________________
४८
आख्यानकमणिकोशे
अणुरायजुया रेहंति के वि दवदंतिचलणजुयलं व । अन्ने उण उच्चित्ता तीए च्चिय ऊरुखंभ ||३७|| सारसणा संजाया इयरे तीए नियंत्र िव गंभीरा संजाया अन्ने तन्नाभिवो व्व ॥ ३८ ॥ तुच्छत्तं संपत्ता के विनिवा तीए मज्झदेसो व्व । साममुहा संजाया के वि हु तीए घणथग व्व ॥ ३९॥ अंगयकलिया जाया नरवणो के वि तन्भुयलय व्व । के चि समुद्दा सोहं तीए करकमलजुयलं व ॥ ४० ॥ रेति तत्थ अन्ने चराहरा तीए वयणकमलं व । इयर सरला तीए नासावंसो व् सोहति ॥ ४१ ॥ तरलत्तं संपत्ता के विहु तन्नेत्तनलिगजुयलं व । के वि हु कुडिला जाया तीए कुंतल कलावी व्व ॥ ४२ ॥ परिमलमिलंत भमर उलरुणझुणारावमुहलियदियंतं । काऊण करे सियकुसुममालियं बालिया तयशु || ४३ ॥ नवजवणं पिसुकुलुग्यं पि सूरं पि परिहरेऊण । निम्सेसरायमंडलम्णुपत्ता नलकुमारम्मि ||४४ || सवंगसुंदरावयवमणहरं कुसुमचाणसमरुवं । दद्दृण तयं पारूढपर मनव जीवणारंभं || ४५|| एएण मैयणवाणेहिं पीडिया हं ति जायकोवाए । बद्धो व जगसमक्खं कंटे घेत्तृण वरमालं ||४६ || एत्यंतरम्म एगो समुट्टिओ को दंतदट्टोट्टो । कन्हडदेव कुमारो जंपतो फरुसवयणाई || ४७|| रयणाणि मही लच्छी कुलकमेणं न हुंति कस्सावि । खग्गेण बसीकाउं उवभुंजड़ जो महासत्तो ||४८|| ता एसो मं जुज्झेण निज्जिरं कुणउ पाणिगहणं ति । नो एवं तो मुंचउ सह दवदंतीए महिवलयं ॥ ४९ ॥ तं निणित्त पपढ़ फुरंतकोवारुणच्छिदुप्पेच्छो । आबद्ध भिउडिभासुरभालयलो नलकुमारो वि ॥ ५० ॥ किं रे ! इमिणा गलगज्जिएण जलवज्जिएण व घणस्स । वायाडंबरमेत्तेण जंपिणं जणसमक्खं ॥ ५१ ॥ जड़ का वि तुज्झ सत्ती फुरइ मणे ता भवेसु सन्नद्धो । अवणेमि तुज्झ जेणं रणकंडुं बाहुदंडाणं || ५२ ॥ इय जंपतो तत्तो समुट्टिओ को भिउडिदुप्पेच्छो । पेच्छंताण निवाणं आयड्डियनिसियकरवालो || ५३ || इयरो विमंडलगं गिण्हित्तु समुट्टिओ समरधीरो । एत्थंतरम्मि दुण्ह वि सन्नद्धं चाउरंगवलं ॥ ५४ ॥ तरलतुरंगम खुखुन्नखोणिउच्छलिय बहलरयपसरं । उवसामितो गंडयलगलियमय जलप्रवाहेण ||५५|| उत्तुङ्गपयडपोओ कयलीवणराइरेहिरसरीरो । जंगमपत्र्वयपुञ्जो व्व सञ्चिओ गयघडावीढो ॥५६॥ निदुरखुरपहारकंपावियमहिहर - खोणिमंडलं, उचणियसेस रायगुरुमणहरु पसरिउ तुरयमंडलं । सेल्ल-मुमुंदि - कुंत - चावल्ल-सरासणभरिय संदणा, चोइय चडिय समरदप्पुद्धरकंधर रायनंदणा ॥ ५७॥ सुहडा परिफुरंत रणदुज्जयविक्रमबाहुपंजरा, संचलिय करालकरवालवियारियमत्तकुंजरा | कियअन्नोन्नचहलहलबोलसमा उलभुवणकंदरं, दलमभिट् टु समरि उद्धाइय पडिभडसुहडसुंदरं ॥५८॥ अभिट्ट गएहिं गया तुरया तुरएहिं रहवरेहिं रहा । सुहडा सुहडेहिं समं अन्नान्नसमच्छरं जाव ॥५९॥ तत्तो दवदंती कंचणकलसं करेण जलभरियं । गिण्हित्ता उल्लवियं निवुइदेविं मणे काउं ॥ ६० ॥ जइ हं जिणपचयणऽनन्न माणसा निञ्चला य सम्मत्ते । तो दोण्ह वि कुमरबलाणमुवसमं कुणसु तं देवि ! ॥ ६१॥ इय जंपिग तत्तो चुलयतिगं कणयकलससलिलस । उभयवलेनुं पक्खिवइ जाव नवकारपुञ्व-न्ति ॥ ६२ ॥ उवसमियवइरभावो कन्हडदेवो समागओ ताव । उम्मुक्कमंडलग्गो आसन्नं नलकुमारस्स ||६३|| चलणे निवडणं आबद्धकरंजली भणइ एवं । सप्पुरिस ! मेऽवराहं खमसु तुमं जो कओ पुवि ॥ ६४ ॥ अज्जप्पभि तं मज्झ सामिओ किंकरो अहं तुज्झ । तं दणं चरियं रायाणो विम्हिया सवे ॥ ६५ ॥ खणमेत्तं जा चिट्टद्द नरनाहो सिद्धपुत्तओ तत्थ । विमलो विमलसहावो आगंतुं सो इमं भणडू ||६६ ॥ देव ! इमा दवदंती पाणिग्गहणस्स वट्टए वेला । तो वच्च वेइयाए वीसत्थो एत्थ मा चिट्ट || ६७ ॥ निस्सेसजणो मिलिओ दोण्ह वि पक्खाण वेइयाए तर्हि । वित्तं पाणिग्रहणं दिनं कुमरस्स नरवइणा ॥ ६८ ॥ दतिसहस्सं परमम्मि मंगले बीयए तुरयलक्खं । तइए सुवन्नकोडी तुरिए पट्टउलकोडिसयं ॥ ६९ ॥
१. नयण रं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org