________________
७२
अशेष-शब्द-कोश 6.13.11 गा.6; 9.21.5 गा.31; परलोए परलोकः 20.39.14 10.23.15; 11.25.3; 13.27.4; परलोकसुहावहा परलोकसुखावहा 20.37.26; 26.57.22 गा.12;/ 32.71.9 गा.3 28.61.16, 16 गा.9; 35.79.2 परलोके परलोके 24.47.2 गा.9, 7 गा.12; 36.81.8 गा.2, परलोगं परलोकम् 14.27.26 13 गा.4, 28 गा.12; 45.97.18| परस्स परस्य 3.7.1 गा.3; 12.25.27 गा.20
गा.3; 15.31.7 गा.11; 24.51.1 -परंगमे -पराङ्गमः (देखो, रागदोसपरंगमे) गा.27; 27.59.9 गा.3; 35.79.16 -परंपरं -परम्पराम (देखो, फलपरंपरं) | गा.16; 45.95.15 गा.4 परकडं परकृतम् 25.55.2,7;| पराजयं पराजयम् 30.65.27 गा.4 35.77.18
पराजयो पराजयः 36.81.7 गा.1 परकडा परकृताः 31.69.14 परातकं परात्मकम् 35.79.9 गा.13, 10 परकरुणच्छेदं परकरुणच्छेदम् 20.39.5/ परायणं परायणम् 29.65.12 गा.18 परकीयसव्वसावज्जं परकीयसर्वसावधम् -परायणे -परायणः (देखो, कोहपरायणे) 17.35.23
-परायणे -परायणे (देखो, झाणज्झयपरक्कमे पराक्रमेत् 7.15.2 गा.2;| णपरायणे) 24.63.15 गा.24
-परायणो -परायणः (देखो, झाण-परक्कमो -पराक्रमः (देखो, मग्गदोस-| | ज्झयणपरायणो) परक्कमो)
-परिउंचमाणे -परिकुञ्चमानः (देखो, परटुं परार्थम् 35.79.8 गा.12 ___ अपलिउंचमाणे) पढाहिधारए परार्थाभिधारकः 35.79.11| परिकिलेसणाई परिक्लेशनानि 9.15.22 गा.14, 12 गा.14
परिग्गहं परिग्रहम् 3.5.26 गा.2, 7.5 परद्धो परार्थः 35.79.15 गा.16 | गा.4; 26.57.7 गा.5 . परणिट्टितं परनिष्ठितम् 25.55.2;| -परिग्गहं -परिग्रहम् (देखो, अब्बम्भ35.77.18
परिग्गहं, सपरिग्गह) परतो परतः 30.65.20 गा.1 | परिग्गहवेरमणेणं. परिग्रहविरमणेन परमं परमम् 4.7.27 गा.1; 21.41.8 31.69.15 गा.1
-परिग्गहे -परिग्रहः (देखो, अपरिग्गहे) परमप्पमादो परमप्रमादः 36.83.5 गा.15| परिग्गहेणं परिग्रहेन 18.35.29; परमासुभं परमाशुभम् 28.61.14 गा.8) 31.69.11 परमो परमः 9.21.6 गा.31 | परिग्गहो परिग्रहः 38.85.28 गा.12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org