________________
इसिभासियाई गा.1; 45.101.1 गा.43 -अवराहो -अपराधः (देखो, अप्पअरुणेण अरुणेन 33.73.19
कतावराहो) अरुयं अरुजम् 9.17.9; 23.45.18 | अवरुद्धम्मि अवरुद्धे 9.19.21 गा.22 अलं अलम् 1.3.16; 23.45.15%; अवसा अवशाः 24.51.11 गा.32; 38.87.16 गा.21
41.91.16 गा.6 अलाभे अलाभे 43.93.21 गा.1 अवसाणम्मि अवसाने 28.61.22 गा.12 अलिययणं अलीकवचनम् 3.7.4 गा.4/ -अवसाणाणं -अवसानानाम् (देखो, अलियादिण्णं अलीकादत्तम् 5.11.18| आदिलमज्झवसाणाणं)। गा.3
-अवसेसा -अवशेषाः (देखो, पुंखअलुद्धस्स अलुब्धस्य 32.71.8 गा.3 | मेत्तावसेसा) अलुब्भन्ते अलुभ्यन् 35.71.15 | अवि अपि 3.7.17 गा.10; 4.9.19 -अवए -अवचान् (देखो, उच्चावए) | गा.12; 7.15.1, 2 गा.2; 9.17.14 -अवएहिं -अवचेषु (देखो. उच्चावएहिं) गा.3, 18 गा.5; 10.21.24, 23.1, अवंझं अवध्यम् 26.57.22 गा.12 15; 15.31.29 गा.22; 32 गा.23, -अवगय- -अवगत- (देखो, ववगय-| 33.4 गा.25; 22.43.12 गा.1; चउक्कसाया)
24.47.4 गा.12; 36.81.11 गा.3, अवचिज्जइ अपचीयते 9.15.19 12 गा.4, 25 गा.10, 26 गा.11; -अवज्जं -अवधम् (देखो, अणवज्ज) | 38.87.20 गा.23, 24 गा.25; अवट्ठिए अवस्थितः 31.69.19
39.89.5 गा.1 -अवत्थ- -अवस्था- (देखो, णाण-|-अवि -अपि (देखो, कोवि, णवि, ऽवत्थन्तरोवेतं)
पुणरवि) -अवत्था -अवस्था (देखो, णाणावत्था, अविक्खहतमोहस्स अपेक्षहतमोहस्य णाणावत्थोदयन्तरे, वयोवत्था)
25.55.6 -अवदग्गं -अवदग्रम् (देखो, अणवदग्गं)| अविणासि अविनाशी 22.45.4 गा.12 अवमाणणा अपमानना 21.41.12 गा.3| अविन्दन्तो अविन्दन् 35.79.26 गा.21 -अवमाणणा -अपमानना (देखो, अविप्पमुक्का अविप्रमुक्ताः 25.53.5 माणावर पाणणा)
अविरता अविरताः 25.53.8, 10 -अवरत्तम्मि -अपररात्रौ (देखो, पुव्वर- अविरोधीणं अविरोधिषु 29.63.27 गा.4, त्तावरत्तम्मि)
6, 8, 10, 12 -अवराहहिं -अपराधैः (देखो, अविसयगोयरं अविषयगोचरम् 35.79.2 अप्पक्वतावरहेहिं)
| गा.9
10
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org