________________
आख्यानकमणिकोशे
भणिओ य मेट्रिणा बच्छ ! पढमपेम्मे विझमणारंभो । किं तुज्झ? तओ सो भणइ मञ्झन हु रुसणं किं पि ॥८॥ किंतु तह अंगयाअंगसंगमंतावमसहमाणो हं । गच्छामि न भोगहि पओयणं मध्झ एयाग ॥२॥ जइ अहिलमेमि विसए इमाग ता होइ नित्तलं मरणं । जीवंतो पुण सीयलसलिलं सब्वत्थ वि पिएमि ।।८३॥ तो सहसा जन्नतणं घेत्तर्ण भामिऊण नियसीसे । पक्विविय तीए समुहं विणिग्गओ झत्ति भवणाओ ||४|| दमाण वि परिचत्ता तओ य संजायगरूयवेग्गा । पवइया अइयोरं चरिरं मुचिरं तवचरणं ॥८५॥ दटुं गणियं पंचहि विलासिपुरिमेहि आलविजंति । परिहास वाडुवय गहिं तयगु संभरियदाह ग्गा ॥८६॥ कुणइ नियाण इमेयं जद मज्झ तवम्स कि पि होज फलं। ता होज पंचपुरिसाण पणा हिययदइया य ॥८॥ मरिऊण समुप्पन्ना ईसाणे वाररमणिरवेण । अणुहवि विसयमुहं पंचपयारं सह सुरेहिं ॥८॥ चविऊण तओ कंपिल्लपुरवरे दुवयपुहइपालम्स । धूया जाया वररूवसालिणी दोवई नाम ।।८।। नवजोव्वणमारूदाए तीए पंचण्ह पंडुपुत्ताण । पक्खित्ता वरमाला निषयनियाणाणुभावेण ॥२०॥ जाया य ताण इट्टा अहऽन्नया नारएण कुविएण । धायइसंडे भरहम्मि राइणों पउमनाहम्स ।।९।। कहिउंरुवाइगणे हराविया दोवई तओ तत्थ । छट्टतव कुगमाणी ठिया तहाऽऽयामपारणया ||९२।। अक्वंडियनियसीला छदें मासम्मि वासुदेवेण । रहपहमगुजाणाविय देवं तरिऊग जलरासि ॥९३।। निजिणिय पउमनाहं पच्चाणीया य पंडमहुराए । तत्थ टिया बहुकालं उवभुजंती विसयसोऋग्वं ॥१४॥ तो पंडसेणकुमरे अहिसित्ते पंडवेहि नियरजे । तेहिं सह गहियदिक्खा अकलंकं पालिऊण वयं ॥९५|| मरिऊण बंभलोग उप्पन्ना तत्थ भुंजिउं भोए । चविड महाविदेहे पवइ पाविही सोक्ख ॥२६॥
॥नागश्रीब्राह्मण्याख्यानकं समाप्तम् १२॥ दिन्नं सुपत्तदाणं विहीए धण-धन्नयाइमणुयाण | भत्तिकलियाण जायं कल्लाणपरंपराजणयं ॥१॥ नागसिरीए संसारकारणं तं पि अविहिणा दिन्नं । तम्हा विहीए देयं दाणं सिवमोक्खकामेहिं ।।२।। यत् प्राप्तवास्त्रिदशसार्थपतित्वमिन्द्रः, पातालराज्यमपि शास्ति यदत्र शेषः ।
यच्चक्रवर्तिपदवी परिपाति चक्री, तत् पात्रदानजनितं फलमामनन्ति ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे सुपात्रदानवर्णनो नाम द्वितीयोऽधिकारः समाप्तः ॥२॥
[ ३. शीलमाहात्म्यवर्णनाधिकारः] व्याख्यातं विध्यविधिप्रकाराभ्यां शुभा-ऽशुभफलप्रदं दानम् । अधुना क्रमप्राप्त शीलमाख्यायते । तच्चेह यद्यपि देश-सर्वसंवररूपं समये शीलं प्रसिद्ध तथापीह तदवयवभूतं स्त्रियोऽधिकृत्य परपुरुषपरिहार स्वरूपमेवाह -
सीलं सुगइनिहाणं नमंति देवा वि सीलमंताणं। .
दवदंति-सीय-रोहिणि-मणोरमसुभद्दनाएणं ॥८॥ व्याख्या-'शीलं' करणनिग्रहम्वरूपं सुगतेः-सुदेवत्व-गुमानुषत्वरू.पाया निधानं-स्थानम् । 'नमन्ति' प्रणिपतन्ति देवा अपि आसतां मानवादयः, 'शीलवद्भयः' शीलसम्पन्नेभ्यः । दृष्टान्तानाह-दवदन्ती च-नलकलत्रं सीता च-रामदेवदयिता रोहिणी चश्रेष्ठिभार्या मनोरमा च-मुदर्शनपत्नी सुभद्रा च-वणिग्जाया दवदन्ती-सीता-रोहिणी-मनोरमा-सुभद्राः, ता एव ज्ञातम् तेन ॥८॥
तत्र तावद् दवदन्त्याख्यानकमाख्यायते । तच्चेदम्अस्थि वियन्भादेसस्स मंडणा कुंडिणाभिहाणपुरी । निजिणियपुरंदरनयरिविन्भमा निययरिद्धीए ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org