणे मुणी वि सिरिवीरनाहकमकमलं । रोमंचंचियदेहो भत्तीए संथवेऊण ॥१४३।। विहरिय उग्गविहारेण तिव्वतर दारिधारसमघोरं । काऊण तबच्चरणं उप्पाडिय केवलं नाणं ॥१४४।। तो भवियजणं पडिबोहिऊण बहुकालमद्दयमुणिंदो । निट्टवियसेसकम्मो सासयसुहमोक्खमणुपत्तो ॥१४५।।
आर्द्रककुमारास्यानकं समाप्तम् ॥२७॥ एयाण पुन्नवंताण दंसणं जिणवरिंदबिंबस्स । जह जायं बोहिफलं तह अन्नस्स वि भवइ एयं ।।१।।
चिन्तामणिं जयदनङ्गजितो जिनस्य, बिम्बं जरत्तरतृणीयितकामधेनु ।
निस्सारकामघटमल्पितकल्पवृक्षं, कल्याणकृत कृतधियो ह्यवलोकयन्ति ॥२॥ ॥ इति श्रीमदादेवसूरिविरचितवृत्तावाख्यानकमणिकोशे जिनविम्बदर्शनफलवर्णनः सप्तमोऽधिकारः समाप्तः ॥७॥
१. दुक्खेण-खं० २० । २. संबुद्धो नर०२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org