________________
[५. भावनास्वरूपवर्णनाधिकारः ] व्याख्यातस्तृतीयस्तपोरूपो धर्मभेदः । अधुना भावरूपं चतुर्थ धर्मभेदं व्याख्यातुकाम आह
सुह परिणामो निचं कायव्यो जेण बंध-मोक्खाणं ।
सो परमंगं नाया दमगो भरहो इलापुत्तो ॥१०॥ व्याख्या-'शुभः' धर्मध्यानादिरूपः, प्राकृतत्वाद् विभक्तिलोपो द्रष्टव्यः, 'परिणामः' मानसव्यापारः 'नित्यम्' अनवरतम् 'कर्तव्यः विधेयः। किमिति ? अत आह—'येन' कारणेन 'बन्ध-मोक्षयोः' कर्मबन्धन मुक्त्योः 'सः' परिणामः 'परमाङ्गं' प्रधाननिमित्तम् । 'ज्ञातानि' दृष्टान्ताः 'द्रमकः' रङ्कः 'भरतः' भरतचक्रवर्ती 'इलापुत्रः श्रेष्ठिसुत इत्यक्षरार्थः ॥१०॥ भावार्थस्त्वाख्यानकगम्यः । तत्र तावद् द्रमकाख्यानकमाख्यायते । तच्चेदम्
रायगिहम्मि पुरवरे आजम्मदरिद्दिओ वसइ दमओ । भिक्खामेत्तुवजीवी अहऽन्नया ऊसवे जाए ॥१॥ सव्वो वि नयरलोओ घेत्तुणं खज-पेज-लेज्झाई । वेभारगिरिसमीवे सव्वत्तुगचारुउज्जाणे ॥२॥ उज्जाणियाए पत्तो एत्तो जोएसु दोसु पहरेसु । कप्परयकरो दमओ नयरे भिक्खं परिभमइ ॥३॥ पडिभवणं हिंडंतो भणिज्जए भवणरक्खवालेहिं । सबो वि जणो घेत्तण भोयणं अज्ज उज्जाणे ॥४॥ संपत्तो ता तं पि हु वच्चसु तत्थेव तयणु सो जाव । तत्थ गओ ता लोगो भोत्तूण मणोन्नमाहारं ॥५॥ तत्तो तालय-रासय-नाडय-पेक्खणय-महुरगीएहिं । अक्खित्तमणो न हु कोइ तस्स भिक्खं पयच्छेइ ।।६।। सुइरं जायंतस्स वि उत्तरमवि तस्स देइ न हु कोइ । तन्हा-छुहाकिलंतो तत्तो सो कोवमावन्नो ॥७॥ वेभारसेलसिहरं समारुहेऊण महरिहसिलाए । उवविसियमहोभागे हणणकए सयललोयस्स ॥८॥ रोदज्झवसाएणं खणइ तओ सो वि चूरिओ तीए । मरिउमसिपत्तदारुणनरए सो नारओ जाओ॥९॥ निवडंतसिलाखडहडसदं सोऊण पउरपुरलोगो । नट्ठो तम्हा वजह अमुहं भावं पयत्तेण ॥१०॥
॥द्रमकाख्यानकं समाप्तम् ॥२२॥ इदानीं भरताख्यानकमारभ्यते । तवेदम्
नमिरनरिंद-दसिरसेहरकुसुमसमूहधारयं, जम्मणमरणसलिलपरिपूरियभवसिंधुवइतारयं । पणमिवि रिसहनाहपयपंकउ पणयविपत्तिवारयं, पभणिउ भरहराय-बाहुबलिहिं चरिउ भवंतकारयं ॥१॥
इह अस्थि चक्कहररायसज्झि, छक्खंडसमन्नियभरहमज्झि । जयलच्छितिलय नरवररवन्न, नवजोयणवित्थय जेम्ब कन्न । बारस गिम्हु व आयामि दीह, हरिणालि व पत्तपसत्थलीह । खमणयवउ जिम्व परिहाणवज, विझाडइ जिम्व गुरुसालसज्ज । जा कहिं वि गयालि व विमलरयण, अन्नत्थ जुवाणि व पयडरयण । पुणु कहिं वि सुमेरु व कणयतार, अवरत्थ जणणि जिम्ब नेहसार। निप्पुन्न व कत्थ वि हयपहाण, सुभग व्य कहिं वि सुहसन्निहाण । मुणिमाल व कत्थ वि विगयराय, वणिय व्व कहिम्बि सच्चवियमाय ।। इय उवरि सयासिय, भुवणपयासिय, सा अउज्झ नामि नयरि । रह-जाणमणोहर, हरियतमोहर, गुणेहिं समाणिय अहिमयरि ॥१॥
१. पणमवि -२०।२. पंकय २० । ३. जिम -२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org