________________
अशेष-शब्द-कोश
५७ -णिग्गहणा -निग्रहणा (देखो, णिज्जिण्णे निर्जीणे 9.19.22 गा.22 दुक्खणिग्गहणा)
|णिज्जिता निर्जितानि 26.57.20 गा.11 -णिग्गहेणं -निग्रहेण (देखो, सोइन्दिय(५.)- |णिट्ठाणं निष्ठानम् 22.43.20 गा.5 णिग्गहेणं)
|-णिट्ठितं -निष्ठितम् (देखो, परिणिट्ठितं) -णिग्घायं -निर्घातम् (देखो, विणिग्घायं) णिट्टितकरणिज्जे निष्ठितकरणीयः 31.67.24 -णिघातं -निधातम् (देखो, विणिघातं) |णिण्णंसि निम्ने 37.83.23 -णिघायं निघातम् (देखो, विणिघायं) णिण्णिदाणो निर्निदानः 38.87.7 गा.17 णिच्चं नित्यम् 4.7.25; 19.37.12 गा.2, णितिए नित्यः 31.69.19
16 गा.4; 24.47.13 गा.2; |-णितिए -नित्यः (देखो, अणितिए)
35.79.27 गा.22; 36.81.24 गा.10 |णिदंसणं निदर्शनम् 21.41.17 गा.5 -णिच्वं -नित्यम् (देखो, अणिच्च) -णिदरिसणं -निदर्शनम् (देखो, -णिच्चचारिणो -नित्यचारिणः (देखो, | किंपागफलणिदरिसणं, हत्थिमहारुक्खअणिच्चचारिणो)
| णिदरिसणं) -णिच्चता -नित्यता (देखो, अणिच्चता) |णिदाणे निदाने 9.19.4 गा.13 -णिच्चया -नित्यता (देखो, अणिच्चया) -णिदाणो -निदानः (देखो, णिण्णिदाणो) णिच्चला निश्चला 26.57.24 गा.13 णिद्धत्तेण निहितेन 27.59.8 गा.2 णिच्चा नित्याः 31.69.20 |णिधणं निधनम् 21.41.19 गा.6 णिच्चाणिच्चं नित्यानित्यम् 9.21.8 गा.32 /-णिधणे -निधनः (देखो, अणिधणे) -णिच्चे -नित्यः (देखो, अणिच्चे) |णिन्दणं निन्दनम् 30.65.28 गा.5 -णिच्छए -निश्चये (देखो, कज्जाकज्ज- णिन्दती निन्दति 15.31.27 गा.21 विणिच्छए)
|णिन्दन्ति निन्दन्ति 4.9.31 गा.18, 33 णिच्छयम्मि निश्चये 38.87.19 गा.23, | गा.19 27 गा.27
|णिन्दा निन्दाः 4.9.34 गा.19 -णिच्छये -निश्चये (देखो, धम्माधम्म- |णिन्दाए निन्दायै 17.35.17 गा.7
विणिच्छये, सव्वविणिच्छये) |णिन्दित्ता निन्दित्वा 30.65.28 गा.5 -णिच्छितं -निश्चितम् (देखो, विणिच्छित) |णिपतन्ति निपतन्ति 10.23.9 णिजुत्तेहिं नियुक्तेषु 26.57.8 गा.5 णिप्पभं निष्प्रभम् 36.81.19 गा.7 -णिज्जति -नीयते (देखो, विणिज्जति) -णिप्फण्णं -निष्पन्नम् (देखो, संजोगणिणिज्जती नीयते 35.77.23 (4 बार) | फण्णं) णिज्जरा निर्जरा 26.57.27 गा.14 -णिप्फत्ती -निष्पत्तिः (देखो, अंकुरणिप्फत्ती) णिज्जरायन्तो निर्जरायन् 35.79.15 गा.16णिप्फोडेमाणे निष्फोटयन् 10.23.7
Jain Education International
For Private & Personal Use Only
'www.jainelibrary.org