________________
९४
आख्यानकमणिकोशे
तो परिभावियमिमिणा नूणमिमो मज्झ मारणनिमित्तं । करणाणि कारवेई पुणरुत्तमिमीए रत्तमणो ||९३ || ताकि एसो लावन्नरूवक लिएसु नियकलत्तेसु । सायत्तेसु वि एईए नीयजाईए अणुरतो ? ||१४||
ता किं इमिणा ? जम्हा अहं पि एयारिसों जणो अहवा । पेच्छइ गिरिम्मि जलणं पजलंतं न उण पायतले || ९५||
तो मणयं संविग्गो वंसग्गगओ विवेयवसवत्ती । परिभाविडं पयत्तो सतत्तमेसो सबुद्धी ||१६|| या अहं रत्तो राया व इमीए चेव वेलविओ । एयाए वि हु चित्तं चंचलचित्ताए दुग्गेज्झं ||१७|| तो पेच्छ मंदमइणा मए विमूढेण केरिसं विहियं ? । पच्छायावपरद्धो स दूरमेवं विचिते ||९८ ||
भणियं च
न तहा तवेद्द तवणो न जलियजलगो न विज्जुनिग्धाओ । जं अवियारियकज्जं विसंवयंतं तवइ जंतुं ॥ ९९ ॥ यहि मह् विन्नाणं यमिणमो मज्झ मणुयमाहप्पं । जेण मए ससिविमले कुलम्मि मसिकुच्चओ दिनो ॥ १०० ॥ अवगणिओ नियजणओ अवगणिओ तारिसी सयणवग्गो । अवहत्थिया पसत्था ते वि हु इहलोय-परलोया ॥ १०१ ॥ जमिमीए मोहिएणं केणड् जम्मंतराणुराएणं । ववसियमेयमकज्जं वियाणमाणेण जमिहुतं ॥ १०२ ॥ अहो ! संसारजालस्य विपरीतः क्रियाक्रमः । न परं जलजन्तूनां धीवरस्यापि बन्धनम् ||१०३ || परमेत्तो वि हु एवं महंतमच्छेरयं जमेसो वि । राया कलत्तजुत्तो दढमणुरत्तो इमीए वि ॥ १०४ ॥ अत्राप्युक्तं केनचिद् यथा-
भणियं च
सर्वाभिरपि नैकोऽपि तृप्यत्येकाऽपि नाखिलैः । द्वितीयं द्वावपि द्विष्टः कष्टः स्त्रीपुंसमागमः ॥ १०५ ॥ ता अलमिमिणा परिदेविएण निच्चं नमोत्थु विसयाणं । वज्जिय कज्जमकज्जं कुणंति वसगा जमेयाणं ॥ १०६ ।।
विसयविसमोहियाणं सुधम्ममंदायराण सत्ताणं । अमुणियसारा - Sसारण गलइ हत्थट्टियं अमयं ॥ १०७॥ विसया किंपागफलं विसया हालाहलं विसं परमं । विसया विसमं सल्लं विसया आसीवसभु यंगो ॥ १०८ ॥ विसया उक्कडपासो विसया कंदुज्जुओ नरयमग्गो । इय मुणिय विसयसंगं धीरा वज्वंति दूरेणं ॥ १०९ ॥ विसयासत्ता सत्ता विडंबणं तं जयम्मि पार्वति । ज्ञं कहिउं पि न तीरइ धूली चुकावण | महं व ॥ ११० ॥ तो विसयचिरत्तो हं संपइ विसएस मज्झ पज्जतं । दिट्टो मालवदेसो खद्धा मंडा मए इहि ॥ १११ ॥ वेरागणं नयमज्झं निरूवयंतेण । दिट्ठा धण भगिहे धम्मणा साहुणो के वि ॥ ११२ ॥ पंचसमिया तिगुत्ता संजमजुत्ता दढव्वया धीरा । सुपसंता पविसंता सुविसिट्टा भत्त- पाणट्टा ॥ ११३ ॥ नवजोव्वणाहिं सिंगारियाहिं लायन्न - रूवकलियाहिं । पडिलोभिज्जंता धम्मियाहिं धणचइगिहवहूहिं ॥ ११४ ॥ । मुणिवस दढमुल्लसिओ गुणाणुराएण । कयपुन्ना खलु एए विसयविरत्ता न उण अम्हे ||११५|| गुणगुणानुरागा उवसमाओ चरित्तमोहस्स । उल्लसियविरियवसओ जाओ चारितपरिणामो ॥ ११६ ॥ अहियं विवाहबुद्धी हिययम्मि सयत्यचितणपरो य | ठियसकलत्तविराओ विसयविरत्तो सुथिरचित्तो ॥ ११७॥ जह सो महाणुभावो अपुव्वकरणेण वंसजट्टीए । आरूढो तह चेव य गुरुईए खवगसेढीए ॥। ११ ॥ सिवपुरदंसणमो समणसमाहीए वट्टमाणस्स । लोया - ऽलोयपयासं संजायं केवलं नाणं ॥ ११९ ॥ एत्थंतरम्म ओरिय सभागाओ सो इलापुत्तो । रायाइजणसभाए धम्मं कहिउं समादत्तो ॥ १२० ॥ भो भो भव्वा! दुलहं लहिउं मणुयत्तमाइसामग्गिं । पडिवज्जह जिणधम्मं सम्मं सम्मत्तमायरह ॥ १२१ ॥ विरमह विसहिंतो सिग्धं सुहुमं पि दुच्चरियजायं । वियडह सुगुरुसयासे माऽहमिव विडंबणं वयह । १२२ ।। एत्थंतरम्मि भणियं रायाइसभाए विम्हियमणाए । भयवं कहमिव तुम्भे विडंबिया ? कहह निय चरियं ॥ १२३ ॥ निसुणह एगग्गमणा इओ भवाओ अईयतइयभवे । अहमासि वसंतउरे छक्कम्मरओ दियप्पवरो ॥ १२४ ॥ १. ०लाहिज्जेता रं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org