________________
७८
आख्यानकमणिकोशे
जह सोलसमे वरिसे होही मेलावगो तुह सुएण । तो रुप्पिणी जिणेसरजंपियवयणाणि सोऊण ॥२२॥ भत्तिपरिपूरियंगी नमइ जिणं महिमिलंतसीमंता । कुमरवयणावलोयणसमुस्सुया गमइ दिवसाणि ॥२२१।। अह अन्नया य जाओ भाणू नामेण सच्चभामाए । कुमरो अमरसरूवो इओ य वेयडगिरिसिहरे ॥२२२।। नयरम्मि मेहकुंडे पज्जुन्नो गुणकलावपरिकलिओ । अमर-नरा-ऽसुरतरुणियणमोहणं जोव्वणं पत्तो ॥२२३।। निरुवमसव्वावयवो तेण समो तिहुयणम्मि न हु कोइ । नियलायन्नविणिज्जियअमरा-ऽसुर-खयर-नरनियरो ॥२२४।। अजवि जेणुवमाणं दिज्जइ रूवम्सिणो तिहुयणे वि । न हु सको सक्को वि हु रूवगुणे तस्स वन्नेउं ॥२२५॥ सो जत्थ खयरकुमरेहिं परिगओ कुणइ कीलणं तत्थ । सम्यो वि खेयरीणं नियरो दट्टण तं कुमरं ॥२२६।। न मुणइ सरीरफासं तंबोलरसं पि न हु वियाणेइ । परिमलमवि न हु जाणइ निसुणइ य न कागलीगीयं ॥२२७॥ इयरिंदियवावारं चइउं विष्फारिएहिं नयणेहिं । तं पेच्छंतो पावइ अणमिसभावं नरत्ते वि ॥२२८॥ नियदइय-पुत्त-बंधवपमुहे वाहरइ कुमरगोत्तेण । अणुदिवसं वंछंतो संगमसोक्खं कुमारस्स ॥२२९॥ अह तज्जणणी मयणानलेण पञ्चलियमाणसाऽणुदिणं । चिंतइ कुमारसंगमसोक्खमहं किह लहिस्सामि ? ॥२३०॥ तो एगते भणिओ कुमरो अम्हेहिं तं सिलावट्टे । पत्तो न अम्ह पुत्तो होहिसि ता रमसु में इण्हिं ॥२३१॥ तुह विरहगरलघारियमंगं महगुरुयवेयणकंतं । ता कोमलनिययसरीरसंगअमएण कुण पउणं ॥२३२॥ अवरं च तुज्झ गोरी-पन्नत्तीओ विसिट्टविजाओ । वियरिस्सामि तओ सो चिंतइ ह द्धी ! महापावं ॥२३३॥ जणणी वि तणयसंगमसमुस्सुया मुक्कमहिलमज्जाया । ता इयरमहेलाणं को दोसो निम्विवेयाण ? ॥२३४॥ जं किर सयाणजणनिंदणिज्जमह कुलकलंकजणणं पि । तं पि हयासा महिला मयणायत्ता अहिलसेइ ॥२३५।। . मयणपरत्वसहियया महिला [ग्रन्थाग्रम् ३०००] जइ महइ निययपुत्तं पि । ता कामलालसेसुं का गणणा अवरपुरिसेसु || गिण्हामि ताव विज्जाओ तयणु जं जुजए तयं काहं । इय चिंतिऊण कुमरेण पभणियं देहि विज्जाओ॥२३७॥ तो तीए काममोहियमणाए दिन्नाओ तस्स विजाओ । गोरी-पन्नत्तीओ मणवंछियकरणपवणाओ ॥२३८॥ तो न्हाइऊण रेहंतसयलसिंगारसोहियसरीरा । अन्भत्थइ सुरयकए कुमरं तत्तो भणइ सो वि ॥२३९॥ तं मह जणणी परिपालिओऽहमेत्तियदिणाणि अंब ! तए । ता वोत्तपि न जुत्तं तुज्झ इमं किं पुणो काउं? ॥२४॥ पुणरवि भणिओ सप्पणयमेस न तहावि मन्नए जाव । तो तीए नहेहिं वियारिऊण नियथोरथणजुयलं ॥२४१॥ तो धाह धाह धावह एसो मड्डाए खंडए सीलं । एक्कए कूयारे संभंतो खेयरो पत्तो ॥२४२॥ तो तस्स तीए कहियं जणणी वि न छुट्टए तुह सुयस्स । बलिवंडाए खंडइ मज्झ वि सीलं इमो पेच्छ ॥२४३।। तत्तो य कालसंवरखयरो कुद्धो सुए समाइसइ । रे रे ! मारह एयं पावं अकयन्नुयं शत्ति ॥२४४।। तो कालसंवरसुया सन्नद्धा बलभरेण संजुत्ता । हढआयड्डियकरवालमंडला झत्ति आभिट्टा ॥२४५॥ तो तेण नियबलेणं सरहा सहया समत्तमायंगा । सव्वे विणासिऊणं विहिया जमनिवगिहातिहिणो ॥२४६॥ तो कालसंवरनिवो रणलंपडभडयणेण संजत्तो । संपत्तो संगामे रुलंतरंडावलिरउद्दे ॥२४॥ तो तेण नियपरिकमअकंतासेससत्तुर्विदेण । निद्धाडिया भडोहा नट्टो कट्टेण खयरिंदो ॥२४८॥
गंतुं पुरे पविट्ठो भट्टसिरी हुयवहो व्व विज्झाओ । तो पज्जुन्नकुमारेण तस्स पट्टाविओ पुरिसो ॥२४९।। भणियं च ताय ! तुमए खमियव्वो मज्झ एस अवराहो । जं तुज्झ रणंगणमागयस्स समुहो अहं जाओ ॥२५०॥
अवरं च अपरिभाविय पेच्छ तए नियकुलं खयं नीयं । नारीवयणेणऽहवा अज वि किर केत्तियं एवं ? ॥२५॥ कहिओ य कणयमालाए वइयरो खेयरस्स सव्वो वि । तं सोउं सो चिंतइ महिलाणमिमं पि संभव ॥२५२॥ तो खेयरेण कुमरो पुणरवि सम्माणिओ सबहुमाणं । एत्थंतरम्मि गयणेण नारओ तत्थ संपत्तो ॥२५३॥ विज्जाए तओ कुमरो पयंपिओ वच्छ ! एस देवरिसी । तं निसुणिऊण कुमरेण नारओ सविणयं नमिओ ॥२५४॥
१.त-२०। २. मह मुणिय वेयणं-२०। ३. सकर्णजन । ४. मंडाए-२०। ५. बलात्कारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org