________________
७८
इसिभासियाई पत्थरं प्रस्तरम् 15.31.25 गा.20 प माओ प्रमादः 9.17.18 गा.5 पत्थरेण प्रस्तरेण 15.31.25 गा.20 पमाणं प्रमाणम् 14.27.21; 33.73.3 पत्थिवाणं पार्थिवानाम् 27.59.14 गा.51 गा.9 पदुस्सेज्जा प्रदुष्येत् 29.63.25 गा.3 |-पमादो -प्रमादः (देखो, परमप्पमादो) -पदोसं -प्रदोषम् (देखो, वायपदोस) |-पमुक्त -प्रमुक्त (देखो,-विप्पमुक्क, -पदोसेणं प्रदोषेण (देखो, गेहिप्पदोसेणं)| विप्पमुक्कदोसस्स, विप्पमुक्कप्पा) पधाणं प्रधानम् 3.7.12 गा.8 -पमुक्कं -प्रमुक्तम् (देखो, दसदोसपन्नत्ता प्रज्ञप्ताः 20.37.23
विप्पमुक्कं) -पनवणाए -प्रज्ञापनया (देखो, समुदयमेत्त-|-पमुक्का -प्रमुक्ताः - (देखो, अविप्पमुक्का, पन्नवणाए)
। विप्पमुक्का, सत्तभयविप्पमुक्का, सुपयण्ड... पप्प प्राप्य 3.7.10 गा.7; 15.31.26/ विप्पमुक्का) ।
गा.20; 31.67.20 (2 बार); -पमुक्को -प्रमुक्तः (देखो, विप्पमुक्को) 45.97.3 गा.13, 99.11 गा.33 |-पमूढप्पा -प्रमूढात्मा (देखो, पप्पति प्राप्नोति 15.31.28 गा.21 | अण्णाणविप्पमूढप्पा) पप्पा प्राप्य 33.73.14 गा.14; पयंगस्स पतङ्गस्य 21.41.16 गा.5 45.99.12 गा.33
पयंडस्स प्रचण्डस्य 45.99.15 गा.35 पप्पाति प्राप्यते 4.9.34 गा.19 -पयण्ड- -प्रचण्ड- (देखो,सुपयण्ड... -पभं -प्रभम् (देखो, णिप्पभं)। | विप्पमुक्का) -पभडे -प्रभ्रष्टः (देखो, णाणप्पग्गहपभट्टे) पयतो प्रयतः 45.99.6 गा.30 -पभवा -प्रभवाः (देखो, कम्मप्पभवा, | पयहन्ति प्रजहन्ति 28.61.28 गा.15 । परिणामप्पभवा)
| पयहित्तु प्रजहाय 27.59.7 गा.2 -पभा -प्रभाः (देखो, हेमप्पभा) पया प्रजा 9.15.18; 31.67.21, 69.9 -पभायाए -प्रभातायाम् (देखो, |-पयारा -प्रचाराः (देखो, सच्छंदगतिपयारा) पादुप्पभायाए)
पयाहिणे प्रदक्षिणः 27.59.16 गा.6 पभासती प्रभासते 39.89.7 गा.2 -पयुत्ता -प्रयुक्ताः (देखो, दससमाहिपमत्तं प्रमत्तम् 24.49.6 गा.13 | ट्ठाणसंपयुत्ता) पमत्तस्स प्रमत्तस्य 35.79.19 गा.18 |-पयुत्ते -प्रयुक्ते (देखो, तवसंजमपयुत्ते) पमत्ताणं प्रमत्तानाम् 35.79.23 गा.20 | -पयोग- -प्रयोग- (देखो, णाणापयोग- पमत्ताणं -प्रमत्तानाम् (देखो, णिव्वत्त) सुत्तमत्तपमत्ताणं)
|पयोगगती प्रयोगगतिः 31.69.6 पमाएज्ज प्रमादयेत् 9.19.14 गा.18 | परं परम् 13.3; 4.7.23, 9.10 गा.7;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org