________________
४. तपोमाहात्म्यवर्णनाधिकारे रुक्मिणी-मध्वाख्यानके
कहिओ य नारएणं अवहरणप्पभिइ तस्स वुत्तंतो । जह निसुओ सीमंधरजिणिंदवजरियवयणेहिं ।।२५५।। तुह अवहरणदिणाओ जा जायाणित्तियाणि दिवसाणि । ता तुह जणणीनयणाण असुविसरो न विरमेइ ॥२५६।। अवरं च कयपदन्ना तुह जणणी आसि सच्चभामाए । जीए पढमं भविस्सइ पुत्तो तो तम्स वीवाहे ॥२५७।। इयरीए सीसकेसेहिं दव्भकज्जाइं कारियव्वाइं । इण्हि तु सच्चभामासुयम्स वइ विवाहदिणं ॥२५८।। ता वच्छ ! तत्थ गंतूण निययजगणीए पूरसु पइन्नं । इय सोउं पज्जुन्नो पुच्छिय पियरं तओ चलिओ ॥२५९।। सह नारएण गयणंगणेण पत्तो पुरीए सन्निज्झे । पेच्छइ अणेगमणि-रयणनियरकिरणावलीफुरणं ॥२६०॥ तो देवरिसी पुट्ठो किमेयमह कहइ नारओ तस्स । वच्छ ! तुह् जणयनयरी धणएण विणिम्मिया एसा ॥२६॥ मणि-रयण-कणय-रुप्पय-विदुम-वज्जेहिं घडियपासाया। वारवई नामेणं तो पज्जुन्नो पहिट्टमणो ॥२६२॥ पभणइ न साहियव्यं कस्स वि जमिहागओ अहं तत्तो । कयबालसाहुवेसो, जणणीगेहम्मि संपत्तो ॥२६३॥ भणइ य सोलसवासोववाससोसियतणू तुह गिहे हैं। पारणगदिणे पत्तो ता जंपइ रुप्पिणी एवं ॥२६॥ उक्किट्ठतवोकम्मं वरिसपमाणं न एत्तियं कालं । तो पभणइ बालमुणी आसोलसवरिसमज्झम्मि ॥२६॥ जणणीथणछीरं पि हुन हु पीयं साविए ! तओ एत्थ । संपत्तो जइ इच्छा ता चियरसु अह न गच्छामि ॥२६६॥ तो रुप्पिणीए भणियं पओयणं तुज्झ वत्थुणा केण ? । सो जंपड़ पेज्जाए तो पेज्जा तीए अद्दहिया ॥२६७।। तेण तओ विजाए जलणो विज्झाविओ जलंतो वि । तो रुप्पिणी पयंपइ गिण्हसु वरमोयगे भयवं ॥२६॥ जीरवइ परं नऽन्नो मोत्तु सिरिवच्छलंछणं एवं । तवसोसियाणमम्हं जीरइ सव्वं पि तेणुत्तं ॥२६९।। अह रुप्पिणीए मोयगरासी रइया तवस्सिणो पुरओ। तो रक्खसो व्व भक्खइ ते सव्वे मोयगे सो वि ॥२७०॥ दट् ठूण तयं हसिऊण रुप्पिणी भणइ होहिही तुज्झ । सन्नेझं कीय[ वि ] देवयाए जेणेरिसा सत्ती ॥२७१॥ तो नारएण भणियं रुप्पिणि ! अंगुन्भवो इमो तुज्झ । पज्जुन्नो नामेणं संपत्तो तुह समीवम्मि ॥२७२।। कुमरो वि साहुरूवं परिहरिऊणं ठिओ निययरूवे । वियसंतवयणकमलो पणओ जणणीए चलणेसु ॥२७३।। आलिंगिऊण सीसम्मि चुंबियो नेहनिब्भरं तीए । तेण तओ सा भणिया मज्झाऽऽगमणं न जणयस्स ॥२७४।। कहियव्वं जावेसो मह मिलइ इओ य सच्चभामाए । रुप्पिणिभवणे पुरिसा पट्टविया नानिएण समं ॥२७५॥ पभणंति तेवि वीवाहदब्भकज्जाय वियरसु सकेसे । जम्हा कया पइन्ना पच्चक्खं कन्हपमुहाणं ॥२७६॥ पज्जन्नेणं विजाबलेण मुंडेवि नावियस्स सिरं । उवणीया भे केसा भणिउं सच्चाए अप्पेहा ॥२७७।। गंतुं तेहि वि सच्चाए अप्पिया सा वि कोचमावन्ना । सयमेव य संपत्ता रुप्पिणिभवणम्मि केसकए ॥२७॥ पज्जुन्नो वि हु काऊण कन्हरूवं तओ ठिओ तत्थ । दिट्टो य सच्चभामाए तयणु कोवेण तज्जती ॥२७९|| मूलमणत्थाणमिमो निग्गच्छिस्सइ तया गहिस्सामि । इय भणमाणी पत्ता जा हरिभवणम्मि सा तत्थ ॥२८॥ परियणजुयमच्छंतं पेच्छइ सिरिवच्छलछणं तयणु । भणिओ किं सिग्घयरं रामागओ एत्थ काऊण ॥२८१॥ मज्झ पइन्नाभंगं भणमाणी सा गया निए भवणे । कन्हो वि तीए अणुणयनिमित्तमच्चाउलीहूओ ॥२८२॥ एत्तो वि य पज्जुन्नो रहरयणे रुप्पिणिं ठवेऊण । आऊरितो संखं नीहरिओ नयरिमज्झेणं ॥२८३।। पभणंतो पउरजणं कहेह कण्हस्स रुप्पिणी देवी । निजइ भडेण केणइ जइ सत्ती ता निवारेसु ॥२८४॥ तं सोऊणं सव्वे वि जायवा जायकोवदट्ठोट्टा । करि-रह-तुरंगमारुहिय धाविया तस्स पट्टीए ।।२८५।। दढआयड्डियकोदंडमुक्कनारायछाइयदियंता । बलिऊण कुमारेणं निजिणिया गुरुमरट्टा वि ॥२८६।। नट्टा दिसोदिसिं ते इयरगया गंधसिंधुरस्सेव । कुमरस्स तओ पत्ता रणंगणे राम-महुमहणा ॥२८॥ आरूढा रहरयणे रणंतघंटालिडंबरे दोवि । उम्मुक्कासिंहनाया छन्ना कुमरेण बाणेहिं ॥२८॥ वायव-वारुण-अग्गेयपमुहबाणेहिं ते वि निजिणिया । नियपन्नत्ती-गोरीविजाण बलेण कुमरेण ॥२८९॥ तत्तो विलक्खवयणा जाया चिंताउरा रणे जाव । तो नारएण नारायणस्स कहियं जहा एसो ॥२९॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org