________________
६. सम्यक्त्वगुणवर्णनाधिकारे सुलसाख्यानकम् । मह माहणी य भजा माहणकुलसंभवा पयइसामा । दढमणुरत्तमणाई' परोप्परं तम्मि जम्मम्मि ॥१२५|| समुदायकड! कम्मा समुदायफल त्ति इय सरंताई। संविग्गमाणसाइपवइयाइगुरुसमीवे ॥१२६।। रिउभावओ य भज्जा जाइमयं कुणइ तह मणे मुहुमो । मुगुरुसमीवे वऽम्हं नावगओ नेहपडिबंधो ॥१२७|| तं सुहुममणालोइय तहेव पत्ताई देवलोगम्मि । तत्तो इह जायाई तुम्हाणं चेव पच्चक्खं ॥१२८॥ तो जाइमएणेसा संजाया निंदियाए जाईए । अहमवि तन्नेहेणं विडंबणं एवमणुपत्तो ।।१२९॥ तो भो महाणुभावा ! मुगुरुसमीवम्मि सल्लमुद्धरह । कुणह य विसयविरमणं जइ सम्मं महह् सिवसोक्खं ॥१३०॥ इय निसुणिमण राया तहाऽवरा लंखिया महादेवी । संजायकेवलाई चउरो वि गयाइ मोक्खम्मि ||१३१।।
॥इलापुत्राख्यानकं समाप्तम् ॥२५॥ इय अहो परिणामो जाओ दमगम्स दग्गइनिमित्तं । भरह-इलापुत्ताणं हो य सिवसोक्ख संजणओ ॥१॥ तह अन्नाण वि जायइ दुग्गइ-सुगईण साहओ एसो । ता वजिऊणमसुहं सुहपरिणामं सया कुणह ॥२।। यद्वत् शुभो लवणरूपरसो रसेपु, चिन्तामणिमणिपु यद्वदिह प्रशस्यः ।
तद्वच्च धर्मशुभ कर्मणि शुद्धभावस्तस्मात् तमेव भजताशुभभावहानात् ॥१॥ ॥ इति श्रीमदानदेवसुरिविरचितवृत्तावाख्यानकमणिकोशे भावनोपवर्णनो नाम पञ्चमोऽधिकारः समाप्तः ॥५॥
[६. सम्यक्त्वगुणवर्णनाधिकारः] व्याख्यातो भावनारूपश्चतुर्थो धर्मभेदः। तद्व्याख्यानात् समर्थितश्चतुर्विधोऽपि दानादिधर्मः । अयं च सम्यक्त्वनिश्चलतायां सम्यक् फलदायी भवति । अतः सम्यक्त्वस्वरूपमेवाह
भवचारयवासहरं तह सम्मइंसणं सुगइमूलं ।
ता सेणिय-सुलसा इव सम्मत्ते निचला होह ॥११॥ व्याख्या--'भवचारकवासहरं' संसारकारागारावस्थानविनाशनं 'तथा' इति समुच्चये 'सम्यग्दर्शनं' सम्यक्त्वं 'सुगतिमूलं' सुदेवत्व-सुमानुषत्वादिसुखप्राप्तिबीजम् 'तस्मात्' कारणात् श्रेणिक-सुलसे इव सम्यक्त्वे 'निश्चलाः' स्थिरा भवत इत्यक्षरार्थः ॥११॥
भावार्थस्त्वाख्यानकाभ्यामवसेयः । ते चामू । तत्र श्रेणिकाख्यानकं सेडुवकाख्यानके कथयिप्यते । सुलसाख्यानकं त्विदम्
मगहामंडलअक्खंडमंडले आसि रायगिहनयरे । नयरेहिरो नरिंदो सेणियनामो ससोहो वि ॥१॥ तस्सऽथि पवरभूसो सुभद्दजाई सुदाणललियकरो। पउमालंकियदेहो रहिओ नागो व्व नागो त्ति ।।२।। जीवा-ऽजीवाइविऊ परियाणियपुन्नपावपरिणामा । सिरिवीरचरणतामरसमहुयरी सीलकुलभवगा३॥ तस्स सुलसाभिहाणा भज्जा वजियअवजसंसग्गी। चंदकरनियरनिम्मलनिच्चलसम्मत्तसंजुत्ता ॥४॥ अन्नोन्ननेहनिभरमणाण जिणथवणकरणपवणाण । अइकमइ ताण कालो विसयसुहं भुंजमाणाणं ।।५।। एत्तो य विहरमाणो गामा-ऽऽगर-नगरमंडियं वसुहं । वसु-हरि-नरिंद-मुणिवरभत्तिभरनमियकमकमला ॥६॥ कमलोलकणयनिम्मियकमलोवरिनिहियरुहररुइचरणो । चरणरुइचारुमुणिवरमाणससंजणियगुरुहरिसो ||७||
१. न्भरनिन्भरनमिय रं०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org