________________
५८
इसिभासियाई
- णिबद्धे - निबद्ध: (देखो, दढसुम्बणिबद्धे, णिरणुक्कोसा निरनुक्रोशा: 24.47.24 गा. 8
दढसुत्तणिबद्धे)
- णिरतं - निरतम् (देखो, सम्मत्तणिरतं) - णिरता - निरताः (देखो, छज्जीवणिका
यसुगुणिरता)
णिबन्धई निबध्नाति 15.31.2 गा. 8 - णिबन्धणं - निबन्धनम् (देखो, णिबन्धणं).
तण्हापास
णिब्भया निर्भया 24.49.2 गा. 11 णिमित्तमेत्तं निमित्तमात्रम् 13.27.11 गा. 3 - णिमिल्लिता - निमीलिताः (देखो, कज्जाकज्जणिमिल्लिता) णिमेत्तेणं निमित्तेन 35.79.6 गा. 11 णिम्ममे निर्ममः 34.77.4 गा.4 - णिम्मुक्का - निर्मुक्ताः (देखो, कामग्गहविणिमुक्का)
- णिम्मुक्को - निर्मुक्त: (देखो, रोगणिम्मुक्को) णियगम्मि निजके 35.79.18 गा. 17 णियच्छती निगच्छति 9.19.18 गा. 20, 22
गा. 22
णियच्छती नियच्छति 44.93.28 णियच्छन्ति निगच्छन्ति 36.83.1 गा. 14 - णियडिसंकुलाई - निकृतिसंकुलानि (देखो,
सढणियडिसंकुलाई)
णियण्ठे निर्ग्रन्थ: 31.67.25; 69.12, 16 णियदोसे निजदोषान् 4.7.28 गा. 2 णियमणे नियमने 26.57.16 गा.9 णियमा नियमात् 27.59.10 गा.3
णिरुद्धपवंचे निरुद्धप्रपञ्चः 31.67.25 णिरुद्धम्मि निरुद्धे 9.19.17 गा. 20 णिरुम्भणं निरोधनम् 9.19.33 गा.28 णिरुम्भति निरुन्धति 4.9.12 गा. 8 | णिरुम्भेज्ज निरुन्ध्यात् 36.83.10 गा.16 णिरुवसग्गे निरुपसर्ग: 34.77.6 गा. 5
णियमिया नियमिताः 16.33.23 गा. 1; - णिरोधाय -निरोधाय (देखो, पावकम्म
णिरोधाय )
29.65.2 .13
- णिरए - निरत: (देखो, सपक्खुब्भावणाणिरए) णिरंकुसे निरङ्कुश: 6.13.3 गा.2 णिरंगणं निरङ्गणम् 4.9.28 गा. 17 णिरंगणे निरङ्गण: 6.13.14 गा.7
Jain Education International
णिरत्थकं निरर्थकम् 30.65.29 गा.5,
38.87.9 गा.18
- णिरयं - निरतम् (देखो, सम्मत्तणिरयं) णिरयाण नरकाणाम् 45.95.6 गा. 1 णिरवज्जे निरवद्ये 17.35.23; 42.93.16 णिरवज्जेणं निरवद्येन 7.15.6 गा.4 णिरहंकारे निरहंकारः 34.77.4 गा. 4 णिराकिच्चा निराकृत्य 11.25.13 गा.5 णिराधारे निराधारः 6.13.7 गा.4 णिरामयं निरामयम् 24.47.29 गा.10 णिरिक्ख निरीक्ष्य 4.9.12 गा.8 णिरित्ताणं निरिच्य 35.79.10 गा.13 णिरुज्झमाणो निरुध्यमान: 36.83.7 गा.16 णिरुज्झियव्वो निरुज्झितव्यः 36.83.6 गा. 15
णिवत्ति निवृत्तिम् 11.25.12 गा.5 |- णिवा - निपातः (देखो, चक्खुणिवाए) णिवाए निपाते 45.101.16 गा.50 |- णिवाणेसु - निपानेषु (देखो, विज्जोसहि
For Private & Personal Use Only
www.jainelibrary.org