________________
४. तपोमाहात्म्यवर्णनाधिकारे शौर्याख्यानकम् इय चिंतिऊण नियमइ हत्थसयाओ परेण परिभमणं । तम्सन्भंतरनिवडियफल-मूलेहिं कयाहारा ॥१९॥ इय निव्वेयपहाणं संवेयगुणेण संगयं गरुयं । कुणइ तवं सुद्धमणा वित्तीसंखेवरूवमिणं ॥२०॥ एवंविहतिब्वतवेण वाससहसत्तयं गमेऊण । कयभत्तपरिच्चाया परियत्तेती नमोकारं ॥२१॥ एत्थंतरम्मि सोदासखेयरो मेरुसिहरजिणनाहे । वंदित्त तो नियत्तो समागओ तम्मि उद्देसे ॥२२॥ तम्मि समयम्मि सामलकरालजमरायबाहुदंडेण । अइघोरकालरत्तीरमणीसिरवेणिदंडेण ॥२३॥ विहिमुत्तहारनिम्मियमहिमंडलगुरुपमाणदंडेण । पेच्छइ गसिज्जमाणं वालं अयगरभुयंगेणं ॥२४॥ तं पिच्छिऊण उच्छलियकोवआबद्धभिउडिभासुरिओ । आयड्डियकरवालो दारइ जा अयगरं ताव ।।२५।। करुणारसभरमंथरगिराए बालाए वारिओ खयरो । तवसोसियस्स गयजीवियस्स अथिरस्स रुवस्स ॥२६॥ बहुदिवसछुहापरिपीडिएण पत्तम्स[5]सारदेहस्स । उरगेणं मज्झ कए इमिणा किं मारिएणं ति ॥२७॥ कहियवं मह पिउणो तुह कन्ना अणसणट्टियाऽरन्ने । अक्खंडियसीलगुणा गिलिया उरगेण सुद्धमणा ॥२८॥ गंतुं रन्नो खयरेण साहिओ तीए वइयरो सम्यो । राया वि कत्थ कत्थ ? त्ति जंपिरो तत्थ संपत्तो ॥२९॥ अन्नत्थ कहिं गिलिऊण बालियं अयगरो गओ ताव । राया वि सोयसल्लियहियओ तत्तो पडिनियत्तो ॥३०॥ बाला मरिउं देवी संजाया पढमदेवलोगम्मि । विहियतवो पुन्नवसू वि तश्विमाणे मुरो जाओ ॥३१॥ तत्तो चुया समाणा कोउगमंगलपुरे समुप्पन्ना । सिरिदोणमहरन्नो सुया विसल्ल त्ति नामेण ॥३२॥ पुत्वभवचिन्नदुक्करतवचरणपभावलद्धमहिमाए । तम्मजणसलिलेण वि देसे रोगा पणस्संति ॥३३॥
॥विसल्लाख्यानकं समाप्तम् ॥१८॥ इदानीं शौर्याख्यानकमारभ्यते । तच्चेदम्
मगहामहीमहेलालीलाकमलम्मि सालिगामम्मि । गोयमगोत्तो विप्पो रुइरंगोऽणंगरूवो वि ॥१॥ तप्पणइणीए गभागयम्मि पुत्तम्मि छट्टमासम्मि । पंचत्तं संपत्तो जणओ जणणी वि जायम्मि ॥२॥ असुभोदएण सद्धिं विद्धिं सो जाइ सव्वजणवेसो । तप्पिइकयाणुगमण व्व निग्गया सयलधणरिद्धी ॥३॥ जाओ य अट्टवरिसो खरखुरपुडसरिसचरणनहनियरो । करहकमसरिसचरणो खंजो अइसरलजंघजुओ ॥४॥ निम्सरियनाभिसुंदो कठोरअइगरुयजदरपिठरो य । निम्मंसपयडकीकसवच्छयलो विसमभुयजुयलो ॥५॥ लंबंतविसमओट्टो खोसलदसणोऽतिवंकवयणो उ । अइचिबिडवंकघोणो तह चिपिडप्फरलनयणजओ ॥६॥ टप्परकन्नो चउकोणमुंडओ कविलविरललहुकेसो । दुग्गंधो धूमसिहासामलगत्तो खलंतसरो ॥७॥ कुहियमुहगलियलालाविलित्तवच्छयललम्गमच्छीहिं । भक्खिजंतो भिक्खं परिन्भमंतो महीवीढे ॥८॥ अह संपत्तो मगहापुरम्मि माउलयपासमल्लीणो। तस्स परिणावणत्थं माउलएणं सध्याओ ॥९॥ सत्त वि य पणियाओ भणति मरणे वि न य इमं अम्हे । परिणेमो अवरा विहु थीओ थुक्कंति तं दट्ट ॥१०॥ तत्तो दुरंतदोहग्गदुक्खदृमियमणो स गंतूण । वेभारसेलसिहरं आरूढो जाव मरणत्थं ॥११॥ ता दिट्ठो एगेणं तवम्सिणा देसणाए पडिबुद्धो । पव्वाविऊण विहियं नाम से नंदिसेणो त्ति ॥१२॥ समहिन्जियएक्कारसअंगो संगहियसयलमुत्तत्थो । संजाओ गीयत्थो विहरइ समसत्तु-मित्तगणो ॥१३॥ छट्ट-ऽट्टम-दसम-दुवालसेहिं मास-ऽद्धमासखमणेहिं । कणगावलि-रयणावलितवेहिं परिसोसियसरीरो ॥१४॥ अममो विसुद्धलेसो उवसम्ग-परीसहाण य अभीरु । वाउ व्व अपडिबद्धो निकंपो मंदरगिरि व्व ॥१५|| सीहो ब्व भयविमुक्को सोडीरो कुञ्जरो व्व मयमुक्को । चंदो व्व सोममुत्ती तवतेएणं दिणमणि व्व ॥१६॥ गयणमिव निरुवलेवो संखो व्व निरंजणो वियारेहिं । धरणिं पिव सव्वसहो महासमुद्दो व्व गंभीरो ॥१७॥ लाभम्मि अलाभम्मि य जीविय मरणे सुहे य दुक्खे य । सव्वत्थ वि समभावो समो य माणाऽवमाणेसु ॥१८॥
कुणइ गुरूण सयासे अभिग्गहं दसविहे वि समणाणं । वेयावच्चे गिण्हइ छट्टपइण्णं लहुतवे वि ॥१९॥ १. दन्तुरदशनः । २. ०खवणेहि-२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org