________________
आख्यानकमणिकोशे
इय नियुणिऊण तीए भद्द-महाभद्दमाइया विविहा । विहिया तवोविसेसा उज्जमिया जिणमयविहीए ॥३१३।। आउक्खयम्मि मरि उप्पन्ना मज्झमाऽऽउया देवी । सोहम्मे सुहभावा नामेणं खीरडिंडीरा ॥३१४॥ ध्वनिवद्धायुत्तेण पावि पत्थियो वि पंचत्तं । बहलोदेसे पोयणपुरम्मि नयरम्मि उत्पन्नो ॥३१॥ आभीरधम्मिलाभम्स भारियारेणुयाए गम्भम्मि । पुत्तत्ताए जायस्स धन्नओ से कयं नामं ॥३१६॥ परिहरियबालभावो अंगीकयजोव्वणो पुरजणस्स । चारेइ सेरहीओ पियपीऊसो सुरो व्य सया ॥३१७॥ अह अन्नया य यमलियनहंगणे नवघणम्मि संपत्ते । गलगज्जते आसारवारिधाराहिं वरिसंते ॥३१८॥ उत्तत्तकणयसमविजुपुंजउज्जोयमाणभुवणयले । विप्फुरियफारमणिकिरणबंधुरे सक्कचावम्मि ||३१९॥ जाए कद्दमिलपहे नीलंकुररेहिरे धरावलाए । दिसिदिसिरडंतदद्दरकडुरवपरिपूरिए भुवणे ॥३२०॥ मंडियउदंडसिहंडिमंडलीतंडवम्मि मणहरणे । नवइंदगोवराईविरायमाणे महीवलए ॥३२१॥ विय सियकयंबमहुपाणमत्तपरिभमिरभमिरनिउरुंबे । फुट्टतकेयईगंधवासियासेसदिसिचक्के ॥३२२॥ एवंविधणसमए महिसिसमूहस्स चारणगएणं । दिट्टो उम्सम्गठिओ साहू नमिऊण भत्तीए ॥३२३॥ भणियं च तेण भयवं ! सेरहमारुहिय वसिममल्लियह । पभणइ मुणी न कप्पइ साहूणं वाहणारुहणं ॥३२४॥ तो पंकिलम्मि मग्गे मंदं मंद मुणी समं तेण । इरियावहं नियंतो पत्तो पुरपरिसरुद्देसे ॥३२५॥ भणिओ य तेण भयवं ! वीसमसु खणंतरं तरुतलम्मि ! जाव कुटुंबनिमित्तं नियवावार करेमि अहं ॥३२६।। दुद्धासु सेरहीसुं हिययम्मि पवड्डमाणपरिणामो ।स कयत्थं मन्नतो अप्पाणं पुलइयसरीरो ॥३२७॥ सुसिणिद्धदुद्धपूरियपारिं कलिऊण करयले भणइ । भयवं ! महापसायं काऊणमिमं अणुग्गहह ॥३२॥ तो भयवया विदव्वाइच उहमुद्धीर सुद्धमेयं ति । गिण्हित्त तयं उवविसिय थंडिले पीयममयसमं ॥३२९।। तत्तो तिकालवुद्धीए पत्तमाहप्पगुणविसेसेण । मुणिदाणेणं बद्ध भोगफलं धन्नएण तया ॥३३०।। त्यणु अइक्वन्ते केत्तियम्मि कालम्मि सुद्धपरिणामो । मरिऊणं हेमवए संजाओ मिहुणभावम्मि ॥३३१॥ उवभुंजिय मिहणमुहं मरिउं सोहम्मदेवलोयम्मि । उप्पन्नो पुनवसा नामेणं खीरडिंडोरो ॥३३२॥ तत्तो चुओ समाणो निसढनरिंदस्स नलनरिंद ! तुमं । पुत्तत्तेणुप्पन्नो नमंतनिस्सेसनरनाहो ॥३३३॥ वीरमई वि हु चविऊण देवलोगाओ पणइणी तुज्झ । संजाया दवदंती धूया धेयन्भनरवइणो ॥३३४॥ बारसघडियामेत्तं आसि मुणी जं तए पुरा रुद्धो । तं तिव्वकम्मबंधाणुभावओ तुज्झ नरनाह ! ॥३३५।। बारसवरिसपमाणो संजाओ दुम्सहो इहं विरहो । नवनेहनिम्भराए सद्धिं दवदंतिदेवीए ॥३३६॥ जं साहुणो विइन्नं दुद्ध तुमए चउत्थजामम्मि । निस्साधारणरिद्धीकलिया तुह तेण रज्जसिरी ॥३३७|| एईए वीरमईभवम्मि जं जिणवराण वरतिलया। दिन्ना तं भालयले तिलयो अरुणारुणो जाओ॥३३॥ जं पुण ताणुज्जमणं विहियं आयंबिलेहिं तेणेसा । दित्तिजुया संजाया महासइत्तेण संजुत्ता ॥३३९॥ एयं निसामिऊणं वियाणिउं तह य जाइसरणेण । पभणइ राया पणओ पुत्तं रज्जे निवेसेउं ॥३४०॥ पव्वज्ज़ गिहिस्सं तुझ सयासम्मि सामि ! संविग्गो । गंतूण तओ नियमंदिरम्मि सुपसत्थदिवस म्मि ॥३४१।। पुक्खलकुमरं रज्जे निवेसिउं पणइणीए संजुत्तो । गंतुं सूरिसमीवे पव्वइओ फुरियपरिणामो॥३४२॥ समहिज्जियसुत्त-ऽत्यो गीयत्थो नायसयलपरमत्थो । विहरइ गुरूहि सद्धिं नलरायरिसी पहयपावो ॥३४३॥ परिपालियपव्वजो अणसणविहिणा विसुद्धपरिणामो । आउयखयम्मि मरिऊणुप्पन्नो तियसलोगम्मि ॥३४४॥ अजा वि हु दवदंती समुवज्जियपउरपुन्नपन्भारा । तम्सेव य संजाया देवी दइयाणुरत्तमणा ॥३४५॥ तत्तो वि हु चविऊणं पव्वजं पालिऊणमकलंक । खविऊण कम्मसेसं पत्ताई सासयं सोक्खं ॥३४६॥
॥ दवदन्त्याख्यानकं समाप्तम् ॥१३॥ १. सुस्निग्धदुग्धभृतद्रोणीम् || २. इमो विरहो २०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org