________________
30 [अथवा मोहेन सः परिज्ञात: मोक्षाय बुद्ध्या याति समानीतः । हस्ते कङ्कणं स्थितं न जानाति गुण-दोषान् ख्यातुं दर्पणं आनयति ॥]
82
Or when Liberation is sought to be achieved through intellectual understanding it is only out of delusion. That man does not know (see) the wristlet that is there on his hand and brings a mirror for revealing its qualities and faults !
८३
बज्झहिँ सअल मणे जइ मुक्का (?) मल्ल (?) माणु सो बज्झइ (?) [बध्यन्ते सकला: मनसा ण यदि मुक्तां x x x x]
83 All are bound by the mind X X X X X X
८४
जाणह परमत्थेण ण अत्थं अत्थोच्छिण्णं पेच्छह सव्वं (?) । तं होइ स-वुच्छिण्णं अवुच्छिण्णं मुण अणंतं णं ॥ [जानीत परमार्थेण ननु अर्थाः अर्थोच्छिन्नं प्रेक्षध्वं सर्वम् । तद् भवति सव्युच्छिन्नं अव्युच्छिन्नं जानीहि अनन्तं तु]
84
.
Know the real nature of the object as such. See everything as bereft of meaning. That (the phenomenal world) has distinctions, but the Infinite is in fact without distinctions.
सइँ संवित्ति म करहो रे धंधा भावाभाव सुगति वढ बंधा । णिअ-मणे मुणहो रे णिउणें जोइ जिवं जलु जलहिँ मिलंतउ सोइ ॥ [स्वयं संवित्तिं मा कुरुत रे मिथ्या-व्यापारान् भावाभावौ सुगते: मूर्ख बन्धौः । निज-मनसि जानीत अरे निपुणं दृष्ट्वा यथा जलं जले मिलत् सः अपि ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org