________________
आख्यानकमणिकोशे वाहनराजपुत्री भगवतो महावीरस्य शिप्यका चक्रचर-चन्दनायें। किम्भूते ? स[ह] मूलदेवेन राजपुत्रेण वर्तेते ये ते तथोक्ते । 'उदाहरणं' दृष्टान्त इत्यक्षरार्थः ।।६।। भावार्थस्त्वाख्यानकेभ्योऽवसेयः । तानि चामूनि । तत्रापि क्रमायातं प्रथमं तावत् चक्रचराख्यानकमाख्यायते । तच्चेदम्
आसि नररयणरोहणगिरि व्व मणिरयणचक्कनयरं ति । समवजियगणचक्को चक्कयरो दियवरो तत्थ ॥१॥ करकलियतरुणदिणयरकिरणारुणतंबभायणो एसो । नयरभंतरभवणेसु भमइ कणभिक्खकज्जेण ॥ २ ॥ अह अवरदिणे केणावि तस्स दिन्ना महेसरसुएण । वरसुरहिघय-गुडाविलनवसत्तुगपिंडिया दोन्नि ॥ ३॥ गंतूण तओ सो वि य गिहम्मि कयनित्ततारणविहाणो । उवविट्टो जा चिट्ठइ संतुट्टो भोयणट्ठाए ॥ ४ ॥ ता तस्स पुव्वपुन्नाणुभावओ मासखमणपारणए । एगो महातवस्सी संपत्तो 'भवणदारम्मि ॥ ५॥ दट् ठूण मुणिं तवतेयभासुरं फुरियगरुयपरिओसो । उट्टित्तु तम्स एगं सत्तुगपिंडं पयच्छेइ ॥ ६ ॥ सहस ति तओ पडिया हिरण्णवुट्टी मुणिप्पभावेण । विम्हियमणेण तो दियवरेण सव्वा वि संगहिया ॥ ७॥ मुणिदाणसमयसज्जियपकिट्टपुन्नाणुभावओ नियमा। उवभुंजिऊण नर-सुरसुहाइं सो पाविही सिद्धिं ॥८॥
॥ चक्रचराख्यानकं समाप्तम् ॥९॥ इदानी चन्दनार्याख्यानकमारभ्यते । तच्चेदम्
अस्थि इह भरहवासे चंपा नामेण विस्सुया नयरी । कोसंबिनयरिसामी चउरंगबलेण कइया वि ॥१॥ दहिवाहणगहणत्थं चंपं वेढइ सयाणियो राया । एगागी रत्तीए नावाकडगेण गंतूण ।। २ ॥ दहिवाहणो विनट्टो चंपाए जगहो नरिंदेण । घोसाविओ य सेणालोगेण य लसिया नयरी ॥ ३ ॥ दहिवाहणस्स रन्नो वसुमइधूयाए संजुया गहिया । भयभीया एगेणं वंठेणं धारिणी देवी ॥ ४ ।। वलिओ सयाणियनिवो सो चंठो भणइ एस मे भज्जा । होही इमाए धूयं एयं पुण विक्किणिस्सामि ॥ ५ ॥ तो धारिणी विचिंतइ एसा बाला अणज्जहत्थगया । कमवत्थं पाविस्सइ ? न नजइ हा ! विहिविलासो ॥ ६ ॥ मझं पि सीलखलियं होही तं तु जस-धम्मनासणयं । सुद्धस्स वरं मरणं मा जीयं सीलखलियस्स ॥ ७॥ हा हियय ! किं न फुट्टसि बंधु विउत्ताए वसणवडियाए । मज्झ तुमं ? इय दुस्सहदुक्खेणं सा उ कालगया ॥ ८॥ अव्वत्तसरं रोयइ जणणीमरणेण वसुमई दीणा । तो सो वंठो चिंतइ मरिही एसा वि जइ किंचि ॥ ९ ॥ जपामि अजुत्तमहं तो मोल्लं पि हुन होइ इय नाउं। अणुयत्तंतेण दहें कोसांबपुरीए आणीया ॥१०॥ वीहीए उड्डिया सा दिट्टा य धणावहेण इन्भेणं । अणलंकिया वि लावन्नपुन्नसव्वंगसोहिल्ला ॥ ११ ॥ आगीए चेव नज्जइ ईसरधूया नरिंदधूया वा । एसा विसमं पत्ता हंत ! अवत्थं विहिवसेणं ॥ १२ ॥ ता मा वसणं दीहं पावड करुणायवन्नचित्तेणं । जम्मग्गियमोल्लेणं गहिया सा सेटिठणा तेणं ॥ १३ ॥ नीया निययघरम्मि का सि तुमं ? पुच्छिया न साहेइ । रुयइ परं फव्वालियगंडयला अंसुधाराहि ॥ १४ ॥ पियवयणेहिं सणेहं संठविया बेट्टिय त्ति पडिवन्ना । मजण-भोयण-वत्थाइएहिं सम्माणिया धणियं ॥ १५ ॥ मूला य निययभज्जा भणिया धूया तुहेस ता सम्मं । तह कायव्वं जह सरइ नेय नियजणणि-जणयाणं ॥ १६ ॥ चिठ्ठइ य कुलघरम्मि व सा नेवुयमाणसा गिहे तम्मि । विणएणं सीलेण य सव्यो वि य रंजिओ लोओ ॥१७॥ गिहवासी पुरवासी भणइ अहो सीलचंदणा एसा । तो तीए बीयनाम संजायं चंदण ति फुडं ॥ १८ ॥ एवं वच्चइ कालो मूला पुण मच्छरिजए हियए । तीए उवरि धणावहबहुमाणं पेच्छमाणी य ॥ १९ ॥
१. दारदेसम्मि-२०। २. इत आरभ्य ६३पर्यन्ताः कथागाथाः श्रीनेमिचन्द्रीय-श्रीमहावीरचरित्रे १२७३तः १३३४पर्यन्तं वर्त्तन्त इति टीकाकृता स्वरचनायां तत एवाऽऽहृता इति ज्ञेयम् । सूचितं चाप्येतद् वृत्तिकृता स्वयमप्येतत्कथाप्रान्ते ६६तमगाथायामिति । ३. वीहीय उड्डिया-२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org