________________
Jain Education International
३. शीलमाहात्म्यवर्णनाधिकारे सुभद्राख्यानकम्
कयन्हाण-मंगलाओ महासईगव्वमुव्वतीओ । चालणिजलपक्खिवणे विग्गुत्ताओ समगाओ ||६|| विग्गुत्ताओ जा सव्वनयरिनारीओ रायपज्जन्तं । ताव सुभद्दा सासुयपभिईण पुरो भइ एवं || ६८ || अणुजाण अंब ! ममं अहमवि एवं जहा परिक्खेमि । हसिऊण तओ सञ्वाओ ताओ एवं पयंपति ॥ ६९ ॥ जाणकवाडा कए विग्गुत्ताओ महासईओ वि । उग्वाडसि ताणि तुमं नूणं जा समणपरिभुत्ता ||२०|| ताणनिवारंतीण विसंगहिया तीए चालणी पवरा । तीए जलं पक्खितं परिगल न बिंदुमित्तं पि ।। ७२ ।। जायाणि कणिक्यणाणि ताणि सव्वाणि तो सुभद्दा वि । नियकरयलकयचालिणिसलिला चलिया निवसयासे ||७२ || भृवाली वि सुभद्दं दट्ट, करकलियचालिणीसलिलं । अभुट्टिओ सपउरो संचलिओ सम्मु होतीए || ७३ || धरविलुलियसिरकमलो पणमित्तु महासई चरणकमलं । पभणइ माइ ! महासइ ! महापसायं करेऊण ||७४ || उग्वाडे कवाडे पुरीपओलीण ता सुभद्दा वि । पुत्र्वदुवारं पत्ता अणुगम्मंती नरिंदे || १५ || एत्थंतरे महासइकोळे उयअक्खित्तमाणसा गयणे । संपत्ता सुर- किन्नर - चिज्जाहर-असुरसंघाय ||७६ || तयणंतरं सुभद्राए तिन्निवाराओ चालणिजलेग । अच्छोडिए कवाडे काऊणं जिणनमोक्कारं ॥ ७७ || उडिए कवाडे झति चिकारगहिरनिग्धोसे । उच्छलिए जयसदे सद्धि सुरदुंदुहिसरेण || ७८ || मुक्काय कुसुमबुट्टी सुरेहिं परिमलभमंतभमरउला । जयउ सुभद्दासीलं ति जंपिडं तीए सिरउवरे ॥ ७९ ॥ तो भइ पुइपालो धन्ना सि तुमं महासईतिलए । जीए सीलेणेवं अमरा वि कुणंति सन्निज्झं ॥ ८० ॥ तं जयउ जए सीलं जस्स पभावेण तव तरणी वि । वरिस य निययसमयम्मि जलहरो अमयधाराहिं ॥ ८१ ॥ तयतरं सुभद्दा भूवइपज्चंतपउरपरियरिया । गंतूण समुग्घाडइ दाहिण पच्छिमपओलीओ ॥ ८२ ॥ तत्तो उत्तरदारं जलेण अभिसिंचिउं भणइ एवं । उग्घाडउ सा एयं जा वहइ महासईगव्यं ॥ ८३ ॥ अज्ज वि चंपानयरीए सा तह चेत्र चिट्ट पओली । तयणु सुभद्दा जिणनाहमंदिरं पद समुच्चलिया ॥ ८४ ॥ सलहिज्जेती सुरवरगणेहिं विज्जाहरेहिं थुवंती । बंदीहि पढिज्जंती गिज्जूंती अमररमणीहिं ॥ ८५ ॥ पणमिज्जंती नायरजणेहिं जिणपचयणं पभावंती । जिणमंदिरम्मि पत्ता श्रुणिऊण जिणेसरं तत्थ || ८६ ॥ तत्तो गंतुं वसहीए साहुणो बंदिऊण भत्तीए । संचलिया नियभवणे धरणियले नियिनियनयणा ||८| नच्चिर विलासिणीसुं परिवज्जिरगहिरतूरनियरेसुं । गिज्वंतचच्चरीसुं संपत्ता निययभवणम्मि ||८८ || तो पणमिऊण राया तग्गुणरंजियमणो गओ सहिं । सीलेण सुभद्दाए दइओ वि अईच अणुरतो ॥ ८९ ॥ इय सा सीलपहावा सलाहणिज्जा सयाण लोयाण ! भोत्तूण विसयसोक्खं उववन्ना तियसलोम्मि ॥९०॥ ॥ सुभद्राख्यानकं समाप्तम् ॥१६॥
जह सीलरयणमेयाहिं पालियं जायमुभयलोयहियं । तह अन्नस्स वि जाय तम्हा परिपालियव्वमिणं ॥ १ ॥ दुष्टापकारि मदनारि मलापहारि सद्वारि तीक्ष्णतरवारि मघारिभेदे ।
धर्मोपकारि गुणधारि विपत्तिवारि, संसारिजीवविसराः ! परिपात शीलम् ॥ १ ॥
इति श्रीमदादेव सूरिविरचितवृत्तावाख्यानकमणिकोशे शीलमाहात्म्यप्रख्यापनो नाम तृतीयोऽधिकारः समाप्तः ||३||
For Private Personal Use Only
६७
www.jainelibrary.org