________________
३. शीलमाहात्म्यवर्णनाधिकार सीताख्यानकम् इदानीं सीताख्यानकमारभ्यते
तच्च यथा भरतजनयिच्या निजबरं याचितस्य निजजनकस्य वचनं प्रमाणयन् दीर्घवियोगवशसमुच्छलदबहलनयनाथजलप्लुतनयनयुगलेन भरतप्रमुखपौरजनेन निवार्यमाणोऽपि वसुन्धराभारधरणधौरेयो रूप-सौभाग्यादिगुणमणिरोहणगिरिः प्रशस्तकमल-कलश-कुलिशादिलक्षणलाञ्छितविग्रहः समग्रसुकुमारशरीरावयवः पादविहारेण लक्षणकुमार-जानकीसमन्वितो रामचन्द्रो नगरीतो निर्जगाम । यथा च नगरीपरिसरजिनायतनप्रतिष्ठितं भव्यजनकमलपबोधनाभिनवभानुमन्तं भगवन्तं समस्तव्यसनसन्दोहसमुद्रपतिजन्तुनिस्तारणसमर्थ यानपात्रमिव प्रणम्य मनुत्वा च 'स्वामिन् ! त्वत्पादपङ्कजं मम शरणम्' इति प्रार्थनां विधाय वनवासाय प्रतस्थे । गच्छंश क्रमेण गोकुलपल्लीपु 'हलाः ! हलाः ! पश्यत पश्यत शीघ्रमिमी कौचिन्मनुप्यको कामदेवाकारधारिणौ पृष्ठप्रदेशसंयमिततोणीरयुगौ करकलितनिबिडकोदण्डदण्डौ, इयं च रूप-सौभाग्यनिर्जितामरसुन्दरी काचिदनयोरेवैकतरस्य कस्यचित् कान्ता भविष्यति' इति जल्पन्तीभिः प्रादुर्भवदभिनवयौवनाभिः कौतुकाक्षिप्तमानसाभिर्वेगवशकम्पमानसमुन्नमद्भूनस्तनीभिर्गापवधूभिरवलोक्यमानः, साधर्मिकवात्सल्यद्वारेण वज्रकर्णादीनामुपकुर्वन् कल्याणमाल-वनमालादीनां समाधानमुत्पादयन् कुलचन्द्रकेवलिपाश्चप्राप्तजिनधर्मः, दण्डकारण्यमाससाद । यथा च तत्र त्रिगुप्त-विचित्र-चित्रगुप्तभिधानदर्शनप्रतिलाभनावाप्तपुण्यवशाद मनाक स्वास्थ्येन तस्थुषो दिवसा निजग्मुः । यथा च शम्बकुमारपरासुताप्रापण-खड्गापहारकारणप्रकुपितखर-दूषणाभ्यां सह युध्यमानस्य लक्षणकुमारस्य सिंहनादव्याजेन रणभूमि प्राप्तस्य रामदेवस्य 'हा तात ! हा मातः ! हा दयितार्यपुत्र ! महापराक्रम ! भ्रातृजायावत्सल ! लक्षणकुमार ! कृतान्तभीषणेनामुना केशरिणेव कुरङ्गकान्ता' इति प्रलपन्ती रावणेन सीताऽपहर्तुमुपचक्रमे । यथा च--
मा भैषीः पुत्रि सीते ! जति मम पुरो नैष दूरं दुरात्मा, रे रे रक्षः ! क्व दारान् रघुकुलतिलकस्यापहृत्य प्रयासि ? चञ्च्वाक्षेपप्रहारत्रुटितधमनिभिर्दिक्षु विक्षिप्यमाणमाशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि ॥१॥ इति तामाभाषयतास्फूर्जद्वज्रकठोरचञ्चुनखरं प्रान्तप्रहारस्फुटद्भालश्रेणिगलत्कदुप्णरुधिरच्छन्नेक्षणाडम्बरः ।
अन्धीभूय विहङ्गराजहृदयप्रत्तप्रहाराकुलस्तम्थावुज्झितविक्रमो दशमुखः खड्गं परिभ्रामयन् ॥१॥
इति नियुध्यमानेन सता जटायु पक्षिणा तादृशोऽपि रावणो विलक्षीकृतः । यथा च तेन प्रकुपितेन दृढपाणिप्रहारेण वराकोऽसौ पञ्चत्वं प्रापितः । यथा च ततः स्थानात् कुररीव सकरुणं क्रन्दन्ती कालरात्रिरिव स्वकुलस्य कालपाशवशीकृतेन तेनापहृत्य लङ्कां प्रापिता । यथा च 'यावद् भर्तृवार्ता नोपलभे तावद् न भोक्ष्येऽहम्' इति विहितनियमा जिन-गुरुचरणकमलबहुमानपरायणा प्रत्यहं पञ्चपरमेष्ठिनमस्कारवासितान्तःकरणा नानाप्रकारपिशिताशनप्रचुरप्रार्थनप्रवणवचनैः पवनैरिव कनकगिरिचूडा निप्पकम्पा पुरीपरिसरोपेवनपादपस्याधः पिशाचपतिप्रणयिनीभिः परिवृता तस्थौ। यथा च वलितेन रामदेवेन लतागृहे सीतामपश्यता म्रियमाणं जटायुपक्षिणमवलोक्य 'केनाप्यपहृता सीता निश्चिक्ये आः! पापीयान् कुलपांशनः श्वेव परोक्षापकर्ता मदीयकान्तामपहृत्य क्व यास्यति ?' इत्यहङ्कृत्याऽनन्तरं हृदयसंघटेन मुमूर्छ, लब्धचेतनश्च शोकवशविलुप्तविशिष्टविवेको यत् किञ्चित् पशु-तरु-लतादिकं पश्यति तत् सीता सीता' इति व्याहरन् एकदा गिरिगुहागहरमशिश्रियत् । तत्र च कुलिशशिखरखरनखरचरणचपेटापाटितकरटिविकटकुम्भस्थलविगलन्निस्तुलस्थूलामलमुक्ताफलप्रकरापहारविच्छुरितगिरितटं प्रज्वलज्ज्वलनज्वालाकलापकपिलविकटकेसरसटासङ्कटम्कन्धपीठं सुखमुप्तोत्थितं सिंहमेकमद्राक्षीदप्राक्षीच्च-सखे कण्ठीरव ! कच्चित् तदीयतनूदरदेशेनोपमितत्वदीयोदरदेशां स्वनितम्बबिम्बवितत्वदीयविकटकटीभागां मन्दभाग्यदुर्लभां भुवो भूषणभूतां भामिनीमेकामुपलब्धवानसि ?' इत्यापृच्छय पुरो व्रजन् सुस्निग्धदलपटलावलुप्तप्रत
प्रादुर्भवदपरापरारुणारुणप्रवालपरम्पराकिरणनिकररजितदिक्चक्रवालं तदीयकुसुमस्तबककिजल्कभ्रान्तिभ्रमभ्रमरनिकररणत्कारबधिरितदिगन्तरं तरुणतरमेकमशोकतरुमपश्यदलपच्च
'रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे ! मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः, सर्व तुल्यमशोक ! केवलमहं धात्रा सशोकः कृतः ॥१॥
१. भ्यां चतुर्दशसहस्रसुभटः सह-रं। २. वनदेवरमणोद्यानपादपस्याधः पिशाचपतिप्रणयिनीभिः त्रिजटाराक्षसीपरिवृता-२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org