________________
४. तपोमाहात्म्यवर्णनाधिकारे शोर्याख्यानकम् सवर्णतपत्तनयणो सारयहरिणकविवसमवयणो । मंसल-पिहुवच्छयलो पुरग्गलादीहभुयजुयलो ॥५५॥ जत्तो जत्तो वञ्चइ कुमरो वच्चंति तत्थ तत्थेव । निम्सेसरमणिनियरा परवसा तस्स रुवेण ||५६॥ तस्संगमुस्मुयाओ नियपइपल्लंकविहियनिदाओ । रमणीओ समयणाओ सुविणे कुमरम्स संजोगं ॥५७।। पाविय उम्मुमिणोऽयंति मुहय ! तुह विरहवेयणाविवसं । मं निब्वावर नियअंगसंगमोसहपयाणेण ॥५८।। तहसणुम्याओ पुच्छंति परोप्परं पुरंधीओ । कत्थऽच्छइ ? कत्थ गओ ? कत्थ मुओ सो हला मुहओ ? ।।५९।। दट्टण पुणो कुमरं का वि कडक्खेहिं हणइ अह का वि । कुणइ नियअंगभंग अंगावयवे पयासंती ॥६०॥ का वि पुणो नियपुत्तं गाढं आलिंगिऊण चुंबेइ । अवरा सहिं सहासं पहणइ लीलारविंदेण ॥१॥ विप्फुरियदसणकिरणा का वि हु पहसेति कुणइ अह अवरा । दरउक्कंपिरपीवरथणन्थलं कन्नकंडयणं ।।६२।। एवं मयणवियारा तरुणीणं हुंति तम्मि दिट्टम्मि । इय एवं निस्सेसा नयरी वि विसंटुला जाया ॥६३॥ तत्तो उत्तमपुरिसा मिलिऊण समुद्दविजयनरनाहं । मम्गियअभयपयाणा एवं विन्नविउमाढत्ता ॥६४॥ देव ! तुह लहुयभाया सोमो सरलो पियंवओ धीरो । सीलसमलंकियंगो अणंगरू वो य वसुदेवो ॥६५|| कयसिंगारो नरनाहकुमरपरिवारिओ पुरीमझे । जत्तो जत्तो कीलानिमित्तमल्लियइ लीलाए ॥६६।। तत्थ य तत्थ य तइंसणुस्लुओ बाल-तरुण-थेरो य । नर-नारिगणोऽणुदिणं तग्गमणा-ऽऽगमपहं नियइ ।।६७।। तं दट्ठ पुररमणीनियरो निस्सेसचत्तवावारो । मयणानलजलियंगो तस्संगसमुस्सुओ सामि ! ॥६८।। परिहरियगरुयलज्जो वज्जियनिस्सेसनिययमजाओ। धोत्तूरिओ व्व संजायधाउखोभो व्व सगहो ब्व ॥६९।। न कुणइ रंधण-खंडण-पीसणपमुहाणि भवणकजागि । ता सामिसाल ! सीयंति सयलनयरीकुटुंबाणि ॥७॥ कि बहुणा तिय-चच्चर-चउमुह-रच्छाइएमु ठाणेसु । वसुदेवो वसुदेवो त्ति जंपमाणो भमइ सुन्नो ।।७१॥ एवं विसंटुलत्तं पत्ता नयरी नरिंद ! सव्वा वि । थोवो वि नस्थि दोसो इह पहु ! वसुदेवकुमरस्स ||७२॥ ता सामिसाल ! तह कह वि जयसु जह होइ पुरवरी सुत्था । तं निमुणिउं नरिंदो पूइत्त महायणं भणइ ।।७३|| वीसत्था संचिठ्ठह सव्वं पि हु सुंदरं करिस्समहं । भणि महापसायं समुट्ठिया सेष्टिणो सव्वे ||७४॥ रायपणामनिमित्तं वसुदेवो आगओ कयपणामो । उवविठ्ठो तो भणिओ निवेण अइदुब्बलो वच्छ ! ॥७५।। किं एवमेव नयरीपरिभमणपरिस्समं सया कुणसि ? । इहई चिय नियंइकलाकलावपरिवत्तणं कुणसु ||७६।। भणिया य सिवादेवी सपरियणा नरवरेण एगते । एसो निस्सरमाणो निवारियवो गिहाओ बहिं ।।७७।। तो वसुदेवकुमारो तत्थ वि मणहरविलासदुल्ललिओ । बहुविहविणोयवक्खित्तमाणसो गमइ दिवसाइं ॥७८॥ अह अन्नया नरेसरविलेवणं गिण्हिऊण गच्छंतिं । दासिं दट्टुं कुमरेण झत्ति उद्दालियं तत्तो ॥७९॥ तीए कुवियाए भणियं एवमणक्खत्तयाएं तं रुद्धो । न हु लहसि परिव्भमिउं तो वसुदेवेण दासीए ।।८०॥ नियअंगुलीयरयणं दाऊणं पुच्छिया निबंधेण । तो तीए जहावुत्तं कहियं सव्वं कुमारस्स ।।८१।। तं सोउं माणधणो तं अवमाणं मणे मुणेऊण । नीहरिऊणं लिहिऊण भुज्जखंडे सिलोयमिणं ।।८२।। पुरीजनवचः श्रुत्वा नरेन्द्रेणापमानितः । प्रविष्टोऽहं ज्वलज्ज्वालाकरालेऽस्मिंश्चितानले ॥८३॥ तो तत्थ मडयमेगं पज्जालेऊण एक्कगो चेव । परिभमिओ जह खेयरकन्नानियरं समुव्बूढो ८४॥ जह जायवाण मिलिओ जह बलकेसवसुया समुप्पन्ना । तह सव्वं नेयव्वं हरिवंसाओ पवित्थरओ ॥८॥
॥शौर्याख्यानकं समाप्तम् ॥१९॥
इदानी वीरमत्याख्यानकस्यावसरः, तच्च दवदन्त्याख्यानके भणितमित्यत्र नोच्यत इति क्रमागतस्य रुक्मिण्याख्यानकस्यावसरः। तच्चेदम्
लच्छिग्गामम्मि अतुच्छलच्छिउच्छलियगरुयमाहप्पो । आसि पसंतो विप्पो जणप्पिओ सोमदेवो त्ति ॥१॥ १. निजककलाकलाप । २. अणक्खत्तयाए = अक्षात्रतया । ३. एगगो-२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org