________________
७७
अशेष-शब्द-कोश 23.45.16
गा.8, 29 गा.17; 34.75.1, 7,11, पडिसेवेज्ज प्रतिसेवेत् 35.79.13 गा.15, 13, 15; 38.85.14 गा.5 -पडिस्सुया -प्रतिश्रुत (देखो, एपडिस्सुया)| पण्डिओ पण्डितः 34.75.22 गा.1 पडिस्सुयासरिसं प्रतिश्रुतसादृशम् 30.67.3| पण्डितं पण्डितम् 33.71.15,20 गा.2; गा.8
34.73.26, 75.1, 6, 17 -पडिहत- -प्रतिहत- (देखो, अप्प- | - पण्डिता -पण्डिताः (देखो, डिहत... पावकम्मा)
एकन्तपण्डिता) पडिहते प्रतिहतः 10.21.23 पण्डिते पण्डितः 34.73.25, 27, 28, पडिहत्थि प्रतिहस्तिनम् 38.87.10/ 75.4,17, 19; 38.85.11 गा.43; गा.18
39.89.7 गा.2 -पडीकारं -प्रतिकारम् (देखो, अप्पडीकार) | पण्डियं पण्डितम् 34.75.12 -पडीकारो -प्रतीकारः (देखो, पण्णत्ते प्रज्ञप्तः 26.55.24 गा.1 आहारादीपडीकारो)
पण्णवणाए प्रज्ञापनया 20.37.26 पडीणं प्रतीचीनाम् 37.83.24 पण्णे प्राज्ञः 36.83.9 गा.16, 85.12 पडुच्च प्रतीत्य 31.67.13,14
गा.4, 17 गा.16 पडुप्पण्णं प्रत्युत्पन्नम् 37.83.21 -पतन्ति -पतन्ति (देखो, णिपतन्ति) पढमं प्रथमम् 13.4
पतिट्ठा प्रतिष्ठा 22.43.20 गा.5 - पणइएहि -प्रणयिकैः (देखो, पतिट्ठिते -प्रतिष्ठितः (देखो, अपतिट्टिते) भासापणइएहि)
-पतिहितो -प्रतिष्ठितः (देखो, सुपतिट्टितो) पणमन्ति प्रणमन्ते 45.97.20 गा.21] -पत्तं -पत्रम् (देखो, पुक्खरपत्त) पणायिका प्रणायिका 22.43.11 गा.1| -पत्तधरो -पात्रधरः (देखो, तेल्लपत्तधरो, पणिस्सए प्रणिश्रयेत् 14.27.26 | वारिपत्तधरो) पणिहितिन्दिए प्रणिहितेन्द्रियः 6.13.13 | पत्तपुव्वं प्राप्तपूर्वम् 28.61.13 गा.8 गा.7
| पत्तस्स प्राप्तस्य 36.81.4 - पणोल्लिओ -प्रणोदितः (देखो, | पत्ता प्राप्ताः 28.61.11 गा.7 मोहमल्लपणोलिओ)
पत्तिन्धणस्स प्राप्तेन्धनस्य 15.33.3 गा.25 -पणो ल्लितो -प्रणोदितः (देखो, पत्ते प्राप्तः 14.27.28,29,29.1,2 मोहमल्लपणोल्लितो)
-पत्ते -प्राप्तः (देखो, संपत्ते) - पणोल्लिया -प्रणोदिताः (देखो, -पत्तेसु -प्राप्तेषु (देखो, सोत्तविसयपत्तेसु, मोहमल्लपणोल्लिया)
सोयपत्तेसु, सोयविसयपत्तेसु) । पण्डिए पण्डितः 33.71.30 गा.7, 73.2| पत्थन्ति प्रार्थयन्ते 28.61.7 गा.5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org