________________
अशेष-शब्द-कोश
५९
णिवाणेसु)
णिस्सेसं निःशेषम् 15.31.32 गा.23
- णिवातेणं - निपातेन (देखो, गाहादंस - णिहणं निधनम् 9.19.24 गा.23;
णिवाणं)
णिवायं निवातम् 45.99.3 गा.29 - णिवारओ -निवारकः (देखो, दुण्णिवारओ) - णिवारणं -निवारणम् (देखो, सोतोणिवारणं) - णिवारेडं - निवारेतुम् (देखो, संणिवारेडं) णिवारेतुं निवारेतुम् 36.81.10 गा. 3, 16
गा. 6
)
- णिवेसितं - निवेशितम् (देखो, सुणिवेसितं - णिव्वत्तं -निवृत्तम् (देखो, णाणापयोग - णिव्वत्तं)
- णिव्वत्ति- - निर्वृत्ति- (देखो, कज्जणिव्वत्तिपाओग्गं) णिव्वत्ती निवृत्तिः 15.29.24 गा.4; णु नु 4.11.3 गा.22
24.49.16
- णिव्वाणं - निर्वाणम् (देखो, अणिव्वाणं) णिव्विसत्तं निर्विषत्वम् 36.81.23 गा. 9 णिव्विसेसप्पहारिणो निर्विशेषप्रहारिणः
26.57.22.26
- णिहणे - निधन: (देखो, अणिहणे) - णिहित- - निहित- (देखो, पणिहितिन्दिए) णिहिलं निखिलम् 17.35.15 गा. 7 - णीमाणा निर्माणा (देखो, गीतणीमाणा) णीयं नीचम् 24.47.5 गा. 13 णीरए निरजः 1.3.13 गा.3; 3.7.19; 34.77.8 गा.6
Jain Education International
णीरओ नीरज: 9.21.2 गा. 29 णीलजम्बूओ नीलजम्बुकः 38.87.24
गा. 25
णीसल्ला निःशल्या: 25.53.17
णूणं नूनम् 45.95.30 गा. 11 णे नः (अस्माकम् ) 37.83.16 णेइ नयति 9.19.24 गा. 23 णेगहा अनेकधा 9.17.18 गा. 5 णेज्जाणाए निर्याणाय 16.33.23 गा. 1
24.47.24 गा.8
णिव्विसेसा निर्विशेषा 24.49.2 गा. 11 णेतव्यं नेतव्यम् 22.43.8
णिव्वुती निवृत्तिः 3.7.15 गा. 9 - णिव्वेढि - निर्व्यष्टिम् (देखो, संसारणिव्वेढि) णिव्वेयकारिका निर्वेदकारिका 45.97.17 गा. 20
णिसिरेज्जा निसृजेत् 25.55.16, 19 - णिस्सए - निश्रयेत् (देखो, अभिणिस्सए, पणिस्सए) णिस्सङ्कं निःशङ्कम् 36.81.13 गा. 4 णेरइया नैरयिकाः 24.45.25
णिस्सल्ले निःशल्य: 35.77.15
णिस्साए निश्राय 41.91.8 गा.2
णेता नेता 11.25.4 गा.1; 24.47.11 गा. 1 णेन्ति नयन्ति 28.61.30 गा.16 - णेयं - ज्ञेयम् (देखो, विण्णेयं) णेयव्वं ज्ञातव्यम् 15.29.15 - णेया - ज्ञेया (देखो, विण्णेया) णेरइएहिं नैरयिकैः 31.69.13, 17
णेरतियत्ता नैरयिकत्वात् 24.45.25 णेव नैव 1.3.4, 5, 6, 7, 26.57.7 गा.5,
For Private & Personal Use Only
www.jainelibrary.org