________________
[ ४. तपोमाहात्म्यवर्णनाधिकारः ]
व्याख्यातं शीलम् । अधुना क्रमप्राप्तं तपो व्याख्यायत इति तत् प्रतिपादयन्नाह - जहसति तवं कुजा सुहजणणं सयलकम्मनिद्दलणं । वीर-विसल्ला-सउरी - वीरमई- रुप्पिणि - महु व्व ॥ ||
व्याख्या- 'यथाशक्ति' शक्त्यनतिक्रमेण 'तपः' अनशनादि 'कुर्याद्' विदध्यात् 'सुखजनक' शर्मकारकं 'सकल कर्म निर्दलन ' समस्तकर्मविनाशकम् । दृष्टान्तानाह - वीरश्च चरमतीर्थाधिपतिः विशल्या च-- द्रोणराजपुत्रिका शौरिश्ध-वसुदेवः वीरमतिश्च दवदन्तिजीवः प्राग्भवे मम्मणराजपत्नी रुक्मिणी च - वासुदेवकलत्रं मवुश्च – रुक्मिणीपुत्रः प्रद्युम्नपूर्वभवजीवः ते वीर - विशल्या-शौरि-वीरमतिरुक्मिणी-मधवः तद्वद् इत्यक्षरार्थः || ९ || भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्रापि क्रमप्राप्तं वीराख्यानकमाख्यायते ।
तच्च यथा-
श्रीमन्महावीरो नन्दिवर्धनाय समस्तमपि राज्यं समर्प्य प्रव्रज्यां प्रतिपद्य पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः समतृण - मणि-लेन्डुकाञ्चनः पञ्चमहाव्रतगुरुभारधुराधरणधौरेयोऽष्टादशशीलाङ्गसहस्रालङ्कृतविग्रहो निम्सङ्गविहारेण विहरमाणः अनुकूल-प्रतिकूलान् दिव्यादीनुपसर्गान् क्षुदादिपरीषहांश्चाव्यथितमना अधिसहमानः षष्ठाऽष्टमादि यावत् षण्मासान्तं विचित्रं तपः कृतवान् । तदनु च शुक्लध्यानानलेन निर्दह्य निःशेषं कर्मकान्तारं मोक्षं कर्म ( १ ) प्राप्तवान् । तथा सर्वं ग्रामचिन्तकप्रमुखं सप्ताविंशतिप्रमाणभवसम्बद्धं [ चरितं ] मूलावश्यकवीरचरितादव सेयमिति ॥
॥ सङि क्षप्ततरं वीरचरिताख्यानकं समाप्तम् ॥१७॥
इदानीं विसल्लाख्यानकमारभ्यते । तश्चेदम्
Jain Education International
विदेहे पुंडरिगणित डिंडीरपंडुपासाया । जिण च किरिद्धिजुत्ता परिभवइ पुरिं सुराणं पि ॥ १ ॥ रमणीयणाणंदो राया तत्थऽत्थि तिहुयणाणंदो । सोहग्गजयपडायाऽणंगसरा तस्स वरधूया ॥२॥ दिट्टा य पुन्नवसुणा भिच्चेणं तस्स चेत्र नरवइणो । सव्वालं कियदेहा अत्थाणे जणयपासम्म ||३|| तो तीए धवललोयणसरसल्लियमाणसेण सहस त्ति । ओवडिय भडसमक्खं भुयदंडे हिं समुक्खित्ता ||४|| एत्थंतरम्मि सुहडा पडिभड उड्डमरसमरसोंडीरा । करवाल - कुंत - मोग्गर-मुसुंढि उड्डामरकरम्गा ||५|| आबद्धभिउडिभासुरभालयला नहयलेण उप्पइउं । दट्ट, पलायमाणं हक्कित्तु हढेण ओहडिओ ||६|| उम्मुकपिकको वाहुडिओ मुहडसम्मुहो सो उ । भामियकरालकरवालमंडलो सीधरियफरो ||७|| अन्नोन्नं संजाओ महाहवो मुक्कहक्क हुंकारो । अवरोप्पररिउपहरणसंघट् दुट्टंतजलणकणो ॥ ८ ॥ जाणित्तु सत्तुसेनं दुज्जेयं संभरेइ पन्नत्तिं । तीए समप्पिय बालं पलाइउं सो कहिं पि गओ ||९|| पन्नत्तीए पीचरपओहरी बालिया अरन्नमि । खित्ता वराह - रुरु - रोज्झजणियघोरारवरउदे ॥ १० ॥ सुहडेहिं तओ कंदर-कराल-गिरि - सिहर सरिय- धरणीसु । निउणं निरिक्खमाणेहिं बालिया कह विन हु दिट्टा ॥ ११ ॥ आगंतू तो रायपायपुरओ कहंति ते नाह ! । जल-थल नहयलमज्झे निरूविया कह विन हु दिट्टा ||१२|| तं निसुनि नरिंदो अकंदइ सोयसल्लियसरीरो । हा वच्छे ! तुह विरहे नयरं नरयं विसेसेइ ॥ १३ ॥ अह सा अणंगसरवालिया वि नियसयणविरहिया रन्ने । रोयइ रोयावंती कलुणसरेणं पशुगणं प || १४ || हा ताय ! ताय ! तायसु आगंतूणं महाडईमज्झे । तं पि हु मं मंभीससु नियदुहियावच्छले ! माए ! ||१५|| हा भाय ! भाय ! भीयं भइणिं भयभेरवम्मि रन्नम्मि । रक्ख रुरु - सीह-संबर सद्दूलावरम ||१६|| संभरिऊणं सयणे पुणो पुणो विलविडं विचितेइ । इह मज्झ अणाहाए सरणं ता होउ जिणनाहो ॥ १७॥ अणवरयभवपरंपरसमुवज्जियदुरियरासिनिद्दलणं । ता किं पि अहमिहेव य करेमि घोरं तवच्चरणं ॥ १८ ॥
For Private Personal Use Only
www.jainelibrary.org