________________
२१ चित्तेक्कं सअल-बीअं भव-णिव्वाणा वि जस्स विफुरंति । तं चितामणि-रूवं पणमह इच्छा-फलं देइ ॥ [चित्तं एकं सकल-बीजं भव-निर्वाणौ अपि यस्य विस्फुरतः । तत् चिन्तामणि-रूपं प्रणमत इच्छा-फलं ददाति ]
21 The mind alone is the seed of all, to which the Saṁsāra as well as the Nirvāņa appear in a flash. Bow down to that Form which is the wish-fulfilling gem so that it bestows upon you the desired fruit.
२२ चित्तें बर्द्ध बज्झइ मुक्कें मुच्चइ णत्थि संदेहो । बझंति जेण-वि जडा लहु परिमुच्चंति तेण-वि बुहा । [चित्ते बद्धे बध्यते मुक्ते मुच्यते न अस्ति संदेहः । बध्यन्ते येन जडाः लघु परिमुच्यन्ते तेन अपि बुधाः ॥]
22 No doubt, when one's mind is bound, oneself is bound; when the mind is freed oneself becomes free. That by which the ignorant are bound, by that itself the wise become free quickly.
अक्खर-बद्धउँ सअलु जगु णाहि णिरक्खरु कोइ । तावँ सु अक्खरु घोलिअइ जावँ णिरक्खरु होइ ॥ [अक्षर-बद्धं सकलं जगत् नहि निरक्षरः कश्चित् । तावत् सः अक्षर: घूर्ण्यते यावत् निरक्षरः भवति ॥]
23
The whole world is bound by the speech sounds. Nobody is free from them. The speech sounds should be resorted to so long only, till nne reaaches beyond speech.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org