________________
48
१३६ सुण्णु णिरंजणु परम-पउ सुइणउ माअ-सहावु । भावहों चित्ति सहावु ता भवु णासिज्जइ जावें॥ [शून्यं निरञ्जनं परम-पदं स्वप्नं माया-स्वभावः । भावयत चित्ते स्व-भावं तावत् भव: नाश्यते यावत् ॥)
136 Reflect in the mind on the Void, on the Stainless, on the Highest State, on the dream-condition, on the nature of Illusion, on one's own real existence—till the Saṁsāra is destroyed.
१३७ रवि-ससि बंधणि गय बे-वि जाहिँ उअरे अरइ हलें सरइ ण ताहिँ ॥ देक्खइ रवि परि अबुद्ध विणाणु (?) उअरे अरइ हलें णहि मोक्खरणा (?)|| [रवि-शशिनौ बन्धने गतौ (द्वौ-अपि) यदा उदरे अरतिः हला सरति न तदा। पश्यति रवि परं अबुद्ध-विज्ञानः उदरे अरतिः हला नहि मोक्ष xx ॥]
137 When the Sun and the Moon, both of them are bound, then, O friend, displeasure does not enter the stomach. One who is ignorant of the (real) knowledge, he, O friend (feels) displeasure in his stomach and there is no Liberation x x x
१३८ णउ भवें णउ णिव्वाणअहिँ ठिअउ महासुह-वज्झु । जो भावइ मणु भावणहिँ सो परु साहइ कज्जु ।। [नहि मणे नहि निर्वाणे स्थितं महासुख-वज्रम् । यः भावयति मनः भावनाभिः सः परं साधयति कार्यम् ॥)]
138 The Vajra of the Great Bliss is neither located in the Saṁsāra, nor in the Nirvāņa. One who treats the mind with Bhāvanā he achieves the highest goal.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org