________________
७०
आख्यानकमणिकोश
इय जाव नियपइन्नं परिपालइ सो अखंडपरिणामो । बहुवाससहस्सेहिं गएहिं तो तम्स तवनिहिणो ॥ २०॥ सोहम्मसहामज्झे व्याचच्च म्मि तम्स निच्चयं । संगुणइ अमरनाहो अहो ! कयत्थो मुणी एस ॥ २१ ॥ वेयावच्चम्म थिरो नो सद्दहियं सुरेहिं तं दोहिं । काऊण साहुवे एगो बाहिं ठिओ ताण ॥ २२ ॥ बसहीए गओ बीओ गिम्हे खरतरणिताविओ स मुणी । उट्टतवचरणपारणनिमित्तमुक्खिवड़ जा पढमं ||२३|| नवकोडियुद्धकवलं ता वाहरियं सुरेण जइ कोइ । अस्थि मुणी इह गच्छे गिलाणपडियरणकयनियमो ||२४|| पडिजागरउ गिलाणं विसमावत्थं इमं निसामेउं । तो नंदिसेणसाहू समुट्टिओ उज्झिउं कवलं ||२५|| केणोसहेण कच्चं ? कहि कहिं सो ? त्ति तं पयंपतो । सुरसाहुणा वि भणियं पोक्खाले अभिओ ||२६|| सोचि अडवीए तं पुण निल्लज्ज ! एत्थ निश्चितो । भोत्तु महुराहारं सुयसि मुहेणं अहोरत्तं ||२७|| वैयावच्चकरो हं ति नाममेत्तेण विहियसंतोसो | तो भणइ नंदिसेणो न पमायाओ मए नायं ||२८|| पणमिय पुणो पुणो वियखामइ तो अमरसाहुणं एसो । तक्खेत्त-कालदुल्लहलंभं बहुओसहसमूहं ||२९|| आणाविओ जलं पि हु उन्हं तो सुरवरेण पइगेहं । विहिया असणा से तह वि अदीणो मुरं छलिडं ||३०|| घेत्तृण तयं सव्वं संपत्तो तम्स साहुणो पासे । तो तं द, स मुणी किर क्रुद्धो जंपए एवं ॥ ३१ ॥ चिट्ठामि अमरन्ने रोगमहावेयणाए अक्कन्तो । तं पुण पाविट्ठ ! निकिट्ट ! दुट्ट ! चिट्ठसि मुहं सुत्तो ॥ ३२॥ निभच्छिओ व एरिसवयणेहिं पुणो पुणो विखामेइ । अणुजाणाविय असुईविलित्तमंगं नियकरेहिं ||३३|| पक्वालिडं कओ सो साहू खंधम्मि नंदिसेणेण । खलियम्मि पर ताड सिरम्मि तं करपहारेहिं ॥ ३४ ॥ मुंबइ दुगंधमसु उवरिं सो नंदिसेणतवनिहिणो । जंपइ किं कठिणकरेहि धरसि पाविट्ट ! मह अंगं ||३५|| किं न वियाणसि पीडं परस्स निभाग सेहर ! अणज्य ? | इय निर्दुरं भणतम्स तम्स सो नंदिसेणमुणी ||३६|| चित कहं समाहिं करेमि सम्मं इमस्स ? मग्गम्मि | जं करेमि पीडं मिच्छा मिह दुक्कडं तस्स || ३७॥
चिंतिऊण भणियं भयवं ! मा कुणह नियमणे खेयं । गंतूण निययवसहिं करेमि नीरोगयं तुज्झ || ३८॥ तत्तो सुरेहि विमलेण ओहिणा जाणिओ जहा एसो । तावुत्तिन्नसुवन्नं व निक्कलंको महासत्तो ॥ ३९ ॥ तो दो चि कड - कुंडल-किरीड- केऊर-हारदिप्पतं । नियरूवं काऊणं नमिऊण तओ धुणंति मुणि ॥४०॥ जय सुररायपसंसिय! मुणिवेयावच्चकरणतल्लिच्छ ! । आबालकालपालियबंभव्वय ! मुणिवर ! नमो ते ॥ ४१ ॥ तं मत्तुं को अन्नो पालइ एवंविहं नियपइन्नं ? | माणे वियंभमाणे जियाण इय तं मुणिं थोडं ॥ ४२ ॥ कहिउं नियवृत्तं तमसद्दहमाणा इयं तओ अमरा । नियठाणं संपत्ता तत्तो साहू विनिश्वसहि ||४३|| निम्ममचित्तो गंतुं गुरुण चरणारविंदयं नमिउं । अविरयवेयाचच्च आलोयइ सुद्धपरिणामो ||४४ || तो बहुवाससहस्से वेयावच्चं करेवि समणाणं । विहियाणसणो अंते परियत्तद् जा नमोक्कारं ||४५ || तो असुहकम्मपरिणइवसेण तं नंदिसेणसाहुस्स । दोहां संभरियं चित्ते जह सयलनारीण ||४६ || जाओ अहं अणिट्टो दिट्टो वि हु भाविओ न कस्सावि । तह जणणि जणय धण- रिद्धिनाससंभरणभावेण ||२७|| वारंताण व साहूण तेण विहियं नियाणयं एयं । जइ मज्झ तवम्स फलं समत्थि ता अन्नजम्मम्मि || ४ || होज्ज अहं तरुणीयणमणहरणो सयलसुंदरावयवो । नियसोहग्गविणिज्जियभुवणजणो जणमणाणंदो ॥ ४९ ॥ जह पउमरायरयणकरण गुंजाओ गयवरेण खरं । हरिणमएणिंगालं पीऊसरसेण जह गरलं ॥ ५०॥ रघुसिणेण हलि कप्पदुमतरुवरेण एरंडं । तह तेण नियतवेणं सोहग्गं मम्मियं सारं ॥ ५१ ॥ तो गरिउं उप्पन्नो सत्तमकप्पम्मि भामुरो अमरो । तत्तो चुओ कुसट्टाजणवयसोरियपुरे नयरे ॥ ५२ ॥ अंधगवन्हिनरेसर पियासुभद्दाए कुच्छिसंभूओ । उप्पन्नो कुमरतेश विहियवमुदेववरनामो || ५३ || दसमो य दसाराणं समुद्दविजए ऽणवज्जरज्जसिरिं । पालते सो सवंगसुंदरं जोव्वणं पत्तो ॥ ५४ ॥
१. पायुक्षालेन मलोत्सर्गरोगेण ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org