________________
आख्यानकमणिकोशे
तुह पुत्तो पजन्नो रुप्पिणिअंगुन्भवो समायाओ। तो कन्हेणं आलिंगिऊण काऊणमुच्छंगे ॥२९१॥ महया महूसवेणं पवेसिओ पुरवरीए हरिसेणं । काराविओ विवाहं नर-खेयरसुंदरीहिं समं ॥२९२।। असमगणरायरंजियमणेहिं हरि-हलहरेहिं कमरम्स । आरोविओ समग्गो भारो नियरज्जकज्जाणं ॥२९३।। एत्थंतरम्मि दुजोहणेण संपेसियाहिं दूई हिं । विन्नत्तो अस्थाणे कन्हनरिंदो जहा तुज्झ ॥२९४॥ सुन्हा केणइ हरिया ता तं कत्थइ गवेससु तओ सो । जंपइ न हु सव्वन्नू अहं तयं जेण जाणेमि ॥२९५।। जइ जाणतो ता किं न जाणिओ रुप्पिणीसुओ एसो । तं सोऊणं कुमरो पभणइ मं देव ! आइसम् ॥२९६॥ जं पन्नत्तिवलेणं आणेमि तयं तओ समाइट्ठो । तो आणिया य तेणं पुव्वं चिय तेण अवहरिया ॥२९७॥ तत्तो भाणुकुमारो विवाहिओ महरिहाए रिद्धीए । सव्वेसि पि हु सुक्खेण ताण कालो अइक्कमइ ॥२९॥ अह अन्नया य सच्चा सोच्चा पजन्नकुमरचरियाई । तारिसपुत्तसमुम्सुयहियया विन्नबइ महुमहणं ॥२९९।। जह मज्झ वि एयारिसकुमरो उप्पज्जए तहा जयसु । तो कन्हो वि पयंपह पुन्नेहिं पिए ! इमं होइ ॥३०॥ एवमणुवासरं पि हु भणिओ कयपोसहो सरइ अमरं । तो पुवपरिचियसुरो तइज्जदिवसम्मि संपत्तो ३०१।। तत्तो य कयंजलिणा हरिणा भणिओ पयच्छ वरकुमरं । भणियममरेण पज्जन्नपुव्वभवबंधवो होही ॥३०२॥ जीए हारमिमं तं कंठे पक्खिवसि तीर तो हारं । अप्पिय तिरोहिओ सो नायं च इमं कुमारेण ॥३०३।। विजाए तओ गंतुं पणमिय जणणिं पयंपिया तेण | उत्तमलक्खणजुत्तो पुत्तो तुह होउ बीओ वि ॥३०४|| सा भणइ न मज्झ सुओ अन्नो होहि त्ति नाणिणा कहियं । जंपइ कुमरो का तुज्झ सम्मया ? तीए तो भणियं ॥३०५|| जंबवई मह इट्टा तो तीए पयच्छ वच्छ ! वरकुमरं । एवं जपताणं ताणं सा आगया तत्थ ॥३०६॥ तो पन्नत्तीविजाए सच्चभामासमाणरूवं तं । काऊण सच्चभामाए पेसिया वासभवणम्मि ॥३०७|| सा गंतू णुवविट्ठा पल्लंके तयणु तीए कंठम्मि। हारं खिविउं कन्हेण सा सिणेहेण परिभुत्वा ॥३०८॥ तो गंतुं नियभवणे सुत्ता सुविणम्मि पासए सीहं । सुक्काओ चविय तीए गन्भे केढवसुरो जाओ ॥३०९।। सच्चा वि कण्हपासे समागया तेण चिंतियं एयं । अज्ज वि अतित्तचित्ता रइकेलिसुहं महइ एसा ॥३१०॥ कालेण केढवसुरो जाओ संबो त्ति से कयं नामं । उन्बूढजोव्वणभरो विवाहिओ रायकन्नाओ।३११।। जह नेमिनाहपासे पव्वइया दो वि जह पुरी दड्डा । जह विहियं तवचरणं अइघोरं सुद्धचित्तेहिं ॥३१२॥ उप्पाडिऊण केवलनाणं पडिबोहिऊण भवियजणं । जह सिद्धिपुरि पत्ता तह-हरिवंसाओ नेयव्वं ॥३१३।।
॥ रुक्मिणी-मध्वाख्यानके समाप्ते ॥२०-२१॥ जह एएहिं विहियं तवकम्ममिमं महाणुभावेहिं । तह अन्नेहिं कज्ज कम्मक्खयमिच्छमाणेहिं ॥१॥
सौभाग्यमावहति जन्म शुभं विधत्ते, पुष्णाति पुण्यमसमं दुरितं प्रमाष्टि । कर्मेन्धनं दहति निवृतिशर्म राति, किं वा करोति न तपः शुभभावतप्तम् ? ॥ ।। इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे चर्चिततपोमाहात्म्य
प्रपञ्चश्चतुर्थोऽधिकारः समाप्तः ॥४॥
१. महया विभूसएणं पवेसिनो पुरवरि पहरिसेणं । काराविओ विवाहो-२०। २. नकं समासम्-२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org