________________
23
62 One who is completely beyond the distinction of Bhāva and Abhāva, his Samsāra is totally and exhaustively dissolved in Svabhāva. When the mind stays in that state unswerved, then he is freed from (the distinction of) Samsāra and Nirvāņa.
जावँ ण अप्पउ परु परिआणसि ताव कि देहाणुत्तरु पावसि । ऍउ मइँ कहियउँ भंति ण भावहि अप्पें अप्पा बुज्झहि ताहिँ ॥ [यावत् न आत्मानं परं परिजानासि तावत् किं देहानुत्तरं प्राप्नोषि । एतद् मया कथितं भ्रान्ति न भावय आत्मना आत्मा बुध्यस्व तावत् ॥]
63 Till you know the Other as the Self how can you realize the Anuttara that is beyond the body ? I have stated this to you. Do not nourish any delusion. Firstly you know yourself by yourself.
अणु परमाणु ण रूवु विचित्तु जे अणवरु भावहि फुरइ सुरत्तु जे । सरहु भणइ भिडि एत्थु-वि मत्तु जे अरें णिक्कुलि बुज्झु परमत्थु जे ॥ [अणुः परमाणुः न रूपं विचित्रं एव अनपरं भावय स्फुरति सुरतं एव । सरहः भणति आलिङ्गस्व अत्र अपि मत्तः यः अरे निष्कुलि बुध्य परमार्थः यः ॥
64
That form which is neither atomic not microatomic, but is striking and which, impassioned, flashes forth, experience it uniquely. Saraha says, embrace it in intoxication. O, you without Kula know that which is the Paramārtha.
अग्गएँ अच्छइ बाहिर अच्छइ पइ देक्खइ पडिवेसी पुच्छइ । सरह भणइ वढ जाणहि अप्पा णउ सो धेउ ण धारण जप्पा || [अग्रे अस्ति बहिः अस्ति प्रति पश्यति प्रातिवेश्मिकं पृच्छति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org