________________
इदानीमिलापुत्राख्यानकमारभ्यते । तद्यथा
जओ भणियं
अपरं च -
निरुवमनयरगुणहिं पुहईए पत्तवद्धणत्तणओ । यत्तजहत्थभिहाणं अस्थि इलावद्धणं नरं ॥ १ ॥ तत्थेव य वत्थवो इभो भवणं महाविभूईए । सुद्धसहावो दक्खिन्नसायरो सुइसमायारो || २ || रायाइपूयणिज्जो निच्चं नीसेसनिगमनिवहस्स । अग्गासणी गुणन्नू गुणिजणवग्गस्स गोवो ||३|| एवं एयस्स महायणम्मि सव्वत्थ मुत्थहिययस्स । परमेगमवच्चदुहं जयम्मि जड़ वा सुही नत्थि ||४|| मिउवयण-रूव-सोहग्गधारिणी धारिणी पिया तस्स । सइसुत्थिया वि नवरं, निरवच्चा पुत्तकामा य ॥ ५ ॥ तत्थ इलादेवीए, आययणं विज्जई जणपसिद्धं । तं च जणो कज्जत्थी पुत्ताइनिमित्तमच्चेइ ||६||
तं च पसिद्धि सोउं देवीए तीए इच्भभज्जाए । पायवडियाए भणियं भयवइ ! जद्द तुह पसाएणं ||७| मज्झ भविस्सइ पुत्तो ता तुह भवणे महाविभूईए । पइवरिसं कारिस्सं जत्ताइमसवं परमं ॥ ८ ॥
. गोउलपमुहं वित्तिं बद्धारिस्सामि तुज्झ आययणे । किं बहुणा ? नामं पि हु सुयम्स तुह संतियं दाहं ||९|| तो तीए पभावेणं खओचसमणेणमंतरायस्स । पाउन्भूओ गन्भो तप्पभिई इभभचाए ॥१०॥ जाओ कालकमेणं वद्धावणयं पयट्टियं नयरे । वित्तम्मि सूइकम्मे संपत्ते बारसाहमि ॥ ११ ॥ जं जह भणियं तं तह सव्वं ओवाइयं विहेऊण । पारसु पाडिऊणं नामं दिन्नं इला तो ॥१२॥ गिरिकुंजसमल्लीणो सो चंपयपायवो व्व निरवाओ । वङ्गतो अणुवरिसं संजाओ अट्टवारिसिओ ||१३|| अम्मा- पियरेहिं तओ वियाणिऊणं कलागहणसमयं । न्हाओ कयबलिकम्मो धवलाहरणो धवलवेसो ॥१४॥ सुहृदिवसे सुहमासे मुद्धे पक्खमि पंचमितिहीए । सुहजोगे सुमुहुत्ते गुरुवारे पुस्सनक्खत्ते ||१५|| सक्कारिऊण सम्माणिऊणमज्झावयं विसेसेणं । महईए विभूईए लेहायरियस्स उवणीओ ॥ १६ ॥
1
सव्वगुणसंओ विहु विज्जाए विणा सुओ वरं कन्ना । गव्भे वि वरं नासो वंझा भज्जा वरं होउ ॥१७॥ वागरण-छंद-ऽलंकार-कव्व-सिद्धत - वेयनिउणाणं । सुकुलप्पन्नो वि हु पामरो व्व जोयइ मुहं मुक्खो || १८ |
तथा हि
५. भावनास्वरूपवर्णनाधिकारे इलापुत्राख्यानकम्
अजात मृत - मूर्खेभ्यो, मृता ऽजातौ वरं सुतौ । तौ किञ्चिच्छोकदौ पित्रोर्मूर्खस्त्वत्यन्तशोकदः ॥ १९ ॥ तत्तो सजोगयाए जणयपयत्ता तहाभिओगाओ । अज्झावयस्स पत्तो कलाकला वस्स पारम्मि ||२०|| भवियञ्वयानियोगा पायं विसएसु न रमइ मणो से । अम्मा-पिऊहिं तत्तो खित्तो दुल्ललियगोट्टीए ॥२१॥ एत्थं तरम्मि मन्ने जे उमसत्तस्स तिहुयणं स्यलं । मयणस्स सहायत्तं काउं पत्तो सरयसमओ ||२२||
वित्थिन्नसरोवरवियसियाई कुमुयाइं निम्मलनिसासु । तारानियरसमिद्धिं गयणगयं जम्मि पसंति ||२३|| बीपि दिसा सरोवराई सुइसच्छसलिलक लियाइ । जम्मि उ सरयसिरीए दष्पणलीलं विडंयंति ||२४|| हंसेहिं संचरंतेहिं सोहियं गुरुनहंगणं जम्मि । सुविसुद्धोभयपक्खेहिं अह व गरुया वि सोहंति ||२५|| जत् य पहिया मुहसालिगो वियासरसगीयपडिबद्धा । सम्मग्गाओ भस्संति अहव एवंविहा विसया || २६॥ सरसघणकालिमाए कलियाइ वि दिसिवहूण वयणाई | मुहयस्स जस्स संगे वियाससहियाइ जायाइ ॥२७॥ हिमसंकासो चंदो सवियासो सइइ जत्थ सविसेसं । सव्वत्थ वि वित्थरिओ सारयसिरिक्रितिपडर व्व ॥ २= ॥ धवलज्जइदिसिवल्यं जत्थ य कासेहिं ससहर सिएहिं । अइसरला सुहपवा सुविमुद्धा कं न धवलंति ? ॥ २९ ॥ अनिलंदोलिरविलसिरकासा आसाविलासिणीखंधे । सरयनरेसरचामरकलावलीलं विडंबंति ॥ ३०॥
१. सुच्छ० रं० ॥
Jain Education International
For Private Personal Use Only
९१
www.jainelibrary.org