________________
३. शीलमाहात्म्यवर्णनाधिकारे दवदन्त्याख्यानकम्
काउं सयंवरमिमं मए तुमं कोउपण वाहरिओ । मूयारदंसगकए विसेसकजं न उण अन्नं ॥२७८|| ता रविपागरसबईकरणे आइसमु निययसूयारं । तो दहिवन्नाएसाणंतरमिमिणा वि सा बिहिया ॥२७९।। भोयविओ भीमरहो सपरियणो तो तयं पलोएउं । उन्भूयभूरिपणया दवदंती चितिउं लग्गा ॥२८॥ नूणमिमो मझ पिओ नज्जइ रविपागरसवईकरणा । तह दंसणमेत्तेग वि विप्फुरणाओ सिणहस्स ॥२८॥ किंतु न रूवं तारिसमिमम्स इय चितिऊण जणयस्स । सा साहइ तं सोउं तेणुत्तमिमं पि संभवइ ॥२८२॥ सा भणइ न रोमं पि हु भिज्जइ परपुरिसफंसओ मञ्झ । नलकरफंसेण पुणा पुलइज्जइ सव्वमवि अंगं ॥२८३।। ता ताय ! परिक्विजउ करयलफंसेणिमम्स तह विहिए। संजाओ सवंगं तीए सिणेहेण रोमंचो॥२८४॥ एसो स एव इय चितिऊण चलणसु लग्गिउं तीए । तह कह वि पभणिओ सो जह नियावं कयं तेण ॥२५॥ तो भीमरहनिवेणं वद्धावणयं कयं विभूईः । दहिवन्ननरिंदेणावि खामिओ सकयमवराहं ॥२८६॥ वेयम्भवइप्पमिदहिं रायविदेहिं विहियपरिवारो । संजाओ पुहइवई पुव्वं व नमंतसामंतो ।।२८७|| अकंतेसु दुवालसवासेसु अहऽन्नया नलनरिंदो । नियबलभरभरियमहीवलओ पत्तो नियं नयरिं ॥२८८॥ . आवासिओ पुरीए परिसरधरणीयले तओ तेण । पट्टविउं निययं भणाविओ कुब्बरो एवं ॥२८९|| मोत्तणं मह रज्जं वच्च अहया पुणो रमसु जूयं । तो खेल्लियम्मि जूए जिणिऊण वसीकयं रजं ॥२९०॥ कुब्चरजुवरायम्स वि दिन्नो देसो नलेण नरवइणा । सव्वे वि सुहं भुंजंति रायलच्छि मुइरकालं ॥२९१।। अन्नम्मि दिणे उजाणपालपुरिसेहिं पणमिउं राया। विन्नत्तो संपत्तो चउनाणी देव ! उज्जाणे ॥२९२।। नामेणं जिणसेणो सूरी दूरीकयंतरारिगणो । सोऊण तयं दाऊण ताण निययंगआभरणं ॥२९३।। पगलंतमयजलोहं आरुहिउं वारणं महीनाहो । संतेउरो सकुमरो सकुव्बरो पउरपरियरिओ ॥२९४॥ नीहरिओ नयरीओ संपत्तो सूरिपायपासम्मि । पणमियमुणिकमकमलो उवविट्ठो उचियदेसम्मि ॥२९५।। धम्मकहापज्जते पत्थावं पाविउं पुहइपालो । पुच्छइ पणामपुव्वं सूरि सिररइयकरकमलो ॥२९६।। किं पुत्वभवे भयवं ! मए कयं ? जेण एत्तियं कालं । दवदंतीए समयं संजाओ दुस्सहो विरहो ॥२९७|| तो पभणइ मुणिनाहो आयन्नसु पुहइपाल ! सम्मं ति । एत्तो पंचमजम्मे अट्ठावयपव्वयसमीवे ॥२९॥ उक्खायखम्गनिजिणियसंगरो सव्वसंगरो राया । संगरपुरनयरम्मी अहेसि तं मम्मणो नाम ।।२९९|| वीरमईनामेणं एसा वि हु तुझ पणइणी आसि । गच्छंतेणं अह अन्नया य आहेडयम्मि तए ॥३०॥ दिट्टो मलमलिणंगो उवसंतो मुणिवरो समुहमितो । अवसउणो ति विचिंतिय बंधित्तु समंदिरे नीओ ॥३०१।। धरिओ तओ दुवालस घडियाओ तओ कयाणुतावेणं । छोडेऊणं मुक्को पयंपिओ तं कुओ ? कहसु ॥३०२।। सो जंपइ रोहेडयनयराओ समागओ इह पुरम्मि । गंतव्वं पुण अट्टावयम्मि जिणवंदणनिमित्तं ॥३०३॥ पडिलाभिओ य दोहिं वि जणेहिं तुब्भेहिं भत्तिकलिएहिं । तस्स समीवे दोन्नि वि सावगधम्मं पवन्नाइं ॥३०४॥ कइया वि हु वीरमई संपत्ता देवयाणुभावेण । अट्ठावयम्मि सव्वे वि जिणवरा पूइया तीए ॥३०५|| दट्टण तत्थ जत्तं कीरंति नमिरअमरनियरेण । तत्तो पहिहियया समागया निययनयरम्मि ॥३०६|| काराविया य तीए झलकिरहीरावलीहिं रेहंता । चउवीसं कणगमया तिलया मुत्तावलीकलिया ॥३०७|| एक्केवं उज्जमि कमेण आयंबिलाण वीसाए । दिन्ना गंतुं अट्ठावयम्मि तीए जिणिदाणं ।।३०८॥ भुवणगुरुणो विभूसिय भत्तीए तत्थ तिलयरयणेहिं । नियगेहमागयाए निसुयं निम्मलतवस्स फलं ॥३०९॥
तहा हि
तवेण उत्तमो जम्मो कंती लायण्णमुत्तमं । तवेण स्व-सामिद्धी तवेण सुहसंपया ॥३१०॥ तवेण वित्थडा कित्ती तवेण मुहगत्तणं । सुरा वि पज्जुवासंति तवोगुणरयं सया ॥३११॥ तवेणं हंति लद्धीओ सग्गा मोक्खा तवेण य । तं नत्थि एत्थ कल्लाणं तवाओ जं न जायए ॥३१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org