________________
आख्यानकमणिकोशे
सम्माणिऊण सव्वाणि ताणि सेट्टी पसत्थनक्खत्ते । भरिए कयाणगाणं वहणम्मि तओ समारूढो ॥१३॥ तरिउं तरंगिणीणं नाहं रंगंतलहरिसंदोहं । पत्तो कमेण सिंहलदीवे एत्तो य णंदनिवो ॥१४॥ आरूढो जयवारणखंधे दोधुव्वमाणसियचमरो । धवलायवत्तवारियतरणिकरुक्केरसंतावो ॥१५॥ पिहुवच्छत्थलघोलंतथूलमुत्ताकलावकयसोहो । सव्वंगरइयसिंगारसुन्दरो दरियरिउदलगो ॥१६॥ कुणमाणो परिहासं सद्धि रइकेलिणा विडनरेण । बहुकामसत्थसंकहपरिकहणक्वणियहियएण ||१७|| मयगंधलु द्धरुणुझुणिरभमरदोघट्टथट्टसंजुत्तो । खणखणिरकणयनिम्मियखलीणयनियरपरियरिओ ॥१८॥ रणझणिरकणयकिंकिणिरहरयणारूढरायनियरेण । अणुगम्मतो संतो नीहरिओ रायवाडीए ।।१९।। पत्तो य धणावहसेट्टिधवलपासायभित्तिभायम्मि। तभवणमत्तवारणपरिट्टिया नरवरिंदेण ॥२०॥ पारूढपढमजोवणमणोहरा तत्तकणयगोरंगी । पच्चस्वकामवरणि व्व विरहिया कामएवेण ॥२१॥ दिट्टा मयंकवयणी रोहिणिरमणी तओ अणंगेण । कयकोवेण व बाणावलीहिं सो तक्खणे विद्वो ॥२२॥ दट्टण तयं तव्वयणकमलमवलोयणेककयचित्तो । तत्थेव मतकुंजरकी काउंसमारद्धो ॥२३॥ वारं वारं आवलियखंधरो ठाइ सम्मुहो तीए । पक्खिवइ य तव्वयणे नियनयणे नंदनरनाहो ॥२४॥ सा वि हु महाणुभावा महासई पेच्छिउं पुहइपालं । नयणेहिं समयणेहिं पेच्छंतमतुच्छवंछाए ॥२५॥ गिहमत्तवारणाओ ओयरिऊणं समंथरगईए । अन्नत्थ गया तत्तो नरेसरो तं अपेच्छन्तो ॥२६॥ तविरहजलणजालावलीहिं पज्जलियमाणसो तत्तो । काउं सरीरकारणछ उमं राय उलमणुपत्तो ॥२७॥ तीए विरहे सरीरे संजाओ मुम्मुरग्गिसमदाहो । न लहइ खणं पि सुक्खं तल्लोविल्लि करेमाणो ॥२८॥ मयणमहागगहिओ परवसो सव्वहा वि संजाओ। पहसइ गायइ रोयइ एमेव य सो परिभमइ ॥२९॥ तो मंति-मंडलेसर-सामंतप्पभिइपउरजणनियरो । अवलोइय नरनाहं तदवत्थं आउलीहूओ ॥३०॥ तो तेण विजवाइय-जोइसिया आणिया नरिंदपुरो। जंपंति य विजा उन्भसन्निवाओ इमो जाओ ॥३॥ ओयरयमज्झयारे कुणह नरिंदं निवायठाणम्मि । पिहिऊण दुवाराई विहेह पच्छायणपयत्तं ॥३२॥ पिय उ तहऽऽपट्टजलं कुणउ तओ लंघणाणि नरनाहो । जह अइरेण वि जायइ निरुयसरीरो पड्यकरणो॥३३॥ जंपति वाइया पुण गहिओ राया महागहेण जओ । रोयइ गायइ पहसइ नियइ करालाए दिट्टीए ॥३४॥ रइडं महीए मंडलयमुन्भडं भूयनासणं जंतं । आलिहिऊणं कगवीरकुवुमनियरेण पूएउं ॥३५॥ पृयप्फल-पत्त-कणिक-दीवियापमुहपूयउवगरणं। पत्तेयं च उसर्टि काउंतह जोइणो ॥३६॥ अवयारिऊण डझन्तगुग्गुलुच्छलियधूमगंधम्मि । मंडलए उववेसिय नरनाहं परममंतेहिं ॥३७॥ सरसवुडिल्लयअक्खयपरिपूरियमुट्टिविहियघाएहिं । अच्छोडिआ समाणों पउगीहोही न संदेहो ॥३८॥ जोइसिया वि हु एवं वयंति संतीए समइ दोसोऽयं । गहपूयणं च सेयं बारसिदाणं च सुपसत्थं ॥३९॥ एत्थंतरम्मि पत्तो रइकेली रायपायनमणत्थं । दट्टण तहावत्थं नरेसरं पणमिउं भणइ ॥४०॥ किं देव ! तुज्झ दुक्खं मह कहसु करोमि तस्स पडियारं । एवं वुत्तो वि न जाव किंपि जंपइ तओ तेण ॥४१॥ नायं निउणत्तणओ रोहिणिरमणीए एस नरनाहो । अवहरियमणो जह मुयइ उण्ह-अइदीहरुम्सासे ॥४२॥ तो भणियं नूणं पहु ! तुज्झ मणं कामिणीए अवहरियं । ता मज्झ कहमु तं झत्ति जेण एत्थेव आणेमि ॥४३॥ तं निसुणिलं नरिंदेण जंपियं किह तए इमं नायं ? । भणियं च तेण तुह देव ! दिट्टिसवियारदसणओ॥४४॥ वंकमणियाणि कत्तो कत्तो अद्धच्छिपेच्छियाइं च । ऊससियं पि मुणिज्जइ छइल्लजणसंकुले गामे ॥४५॥ सोऊण तयं तो भणइ नरवई हिययनिव्विसेसस्स । तुज्झ कहिज्जइ सव्वं पि गुज्झमेयं जओ भणियं ॥४६॥ जणणीए जणयस्स व भइणीए भाउणो वि भज्जाए । अवि होज अकहणीयं न उ सुहिणो नेहसारस्स ॥४७॥
१. पारंभपढम०२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org