________________
तथा हि
३. शीलमाहात्म्य वर्णनाधिकारे दवदन्त्याख्यानकम्
धरिओ दस दिवसाई कुमरो आबद्धकंकणो रन्ना । सम्माणिऊण अन्ने विसज्जिया निययदेसु ||७०|| अह वासरे पसत्थे जोका रेऊण समुरवभ्गं सो । दवदंतीए सहिओ संचलिओ नियपुराभिमुहं ॥ ७१ ॥ नलकुमरो सह पिउणा कुवंतो चलभरेण भूमितलं । बिसमं पि समं असमं जल पूरेणेव जलरासी ॥ ७२ ॥ अणवरयपयाणेहिं संपत्ती कोसलाए नयरीए । चउरंगबलसमेओ दिन्नावासो य उज्जाणे ||७३ || तत्तो सोहणादिवसे दइयाए समं रहे समारूढो । अइगरुयविभृईए पचिस जा निवइमग्गेण ||१४|| हल्लफलेण धावइ रमणियणो मिहुणमुस्सुओ दहूं । हरिसाऊरियदेहो पयडियअन्नन्नवाचारो ||१५||
Ain Education International
अबला विरह एका अहरदले कज्जलं पवालनिभे । नयणजुयलम्मि अन्ना लायइ आलत्तयं रहसा ॥७६॥ अवरा बंधइ मुद्धा नियंत्रचिचम्मि तारहारलयं । पक्खिवड़ का वि कंटे रसणादामं सुवन्नमयं ॥ ७७ ॥৷ कलसिंजियरमणीयं पक्खिवइ करम्मि नेउरं का वि । फुरियमणिकिरण कंकणमवरा पायम्मि पक्खि || ७८ || कडियल कयमज्जारा पुत्त मोत्तुं विणिग्गया का वि । दरलिहियस हियमुत्तवल्लिया चल्लिया अवरा ॥ ७९ ॥ दरल्हसियपडिय संवारय परिहणग्गहणवावडकरग्गा । अइरभसगमणकंपिरथणवठ्ठललंतहारलया ॥८०॥ ओसर मज्झ पुरओ त्ति का वि कलहंतिया वणिक्खता । पेल्लंती थणवट्टण पहिजणं का वि संचलिया || १ || रमणीओ रमणिय परिचत्तसमग्गनिययवावारो । संपत्तो रायपहम्मि पभणए एवमन्नोन्न ||२||
धन्नो जए कुमारो जस्सेसा निवसुया लवणिमाए । उवहसियतियसमहिला महिलासदं समुम्बइ || =३|| एएसिं संजोगं अन्नोन्नमनन्नरूवसाराणं । कुवं तेणं विहियं चंगं भुवणे पयावरणा ||४|| वीइज्जतो वत्थंच लेहिमसरिसथुईहिं थुब्वंतो । झाजतो चित्तेण परममन्तो व्व रमणीहिं ॥ ८५ ॥ पिज्जतो गुरुनयणंजलीहि सवणोयरे [हि] सुवंतो । दंसिज्जंतो अंगुलिसएहिं चरिएहिं गिज्जतो || ८६॥ पेच्छिज्जतो सुमणोरहेहिं हियएहिं संभरिज्जंतो । अणुगम्मतो संतो संपत्तो रायभवणम्मि ॥ ८७॥ संसारियवियहं विग्गसारं समं पिययमाए । भुंजंतस्स कुमारस्त कोइ कालो अकतो ||८८ ॥ अन्नम्म दिने पुहईसरेण पव्वइउमुज्जमंतेण । संसारविरत्तेणं आपुच्छित्ता समतियणं ॥ ८९ ॥ रज्जा हिसेयपुत्र्वं निक्खित्तो नलकुमारबाहुम्मि । भुयदंड कंकणसमो समग्गविस्संभराभारो ||१०|| परिहरिय रायलच्छ सयं पुणो पालिऊण पव्वज्जं । नरनाहो मुहचित्तो संपत्तो देवलोमि ॥ ९१ ॥ संजाओ पुरवई सूरो सूरो व्व अखलियपयावो । रिवुवंस दाहदावानलोवमो नलकुमारो वि ॥ ९२ ॥ सोमत्तणेण ससिणा फुरियपयावत्तणेण दिणमणिना । सेविज्जइ तहस तगू घणवइणा धणनि हत्तेण ॥९३॥ जे न वि सिद्धा तप्पुवयाणमिह पत्थिवा अइदुगेज्झा । समरे निज्जिणिऊणं नियआणं कारिया ते वि ॥ ९४ ॥ सव्वगुणाणं निलयस्स पणइकमलायरस्स दिणमणिणो । परमत्थि जूयदोसो अहवा सवे गुणा दुलहा ||९५|| जुवरन्ना कुच्चरभाउणा समं रमइ निच्चमक्खेहिं । परिहरियरज्जकज्जो दुरोदरख्वसणरसिंयमणो ॥ ९६ ॥ पदिवस कीलंतेण हारियं तेण सयलमहिवलयं । रज्जं रसाऽवरोहं चउरंगबलं सकोट्टारं ॥ ९७ || किंबहुना ? निवसणयं मोत्तुं सव्वं पि हारियं अन्नं । जाव न थक्कइ तह वि हु तो भणियं कुच्चरेण इमं ॥ ९८ ॥ भो भो निवमंतियणा ! पच्चक्खं तुम्ह निज्जिओ एसो । जूएणमिमं भणिउं निस्सारेउं समाढत्तो ||१९|| चिंतेइ मंतिवग्गो सबंधवाओ वि पाणिणो एत्थ । जूयवसणम्मि गिद्धा किं दुक्खं जं न पार्वति ? ॥ १०० ॥ अत्थविणासं नियकुलकलंकणं सयण - मित्तनासं च । माणमलणं पि पार्वति पाणिणो जूयवसणेण ॥ १०१ ॥ पावंत बंधणं गोत्तिगोयरं भाररोवणं सिरसा । किं जंपिएण बहुगा ? अवि कत्तणमुत्तमंगस्स ॥१०२॥
१. अन्नोन्न० २० ॥ २ वट्टलुलंत रं० ॥ ३ वट्टे रं० ॥
For Private
Personal Use Only
४६
www.jainelibrary.org