________________
२. दानस्वरूपवर्णनाधिकारे धनाख्यानकम्
जाया त महंता पीई दोण्ह वि परोप्परं ताण । एसा अभयम्स सुए भणिया परिणामिया बुद्धी || २७७ ॥ एवंविहाणि बहुयाणि अप्पणा कट्टसिट्टिमाईणि । परिणामियबुद्धीए वियाणियत्र्वाणि नायाणि ॥ २७८ ॥ ॥ अभयाख्यानकं समाप्तम् ॥ ४ ॥
इत्थं मनोभिमतकामभृतां नराणां श्रेयान् वसंततिलका कृतिमादधानः ।
विष्वक्युपत्र निचयः सुमनोभिरामश्छायान्वितो जयति वुद्धिकृतः प्रपञ्चः ॥ १ ॥
॥ इति श्रीमदाघ्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे बुद्धिप्रपञ्चवर्णनः प्रथमोऽधिकारः समाप्तः ॥ १ ॥
[ २. दानस्वरूपवर्णनाधिकारः ]
बुद्धिमद्धिनादिके धर्मे प्रवृत्तिर्विधेया इत्युक्तम् । अतस्तमेव चतुर्विधं दानादिकं धर्मं विभणिपुस्तत्रापि गृहस्थानाश्रित्य विशेषविधेयतया दानधर्म प्रथमं तावदाह-
आरंभपवत्ताणं गिहीण बहुविहपरिग्गहजुयाणं ।
धम्मस्स पहाणंगं दाणं ता तत्थ जहयव्वं ॥ ४ ॥
व्याख्या—आरम्भः—कृप्यादिकस्तस्मिन् प्रकर्षेण - आदेयबुद्ध्या वृत्ताः - प्रवृत्तास्तेषाम् 'गृहिणी' गृहस्थानां बहुविध:नानाप्रकारः परिग्रहः- धनधान्यादिरूपस्तेन युतानां - समन्वितानां 'धर्मस्य' प्राग्व्यावर्णितस्वरूपस्य प्रधानं परमं अङ्गं कारणं 'दानं ' वित्तवितरणम् । तस्मात् ‘तत्र' दाने 'यतितव्यं' प्रयत्नो विधेय इति गाथार्थः ॥ ४ ॥
कुतः पुनरेतदवसितं यद् गृहस्थानां दानं धर्मस्य प्रधानमङ्गम् इति ? अत आह—
सुर-नर- सिवसोक्खाणं मुणिदाणं कारणं जओ जायं ।
धण-धन्नय-कय उन्नय - दोणाई - सालिभद्दाणं
॥ ५ ॥
व्याख्या– 'सुर-नर-शिवसौख्यानां' देव-मनुज- मोक्षशर्मणां 'मुनिदानं ' यतिभ्यः कल्पनीयवस्तुवितरणं 'कारणं' हेतुः 'यतः' यस्मात् कारणाद् 'जातं' सम्पन्नम् । केषाम् इति ? अत आह-धनश्च- सार्थवाहः धेन्यकश्च - नलनृपतिजीवः कृतपुण्यकश्च -इभ्यपुत्रः द्रोणः - कर्मकरः स आदिर्येषां तत्स्वामिवणिजां ते द्रोणादयः ते च शालिभद्रश्च इभ्यमुतस्ते तथोक्तास्तेषामित्यक्षरार्थः ॥ ५ ॥
भावार्थस्त्वाख्यानकेभ्योऽवसेयः । तानि चामूनि । तत्र तावत् प्रथमं धनाख्यानकमाख्यायते तच्चेदम्
अवरविदेहविलासिणिविलसिर भालयलतिलय सोहिल्लं । आसि सिरिखिइपइट्टियनयरं धणरिद्धजणकलियं ॥ १ ॥ तत्थथि पुइपालो जियसत्तू पणयसयलभूवालो । रिउरुहिरछडकरालो रणंगणे जस्स करवालो ॥ २ ॥ चलचमरविहियसोहं निद्दलियासेससत्तुसंदोहं । रिउकरडिघड अखोहं सो भुंजह रज्जसमुहं ॥ ३ ॥ तत्थथि सत्सारो दुत्थियजणदिन्नरित्थवित्थारो । घणनाम सत्थवाहो पलंबपुरिपरिहसमबाहो || ४ ||
१. धान्यकश्भ- खं० रं० ।
३
१७
Jain Education International
For Private Personal Use Only
www.jainelibrary.org