________________
४. तपोमाहात्म्यवर्णनाधिकारे रुक्मिणी-मध्वाख्यानके
नामेण पुन्नभद्दो पढमो बीओ य माणिभद्दो त्ति | तरुणिमणुम्मायकर संपत्ता जोव्वणं दो वि ॥१८४॥ अह अन्नया य वरदत्तसाहुपासम्मि पत्तसंवेगो । पञ्चइओ जिणदासो सद्धिं तन्नयरराएण ॥१८॥ ते दो वि रहारूढा मुणिणो चरणारविंदमभिनमिये । सावगधम्म सम्म पडिवज्जिय नियगिहं पत्ता ॥१८६॥ परिपालिऊण आउं काऊण सुसावगत्तणं विमलं । मरिऊण सुरा जाया इंदसमा दो वि सोहम्मे ॥१८७|| अमरंगणाहिं सद्धिं भोए भोत्तु तओ चवेऊण । हत्थिणउरम्मि सिरिवीरसेणरन्नो सुया जाया ॥१८८॥ महु-केढवाभिहाणा वियाणियासेससत्थपरमत्था । तरुणियणवसीकरणं व जोव्वणारंभमणुपत्ता ॥१८९॥ परलोए संपत्तो राया रज्जे ठवित्तु महुकुमरं । जुवरज्जे संठविओ केढवकुमरो महुनिवेण ॥१९०॥ तो तेहिं नियपरक्कमगुणेहिं सवे वि राइणो विजिया । एत्तो वडउरनयरे कणयाभरणं नरवरिंदं ॥१९॥ निजिणिऊणऽवहरिया महणा चंदाभभारिया तस्स । तीए सह विसयसोक्खं उव जंतो गमइ कालं ॥१९२।। अह अन्नया य वडउरनरेसरो पणइणीविओगम्मि । संजाओ जडहारी तरुवकलविहियपरिहाणो ॥१९३।। छारचुरकुंडियंगो दिट्ठो देवीए रायमग्गम्मि । तो महुणो नरवइणो विन्नत्तं तीए जह एसो ॥१९४॥ कणयाभरणनरिंदो मज्झ पई पेच्छ मह विओगम्मि । परिहरियसयलरज्जो अपरियणो भमइ एगागी ॥१९५।। चंदाभाए वयणं सोऊणं चिंतए महीनाहो । परदारलालसेणं मए कयं हा ! अकजमिणं ॥१९॥ भिच्चस्स विणीयस्स वि एयस्स कलत्तमवहरंतेण । जायं मए अणज्जेण सत्तणा सेवगस्सावि ॥१९७|| हरिणकनिम्मलं पि हु कलंकियं नियकुलं मए पेच्छ । निक्करुणयाए एसो वि पाविओ एरिसमवत्थं ॥१९८|| विबुयणनिंदणिज्जेण सुयणसंतावकारिणा इमिणा । पावेण मए कत्थ वि गंतव्वं ? न हु वियाणामि ॥१९९॥ ता अज वि तवचरणं भवभयहरणं करेमि किं पि अहं । पक्खालिज्जइ जेणं कलंकपंको जलेणेव ॥२०॥ इय एवं महुराया हिययभंतरभवंतसंवेगो । नामेण धुंधुमारं कुमरं रज्जम्मि संठविउं ॥२०१॥ तो सो केढवभाया य साहणो विमलवाहणसयासे । घेत्त जिणिंददिक्खं समहिजियसयलमुत्तत्थो ॥२०२॥ कुव्वंति तवच्चरणं संता बंता जिइंदिया दो वि । छट्ट-ऽट्ठम-दसम-दुवालसेहिं मास-ऽद्धमासेहिं ।।२०३॥ दोमास-तिमासिय-चउर-पंच-छम्मासखमणपभिईहिं । जवमझ-वज्जमज्झय-भद्द-महाभद्दरूवेहिं ॥२०४॥ कणगावलि-मुत्तावलि चंदावलि-रयणआवलितवेहिं । सुक्का किडिकिडिभूया पयडसिराजालया जाया ॥२०५॥ बहु वाससहस्साई काऊणं एरिसं तवच्चरणं । पाउवगमणेण ठिया मासक्खमणं तओ मरिउं॥२०६॥ ते दोन्नि वि उप्पन्ना सत्तमकप्पम्मि भासुरा अमरा । अमरंगणाहिं सद्धिं सुररिद्धि दो वि विलसति ॥२०७॥ एत्तो वड उरराया काउं सुइरं अनाणतवचरणं । मरिऊण समुप्पन्नो पलियाऊ जोइसेसु सुरो॥२०८॥ दइयावहरणवइरं सरिउं निउणं निरिक्खिओ तेण । महुराया न हु कत्थ वि उवलद्धो ता चवेऊण ॥२०९॥ भमिओ भवाडवीए कहमवि मणुयत्तणं लहेऊण । ईसिकयसुकयकम्मो संजाओ धूमकेउसुरो ॥२१०॥ महुराया वि हु सत्तरस सागरे भुंजिउं अमरलच्छि । चविउं बारवईए जाओ महुमहणभूवइणो ॥२११॥ भज्जाए रुप्पिणीए पुत्तो उत्तत्तकणयसमगत्तो। तो धूमकेउजक्खेण पणइणीहरणवइरेण ||२१२।। अवहरिऊणं नीओ विजयद्धमहीधरुत्तरसिलाए । एत्थेव छुहक्कंतो विणसउ इय चिंतिउं चत्तो॥२१३।। एयं नारय! पज्जुन्नकुमरचरियं पयासियं तुज्झ । तो नारओ जिणिंदं नमिऊण नहंगणेण गओ ॥२१४॥ वेयड्सेलसिहरे दट् ठूणं कालसंवरं खयरं । वद्धावइ सकलत्तं सुपुत्तजम्मूसवेण तओ ॥२१५॥ खयरेण मेहकुंडम्मि पुरवरे नारओ निययभवणे । नीओ सप्पणयं तस्स दंसिओ तयणु पज्जुन्नो ॥२१६।। तो नारओ वि रुप्पिणिसमाणरूवं निरिक्खिउं कुमरं । संभासिउं च खयरं नहंगणेणं समुप्पइओ ॥२१७॥ पत्तो य जायवाणं अत्थाणे तेहिं सविणयं नमिउं । सम्माणिओ समाणो उवविट्ठो विट्ठरे पवरे ॥२१८॥ कहियं च कुमरहरणं जह निसुयं वीयरायवयणेहिं । तो रुप्पिणीसयासे गंतूणं कहइ सव्वं पि ॥२१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org